Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7617
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ / (1.2) Par.?
āhūto 'dhyayanaṃ kuryād vīkṣamāṇo gurormukham // (1.3) Par.?
nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ / (2.1) Par.?
āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ // (2.2) Par.?
pratiśravaṇasaṃbhāṣe śayāno na samācaret / (3.1) Par.?
nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ // (3.2) Par.?
nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau / (4.1) Par.?
gurostu cakṣurviṣaye na yatheṣṭāsano bhavet // (4.2) Par.?
nodāharedasya nāma parokṣamapi kevalam / (5.1) Par.?
na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam // (5.2) Par.?
guroryatra parīvādo nindā cāpi pravartate / (6.1) Par.?
karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // (6.2) Par.?
dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ / (7.1) Par.?
na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau // (7.2) Par.?
udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā / (8.1) Par.?
mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret // (8.2) Par.?
nāsya nirmālyaśayanaṃ pādukopānahāvapi / (9.1) Par.?
ākramedāsanaṃ cāsya chāyādīn vā kadācana // (9.2) Par.?
sādhayed dantakāṣṭhādīn labdhaṃ cāsmai nivedayet / (10.1) Par.?
anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ // (10.2) Par.?
na pādau sārayedasya saṃnidhāne kadācana / (11.1) Par.?
jṛmbhitaṃ hasitaṃ caiva kaṇṭhaprāvaraṇaṃ tathā / (11.2) Par.?
varjayet sannidhau nityam avasphocanam eva ca // (11.3) Par.?
yathākālamadhīyīta yāvanna vimanā guruḥ / (12.1) Par.?
āsītādho guroḥ kūrce phalake vā samāhitaḥ // (12.2) Par.?
āsane śayane yāne naiva tiṣṭhet kadācana / (13.1) Par.?
dhāvantamanudhāveta gacchantamanugacchati // (13.2) Par.?
go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca / (14.1) Par.?
āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // (14.2) Par.?
jitendriyaḥ syāt satataṃ vaśyātmākrodhanaḥ śuciḥ / (15.1) Par.?
prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm // (15.2) Par.?
gandhamālyaṃ rasaṃ kalyāṃ śuktaṃ prāṇivihiṃsanam / (16.1) Par.?
abhyaṅgaṃ cāñcanopānacchatradhāraṇameva ca // (16.2) Par.?
kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranartanam / (17.1) Par.?
ātarjanaṃ parīvādaṃ strīprekṣālambhanaṃ tathā / (17.2) Par.?
paropaghātaṃ paiśunyaṃ prayatnena vivarjayet // (17.3) Par.?
udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān / (18.1) Par.?
āhared yāvadarthāni bhaikṣyaṃ cāharahaścaret // (18.2) Par.?
kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat / (19.1) Par.?
anṛtyadarśo satataṃ bhaved gītādiniḥspṛhaḥ // (19.2) Par.?
nādityaṃ vai samīkṣeta na cared dantadhāvanam / (20.1) Par.?
ekāntamaśucistrībhiḥ śūdrāntyairabhibhāṣaṇam // (20.2) Par.?
gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ / (21.1) Par.?
kalāpakarṣaṇasnānaṃ nācareddhi kadācana // (21.2) Par.?
na kuryānmānasaṃ vipro gurostyāge kadācana / (22.1) Par.?
mohādvā yadi vā lobhāt tyaktena patito bhavet // (22.2) Par.?
laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca / (23.1) Par.?
ādadīta yato jñānaṃ na taṃ druhyet kadācana // (23.2) Par.?
gurorapyavaliptasya kāryākāryam ajānataḥ / (24.1) Par.?
utpathapratipannasya manustyāgaṃ samabravīt // (24.2) Par.?
gurorgurau saṃnihite guruvad bhaktimācaret / (25.1) Par.?
na cātisṛṣṭo guruṇā svān gurūn abhivādayet // (25.2) Par.?
vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu / (26.1) Par.?
pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi // (26.2) Par.?
śreyaḥsu guruvad vṛttiṃ nityameva samācaret / (27.1) Par.?
guruputreṣu dāreṣu guroścaiva svabandhuṣu // (27.2) Par.?
bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi / (28.1) Par.?
adhyāpayan gurusuto guruvanmānamarhati // (28.2) Par.?
utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane / (29.1) Par.?
na kuryād guruputrasya pādayoḥ śaucameva ca // (29.2) Par.?
guruvat paripūjyāstu savarṇā guruyoṣitaḥ / (30.1) Par.?
asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ // (30.2) Par.?
abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca / (31.1) Par.?
