Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ // (1) Par.?
evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta // (2) Par.?
yāvatā śarīrasadbhāve'pi garbhādāv uttarakālaṃ ca cetanāpagamo dṛṣṭaḥ // (3) Par.?
tan na sati sattvaṃ dehārambhakacaitanyasādhakam // (4) Par.?
nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam // (5) Par.?
maivam // (6) Par.?
gatāsavo'pi hi kecana calatsaṃdhayaḥ soṣmāṇaśca kiyantaṃ kālamupalabhyante // (7) Par.?
teṣāṃ ca jīvadavasthāvad dehārambhakabhūtasadbhāve'pi na caitanyasambhavaḥ garbhāvasthāyāṃ ca sakalasāmagrīsadbhāve'pi kadācic caitanyāsaṃbhavaḥ // (8) Par.?
tasmātsati sattvamanaikāntikameva // (9) Par.?
nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate // (10) Par.?
Duration=0.039371967315674 secs.