Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7619
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
na hiṃsyāt sarvabhūtāni nānṛtaṃ vā vadet kvacit / (1.2) Par.?
nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syāt kadācana // (1.3) Par.?
tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā / (2.1) Par.?
parasyāpaharañjanturnarakaṃ pratipadyate // (2.2) Par.?
na rājñaḥ pratigṛhṇīyānna śūdrapatitādapi / (3.1) Par.?
na cānyasmādaśaktaśca ninditān varjayed budhaḥ // (3.2) Par.?
nityaṃ yācanako na syāt punastaṃ naiva yācayet / (4.1) Par.?
prāṇānapaharatyevaṃ yācakastasya durmatiḥ // (4.2) Par.?
na devadravyahārī syād viśeṣeṇa dvijottamaḥ / (5.1) Par.?
brahmasvaṃ vā nāpaharedāpadyapi kadācana // (5.2) Par.?
na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate / (6.1) Par.?
devasvaṃ cāpi yatnena sadā pariharet tataḥ // (6.2) Par.?
puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe / (7.1) Par.?
adattādānamasteyaṃ manuḥ prāha prajāpatiḥ // (7.2) Par.?
grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ / (8.1) Par.?
naikasmādeva niyatam ananujñāya kevalam // (8.2) Par.?
tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ / (9.1) Par.?
dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet // (9.2) Par.?
tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ / (10.1) Par.?
kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ // (10.2) Par.?
na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret / (11.1) Par.?
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // (11.2) Par.?
pretyeha cedṛśo vipro garhyate brahmavādibhiḥ / (12.1) Par.?
chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati // (12.2) Par.?
aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati / (13.1) Par.?
sa liṅgināṃ haredenastiryagyonau ca jāyate // (13.2) Par.?
baiḍālavratinaḥ pāpā loke dharmavināśakāḥ / (14.1) Par.?
sadyaḥ patanti pāpeṣu karmaṇastasya tat phalam // (14.2) Par.?
pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca / (15.1) Par.?
pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet // (15.2) Par.?
vedanindāratān martyān devanindāratāṃstathā / (16.1) Par.?
dvijanindāratāṃścaiva manasāpi na cintayet // (16.2) Par.?
yājanaṃ yonisaṃbandhaṃ sahavāsaṃ ca bhāṣaṇam / (17.1) Par.?
kurvāṇaḥ patate jantustasmād yatnena varjayet // (17.2) Par.?
devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ / (18.1) Par.?
jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam // (18.2) Par.?
gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā / (19.1) Par.?
kulānyakulatāṃ yānti yāni hīnāni dharmataḥ // (19.2) Par.?
kuvivāhaiḥ kriyālopair vedānadhyayanena ca / (20.1) Par.?
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca // (20.2) Par.?
anṛtāt pāradāryācca tathābhakṣyasya bhakṣaṇāt / (21.1) Par.?
aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam // (21.2) Par.?
aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca / (22.1) Par.?
vihitācārahīneṣu kṣipraṃ naśyati vai kulam // (22.2) Par.?
nādhārmikairvṛte grāme na vyādhibahule bhṛśam / (23.1) Par.?
na śūdrarājye nivasenna pāṣaṇḍajanairvṛte // (23.2) Par.?
himavadvindhyayormadhye pūrvapaścimayoḥ śubham / (24.1) Par.?
muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ // (24.2) Par.?
kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ / (25.1) Par.?
puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ // (25.2) Par.?
ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ / (26.1) Par.?
nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau // (26.2) Par.?
na saṃvasecca patitairna caṇḍālairna pukkasaiḥ / (27.1) Par.?
na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ // (27.2) Par.?
ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam / (28.1) Par.?
yājanādhyāpane yonistathaiva sahabhojanam // (28.2) Par.?
sahādhyāyastu daśamaḥ sahayājanameva ca / (29.1) Par.?
ekādaśa samuddiṣṭā doṣāḥ sāṃkaryasaṃjñitāḥ // (29.2) Par.?
samīpe vā vyavasthānāt pāpaṃ saṃkramate nṛṇām / (30.1) Par.?
tasmāt sarvaprayatnena sāṃkaryaṃ parivarjayet // (30.2) Par.?
ekapaṅktyupaviṣṭā ye na spṛśanti parasparam / (31.1) Par.?
bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet // (31.2) Par.?
agninā bhasmanā caiva salilenāvasekataḥ / (32.1) Par.?
dvāreṇa stambhamārgeṇa ṣaḍbhiḥ paṅktirvibhidyate // (32.2) Par.?
na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam / (33.1) Par.?
parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit / (33.2) Par.?
na saṃvadet sūtake ca na kaṃcin marmaṇi spṛśet // (33.3) Par.?
na sūryapariveṣaṃ vā nendracāpaṃ śavāgnikam / (34.1) Par.?
parasmai kathayed vidvān śaśinaṃ vā kadācana // (34.2) Par.?
na kuryād bahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā / (35.1) Par.?