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // (31.2) Par.?
gurupatnī tu yuvatī nābhivādyeha pādayoḥ / (32.1) Par.?
kurvīta vandanaṃ bhūmyāmasāvahamiti bruvan // (32.2) Par.?
viproṣya pādagrahaṇamanvahaṃ cābhivādanam / (33.1) Par.?
gurudāreṣu kurvīta satāṃ dharmamanusmaran // (33.2) Par.?
mātṛṣvasā mātulānī śvaśrūścātha pitṛṣvasā / (34.1) Par.?
saṃpūjyā gurupatnīva samāstā gurubhāryayā // (34.2) Par.?
bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi / (35.1) Par.?
viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // (35.2) Par.?
piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi / (36.1) Par.?
mātṛvad vṛttim ātiṣṭhen māttābhyo garīyasī // (36.2) Par.?
evam ācārasampannam ātmavantam adāmbhikam / (37.1) Par.?
vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ // (37.2) Par.?
saṃvatsaroṣite śiṣye gurur jñānam anirdiśan / (38.1) Par.?
harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ // (38.2) Par.?
ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ / (39.1) Par.?
śakto 'nnado'rtho svaḥsādhuradhyāpyā daśa dharmataḥ // (39.2) Par.?
kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ / (40.1) Par.?
āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ / (40.2) Par.?
eteṣu brahmaṇo dānamanyatra tu yathoditān // (40.3) Par.?
ācamya saṃyato nityamadhīyīta udaṅmukhaḥ / (41.1) Par.?
upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham / (41.2) Par.?
adhīṣva bho iti brūyād virāmo 'stviti cāramet // (41.3) Par.?
prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ / (42.1) Par.?
prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati // (42.2) Par.?
brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ / (43.1) Par.?
kuryādadhyayanaṃ nityaṃ sa brahmāñjalipūrvataḥ // (43.2) Par.?
sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam / (44.1) Par.?
adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate 'nyathā // (44.2) Par.?
yo 'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ / (45.1) Par.?
prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi // (45.2) Par.?
yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ / (46.1) Par.?
sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham // (46.2) Par.?
atharvāṅgiraso nityaṃ madhvāprīṇāti devatāḥ / (47.1) Par.?
dharmāṅgāni purāṇāni māṃsaistarpayate surān // (47.2) Par.?
apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ / (48.1) Par.?
gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ // (48.2) Par.?
sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām / (49.1) Par.?
gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ // (49.2) Par.?
gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ / (50.1) Par.?
ekataścaturo vedān gāyatrīṃ ca tathaikataḥ // (50.2) Par.?
oṅkāramāditaḥ kṛtvā vyāhṛtīstadanantaram / (51.1) Par.?
tato 'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ // (51.2) Par.?
purākalpe samutpannā bhūr bhuvaḥsvaḥ sanātanāḥ / (52.1) Par.?
mahāvyāhṛtayas tisraḥ sarvāśubhanibarhaṇāḥ // (52.2) Par.?
pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ / (53.1) Par.?
sattvaṃ rajastamas tisraḥ kramād vyāhṛtayaḥ smṛtāḥ // (53.2) Par.?
oṅkārastat paraṃ brahma sāvitrī syāt tadakṣaram / (54.1) Par.?
eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ // (54.2) Par.?
yo 'dhīte 'hanyahanyetāṃ gāyatrīṃ vedamātaram / (55.1) Par.?
vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim // (55.2) Par.?
gāyatrī vedajananī gāyatrī lokapāvanī / (56.1) Par.?
na gāyatryāḥ paraṃ japyametad vijñāya mucyate // (56.2) Par.?
śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ / (57.1) Par.?
āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam // (57.2) Par.?
utsṛjya grāmanagaraṃ māsān vipro 'rdhapañcamān / (58.1) Par.?
adhīyīta śucau deśe brahmacārī samāhitaḥ // (58.2) Par.?
puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijaḥ / (59.1) Par.?
māghaśuklasya vā prāpte pūrvāhne prathame 'hani // (59.2) Par.?
chandāṃsyūrdhvam athobhyasyecchuklapakṣeṣu vai dvijaḥ / (60.1) Par.?
vedāṅgāni purāṇāni kṛṣṇapakṣe ca mānavam // (60.2) Par.?
imān nityam anadhyāyānadhīyāno vivarjayet / (61.1) Par.?
adhyāpanaṃ ca kurvāṇo hyabhyasyannapi yatnataḥ // (61.2) Par.?
karṇaśrave 'nile rātrau divā pāṃśusamūhane / (62.1) Par.?
vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave / (62.2) Par.?
