Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7616
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe / (1.2) Par.?
oṣṭhāvalamokau spṛṣṭvā vāso viparidhāya ca // (1.3) Par.?
retomūtrapurīṣāṇāmutsarge 'yuktabhāṣaṇe / (2.1) Par.?
ṣṭhīvitvādhyayanārambhe kāsaśvāsāgame tathā // (2.2) Par.?
catvaraṃ vā śmaśānaṃ vā samākramya dvijottamaḥ / (3.1) Par.?
saṃdhyayorubhayostadvadācānto 'pyācamet punaḥ // (3.2) Par.?
caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe / (4.1) Par.?
ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham / (4.2) Par.?
ācāmedaśrupāte vā lohitasya tathaiva ca // (4.3) Par.?
bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ / (5.1) Par.?
ācānto 'pyācamet suptvā sakṛtsakṛdathānyataḥ // (5.2) Par.?
agner gavām athālambhe spṛṣṭvā prayatameva vā / (6.1) Par.?
strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca // (6.2) Par.?
upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā / (7.1) Par.?
keśānāṃ cātmanaḥ sparśe vāsaso 'kṣālitasya ca // (7.2) Par.?
anuṣṇābhir aphenābhir aduṣṭābhiś ca dharmataḥ / (8.1) Par.?
śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ // (8.2) Par.?
śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchasikho 'pi vā / (9.1) Par.?
akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet // (9.2) Par.?
sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ / (10.1) Par.?
na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ // (10.2) Par.?
naikahastārpitajalairvinā sūtreṇa vā punaḥ / (11.1) Par.?
na pādukāsanastho vā bahirjānurathāpi vā // (11.2) Par.?
na jalpan na hasan prekṣan śayānaḥ prahva eva ca / (12.1) Par.?
nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā // (12.2) Par.?
śūdrāśucikaronmuktairna kṣārābhistathaiva ca / (13.1) Par.?
na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ // (13.2) Par.?
na varṇarasaduṣṭābhirna caiva pradarodakaiḥ / (14.1) Par.?
na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā // (14.2) Par.?
hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ / (15.1) Par.?
prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ // (15.2) Par.?
aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate / (16.1) Par.?
antarāṅguṣṭhadeśinyaḥ pitṝṇāṃ tīrthamuttamam // (16.2) Par.?
kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate / (17.1) Par.?
aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam // (17.2) Par.?
mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ / (18.1) Par.?
tadeva saumikaṃ tīrthametajjñātvā na muhyati // (18.2) Par.?
brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet / (19.1) Par.?
kāyena vātha daivena tu pitryeṇa vai dvijāḥ // (19.2) Par.?
triḥ prāśnīyād apaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ / (20.1) Par.?
saṃmṛjyāṅguṣṭhamūlena mukhaṃ vai samupaspṛśet // (20.2) Par.?
aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ / (21.1) Par.?
tarjanyaṅguṣṭhayogena spṛśen nāsāpṛṭadvayam // (21.2) Par.?
kaniṣṭhāṅguṣṭhayogena śravaṇe samupaspṛśet / (22.1) Par.?
sarvāsāmatha yogena hṛdayaṃ tu talena vā / (22.2) Par.?
saṃspṛśed vā śirastadvadaṅguṣṭhenāthavā dvayam // (22.3) Par.?
triḥ prāśnīyād yadambhastu suprītāstena devatāḥ / (23.1) Par.?
brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ // (23.2) Par.?
gaṅgā ca yamunā caiva prīyete parimārjanāt / (24.1) Par.?
saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau // (24.2) Par.?
nāsatyadastrau prīyete spṛṣṭe nāsāpuṭadvaye / (25.1) Par.?
karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau // (25.2) Par.?
saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ / (26.1) Par.?
mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet // (26.2) Par.?
nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ / (27.1) Par.?
dantavad dantalagneṣu jihvāsparśe 'śucirbhavet // (27.2) Par.?
spṛśanti bindavaḥ pādau ya ācāmayataḥ parān / (28.1) Par.?
bhūmigaiste samā jñeyā na tairaprayato bhavet // (28.2) Par.?
madhuparke ca some ca tāmbūlasya ca bhakṣaṇe / (29.1) Par.?
phalamūle cekṣudaṇḍe na doṣaṃ prāha vai manuḥ // (29.2) Par.?
pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ / (30.1) Par.?
bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat // (30.2) Par.?
taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ / (31.1) Par.?
bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat // (31.2) Par.?
yadyamatraṃ samādāya bhaveduccheṣaṇānvitaḥ / (32.1) Par.?
anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt / (32.2) Par.?
vastrādiṣu vikalpaḥ syāt tat saṃspṛṣṭvācamed iha // (32.3) Par.?
araṇye 'nudake rātrau cauravyāghrākule pathi / (33.1) Par.?
kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati // (33.2) Par.?
nidhāya dakṣiṇe karṇe brahmasūtramudaṅmukhaḥ / (34.1) Par.?
ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ // (34.2) Par.?
antardhāya mahīṃ kāṣṭhaiḥ pattrair loṣṭatṛṇena vā / (35.1) Par.?
prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam // (35.2) Par.?
chāyākūpanadīgoṣṭhacaityāmbhaḥpathi bhasmasu / (36.1) Par.?
agnau caiva śmaśāne ca viṇmūtre na samācaret // (36.2) Par.?
na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale / (37.1) Par.?
na tiṣṭhan vā na nirvāsā na ca parvatamastake // (37.2) Par.?
na jīrṇadevāyatane na valmīke kadācana / (38.1) Par.?
na sasattveṣu garteṣu na gacchan vā samācaret // (38.2) Par.?
tuṣāṅgārakapāleṣu rājamārge tathaiva ca / (39.1) Par.?
na kṣetre na bile vāpi na tīrthe na catuṣpathe // (39.2) Par.?
nodyānodasamīpe vā noṣare na parāśucau / (40.1) Par.?
na sopānatpāduko vā chattrī vā nāntarikṣake // (40.2) Par.?
na caivābhimukhe strīṇāṃ gurubrāhmaṇayor gavām / (41.1) Par.?
na devadevālayayor apām api kadācana // (41.2) Par.?
na jyotīṃṣi nirīkṣan vā na saṃdhyābhimukho 'pivā / (42.1) Par.?
pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca // (42.2) Par.?
āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇam / (43.1) Par.?
kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ // (43.2) Par.?
nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamāt / (44.1) Par.?
na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca // (44.2) Par.?
na devāyatanāt kūpād grāmānna ca jalāt tathā / (45.1) Par.?
upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ // (45.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayodaśo 'dhyāyaḥ // (46.1) Par.?
Duration=0.23961710929871 secs.