ātmanaḥ pratikūlāni pareṣāṃ na samācaret // (35.2) Par.?
tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet / (36.1) Par.?
nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ // (36.2) Par.?
na devaguruviprāṇāṃ dīyamānaṃ tu vārayet / (37.1) Par.?
na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet / (37.2) Par.?
vedanindāṃ devanindāṃ prayatnena vivarjayet // (37.3) Par.?
yastu devānṛṣīn viprānvedān vā nindati dvijaḥ / (38.1) Par.?
na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ // (38.2) Par.?
nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam / (39.1) Par.?
kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ // (39.2) Par.?
tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃcid uttaram / (40.1) Par.?
karṇau pidhāya gantavyaṃ na caitānavalokayet // (40.2) Par.?
varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ / (41.1) Par.?
vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana // (41.2) Par.?
na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijottamāḥ / (42.1) Par.?
sa tena tulyadoṣaḥ syānmithyā dvir deṣavān bhavet // (42.2) Par.?
yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt / (43.1) Par.?
tāni putrān paśūn ghnanti teṣāṃ mithyābhiśaṃsinām // (43.2) Par.?
brahmahatyāsurāpāne steyagurvaṅganāgame / (44.1) Par.?
dṛṣṭaṃ viśodhanaṃ vṛddhairnāsti mithyābhiśaṃsane // (44.2) Par.?
nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ / (45.1) Par.?
nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam / (45.2) Par.?
tirohitaṃ vāsasā vā nādarśāntaragāminam // (45.3) Par.?
na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana / (46.1) Par.?
na ca mūtraṃ purīṣaṃ vā na ca saṃspṛṣṭamaithunam / (46.2) Par.?
nāśuciḥ sūryasomādīn grahānālokayed budhaḥ // (46.3) Par.?
patitavyaṅgacaṇḍālānucchiṣṭān nāvalokayet / (47.1) Par.?
nābhibhāṣeta ca paramucchiṣṭo vāvaguṇṭhitaḥ // (47.2) Par.?
na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham / (48.1) Par.?
na tailodakayośchāyāṃ na patnīṃ bhojane sati / (48.2) Par.?
nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā // (48.3) Par.?
nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm / (49.1) Par.?
kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham // (49.2) Par.?
nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā / (50.1) Par.?
na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana // (50.2) Par.?
na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi / (51.1) Par.?
nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ // (51.2) Par.?
na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ / (52.1) Par.?
na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet // (52.2) Par.?
lobhaṃ dambhaṃ tathā yatnādasūyāṃ jñānakutsanam / (53.1) Par.?
īrṣyāṃ madaṃ tathā śokaṃ mohaṃ ca parivarjayet // (53.2) Par.?
na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet / (54.1) Par.?
na hīnānupaseveta na ca tīkṣṇamatīn kvacit // (54.2) Par.?
nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet / (55.1) Par.?
na viśiṣṭānasatkuryāt nātmānaṃ vā śaped budhaḥ // (55.2) Par.?
na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi / (56.1) Par.?
na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān // (56.2) Par.?
āvāse bhojane vāpi na tyajet hasayāyinam / (57.1) Par.?
nāvagāhed apo nagno vahniṃ nātivrajet padā // (57.2) Par.?
śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet / (58.1) Par.?
na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet / (58.2) Par.?
romāṇi ca rahasyāni nāśiṣṭena saha vrajet // (58.3) Par.?
na pāṇipādavāṅnetracāpalyaṃ samupāśrayet / (59.1) Par.?
na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit // (59.2) Par.?
na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet / (60.1) Par.?
nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana // (60.2) Par.?
na śātayediṣṭakābhiḥ phalāni na phalena ca / (61.1) Par.?
na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam // (61.2) Par.?
na bhedanam avasphoṭaṃ chedanaṃ vā vilekhanam / (62.1) Par.?
kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam // (62.2) Par.?
notsaṅge bhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret / (63.1) Par.?
na nṛtyedathavā gāyenna vāditrāṇi vādayet // (63.2) Par.?
na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ / (64.1) Par.?
na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi // (64.2) Par.?
nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret / (65.1) Par.?
nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret // (65.2) Par.?
na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet / (66.1) Par.?
na dantairnakharomāṇi chindyāt suptaṃ na bodhayet // (66.2) Par.?
na bālātapamāsevet pretadhūmaṃ vivarjayet / (67.1) Par.?
naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret // (67.2) Par.?
nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret / (68.1) Par.?
na pādakṣālanaṃ kuryāt pādenaiva kadācana // (68.2) Par.?
nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ / (69.1) Par.?
nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi vā / (69.2) Par.?
vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati // (69.3) Par.?
aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānavāhanam / (70.1) Par.?
bahirniṣkramaṇaṃ caiva na kurvīta kathañcana // (70.2) Par.?
svapnamadhyayanaṃ snānamudvartaṃ bhojanaṃ gatim / (71.1) Par.?
ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet // (71.2) Par.?
na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān / (72.1) Par.?
na cāsanaṃ padā vāpi na devapratimāṃ spṛśet // (72.2) Par.?
nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn / (73.1) Par.?
nāvagāhed agādhāmbu dhārayennānimittataḥ // (73.2) Par.?
na vāmahastenoddhatya pibed vaktreṇa vā jalam / (74.1) Par.?
nottared anupaspṛśya nāpsu retaḥ samutsṛjet // (74.2) Par.?
amedhyaliptamanyad vā lohitaṃ vā viṣāṇi vā / (75.1) Par.?
vyatikramenna sravantīṃ nāpsu maithunamācaret / (75.2) Par.?
caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret // (75.3) Par.?
nāsthibhasmakapālāni na keśānna ca kaṇṭakān / (76.1) Par.?
tuṣāṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana // (76.2) Par.?
na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit / (77.1) Par.?
na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ // (77.2) Par.?
na kūpamavaroheta nāvekṣetāśuciḥ kvacit / (78.1) Par.?
agnau na ca kṣipedagniṃ nādbhiḥ praśamayet tathā // (78.2) Par.?
suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān / (79.1) Par.?
apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet // (79.2) Par.?
na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ / (80.1) Par.?
puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu // (80.2) Par.?
na bhindyāt pūrvasamayamabhyupetaṃ kadācana / (81.1) Par.?
parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet // (81.2) Par.?
parabādhaṃ na kurvīta jalavātātapādibhiḥ / (82.1) Par.?
kārayitvā svakarmāṇi kārūn paścānna vañcayet / (82.2) Par.?
sāyaṃprātar gṛhadvārān bhikṣārthaṃ nāvaghaṭṭayet // (82.3) Par.?
bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam / (83.1) Par.?
vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet // (83.2) Par.?
na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ / (84.1) Par.?
svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset // (84.2) Par.?
na pakṣakeṇopadhamenna śūrpeṇa na pāṇinā / (85.1) Par.?
mukhe naiva dhamedagniṃ mukhādagnirajāyata // (85.2) Par.?
parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ / (86.1) Par.?
naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet // (86.2) Par.?
na devāyatanaṃ gacchet kadācid vāpradakṣiṇam / (87.1) Par.?
na vījayed vā vastreṇa na devāyatane svapet // (87.2) Par.?
naiko 'dhvānaṃ prapadyeta nādhārmikajanaiḥ saha / (88.1) Par.?
na vyādhidūṣitairvāpi na śūdraiḥ patitena vā // (88.2) Par.?
nopānadvarjito vātha jalādirahitastathā / (89.1) Par.?
na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum / (89.2) Par.?
nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit // (89.3) Par.?
na vatsatantrīṃ vitatāmatikrāmet kvacid dvijaḥ / (90.1) Par.?
na ninded yoginaḥ siddhān vratino vā yatīṃstathā // (90.2) Par.?
devatāyatanaṃ prājño devānāṃ caiva satriṇām / (91.1) Par.?
nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi // (91.2) Par.?
svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ / (92.1) Par.?
nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana // (92.2) Par.?
varjayenmārjanīreṇuṃ snānavastraghacodakam / (93.1) Par.?
na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ // (93.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣoḍaśo 'dhyāyaḥ // (94.1) Par.?
Duration=0.39539694786072 secs.