ākālikamanadhyāyameteṣvāha prajāpatiḥ // (62.3) Par.?
etānabhyuditān vidyād yadā prāduṣkṛtāgniṣu / (63.1) Par.?
tadā vidyādanadhyāyamanṛtau cābhradarśane // (63.2) Par.?
nirghāte bhūmicalane jyotiṣāṃ copasarjane / (64.1) Par.?
etānākālikān vidyādanadhyāyānṛtāvapi // (64.2) Par.?
prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane / (65.1) Par.?
sajyotiḥ syādanadhyāyaḥ śeṣarātrau yathā divā // (65.2) Par.?
nityānadhyāya eva syād grāmeṣu nagareṣu ca / (66.1) Par.?
dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ // (66.2) Par.?
antaḥ śavagate grāme vṛṣalasya ca sannidhau / (67.1) Par.?
anadhyāyo rudyamāne samavāye janasya ca // (67.2) Par.?
udake madhyarātre ca viṇmūtre ca visarjane / (68.1) Par.?
ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet // (68.2) Par.?
pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam / (69.1) Par.?
tryahaṃ na kīrtayed brahma rājño rāhośca sūtake // (69.2) Par.?
yāvadeko 'nudiṣṭasya sneho gandhaśca tiṣṭhati / (70.1) Par.?
viprasya viduṣo dehe tāvad brahma na kīrtayet // (70.2) Par.?
śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām / (71.1) Par.?
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca // (71.2) Par.?
nīhāre bāṇaśabde ca saṃdhyayorubhayorapi / (72.1) Par.?
amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca // (72.2) Par.?
upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam / (73.1) Par.?
aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu // (73.2) Par.?
mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca / (74.1) Par.?
tisro 'ṣṭakāḥ samākhyātāḥ kṛṣṇapakṣe tu sūribhiḥ // (74.2) Par.?
śleṣmātakasya chāyāyāṃ śālmalermadhukasya ca / (75.1) Par.?
kadācidapi nādhyeyaṃ kovidārakapitthayoḥ // (75.2) Par.?
samānavidye ca mṛte tathā sabrahmacāriṇi / (76.1) Par.?
ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam // (76.2) Par.?
chidrāṇyetāni viprāṇāṃ ye 'nadhyāyaḥ prakīrtitāḥ / (77.1) Par.?
hiṃsanti rākṣasāsteṣu tasmādetān vivarjayet // (77.2) Par.?
naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca / (78.1) Par.?
upākarmaṇi karmānte homamantreṣu caiva hi // (78.2) Par.?
ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ / (79.1) Par.?
aṣṭakādyāsvadhīyīta mārute cātivāyati // (79.2) Par.?
anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ / (80.1) Par.?
na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet // (80.2) Par.?
eṣa dharmaḥ samāsena kīrtito brahmacāriṇām / (81.1) Par.?
brahmaṇābhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām // (81.2) Par.?
yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ / (82.1) Par.?
sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ // (82.2) Par.?
na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ / (83.1) Par.?
pāṭhamātrāvasannastu paṅke gauriva sīdati // (83.2) Par.?
yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet / (84.1) Par.?
sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate // (84.2) Par.?
yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau / (85.1) Par.?
yuktaḥ paricaredenam ā śarīravimokṣaṇāt // (85.2) Par.?
gatvā vanaṃ vā vidhivajjuhuyājjātavedasam / (86.1) Par.?
adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ // (86.2) Par.?
sāvitrīṃ śatarudrīyaṃ vedāntāṃśca viśeṣataḥ / (87.1) Par.?
abhyaset satataṃ yukte bhasmasnānaparāyaṇaḥ // (87.2) Par.?
etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ / (88.1) Par.?
purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ // (88.2) Par.?
evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit / (89.1) Par.?
mohajālamapahāya so 'mṛto yāti tat padamanāmayaṃ śivam // (89.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge caturdaśo 'dhyāyaḥ // (90.1) Par.?
Duration=0.42763710021973 secs.