Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7621
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
ahanyahani kartavyaṃ brāhmaṇānāṃ mahāmune / (1.2) Par.?
tadācakṣvākhilaṃ karma yena mucyeta bandhanāt // (1.3) Par.?
vyāsa uvāca / (2.1) Par.?
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ gadato mama / (2.2) Par.?
ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim // (2.3) Par.?
brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet / (3.1) Par.?
kāyakleśaṃ tadudbhūtaṃ dhyāyīta manaseśvaram // (3.2) Par.?
uṣaḥkāle 'tha samprāpte kṛtvā cāvaśyakaṃ budhaḥ / (4.1) Par.?
snāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi // (4.2) Par.?
prātaḥsnānena pūyante ye 'pi pāpakṛto janāḥ / (5.1) Par.?
tasmāt sarvaprayatnena prātaḥsnānaṃ samācaret // (5.2) Par.?
prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ śubham / (6.1) Par.?
ṛṣīṇāmṛṣitā nityaṃ prātaḥsnānānna saṃśayaḥ // (6.2) Par.?
mukhe suptasya satataṃ lālā yāḥ saṃsravanti hi / (7.1) Par.?
tato naivācaret karma akṛtvā snānamāditaḥ // (7.2) Par.?
alakṣmīḥ kālakarṇaś ca duḥsvapnaṃ durvicintitam / (8.1) Par.?
prātaḥsnānena pāpāni pūyante nātra saṃśayaḥ // (8.2) Par.?
na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam / (9.1) Par.?
home japye viśeṣeṇa tasmāt snānaṃ samācaret // (9.2) Par.?
aśaktāvaśiraskaṃ vā snānamasya vidhīyate / (10.1) Par.?
ārdreṇa vāsasā vātha mārjanaṃ kāpilaṃ smṛtam // (10.2) Par.?
asāmarthye samutpanne snānamevaṃ samācaret / (11.1) Par.?
brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ // (11.2) Par.?
brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca / (12.1) Par.?
vāruṇaṃ yaugikaṃ tadvat ṣoḍhā snānaṃ prakīrtitam // (12.2) Par.?
brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ / (13.1) Par.?
āgneyaṃ bhasmanā pādamastakāddehadhūlanam // (13.2) Par.?
gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam / (14.1) Par.?
yattu sātapavarṣeṇa snānaṃ tad divyamucyate // (14.2) Par.?
vāruṇaṃ cāvagāhastu mānasaṃ tvātmavedanam / (15.1) Par.?
yaugikaṃ snānamākhyātaṃ yogo viṣṇuvicintanam // (15.2) Par.?
ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ / (16.1) Par.?
manaḥśucikaraṃ puṃsāṃ nityaṃ tat snānamācaret // (16.2) Par.?
śaktaśced vāruṇaṃ vidvān prājāpatyaṃ tathaiva ca / (17.1) Par.?
prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ // (17.2) Par.?
ācamya prayato nityaṃ snānaṃ prātaḥ samācaret / (18.1) Par.?
madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam // (18.2) Par.?
satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet / (19.1) Par.?
kṣīravṛkṣasamudbhūtaṃ mālatīsaṃbhavaṃ śubham / (19.2) Par.?
apāmārgaṃ ca bilvaṃ ca karavīraṃ viśeṣataḥ // (19.3) Par.?
varjayitvā ninditāni gṛhītvaikaṃ yathoditam / (20.1) Par.?
parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit // (20.2) Par.?
notpāṭayeddantakāṣṭhaṃ nāṅgulyā dhāvayet kvacit / (21.1) Par.?
prakṣālya bhaṅktvā tajjahyācchucau deśe samāhitaḥ // (21.2) Par.?
snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā / (22.1) Par.?
ācamya mantravannityaṃ punarācamya vāgyataḥ // (22.2) Par.?
saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ / (23.1) Par.?
āpo hi ṣṭhā vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ // (23.2) Par.?
oṅkāravyāhṛtiyutāṃ gāyatrīṃ vedamātaram / (24.1) Par.?
japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ // (24.2) Par.?
prākkūleṣu samāsīno darbheṣu susamāhitaḥ / (25.1) Par.?
prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ // (25.2) Par.?
yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā / (26.1) Par.?
aiśvarī tu parā śaktis tattvatrayasamudbhavā // (26.2) Par.?
dhyātvārkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ / (27.1) Par.?
prāṅmukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret // (27.2) Par.?
saṃdhyāhīno 'śucirnityamanarhaḥ sarvakarmasu / (28.1) Par.?
yadanyat kurute kiṃcinna tasya phalamāpnuyāt // (28.2) Par.?
ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ / (29.1) Par.?
upāsya vidhivat saṃdhyāṃ prāptāḥ pūrvaṃ parāṃ gatim // (29.2) Par.?
yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ / (30.1) Par.?
vihāya saṃdhyāpraṇatiṃ sa yāti narakāyutam // (30.2) Par.?
tasmāt sarvaprayatnena saṃdhyopāsanamācaret / (31.1) Par.?
upāsito bhavet tena devo yogatanuḥ paraḥ // (31.2) Par.?
sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām / (32.1) Par.?
sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ // (32.2) Par.?
athopatiṣṭhedādityamudayantaṃ samāhitaḥ / (33.1) Par.?
mantraistu vividhaiḥ saurer ṛgyajuḥsāmasaṃbhavaiḥ // (33.2) Par.?
upasthāya mahāyogaṃ devadevaṃ divākaram / (34.1) Par.?
kurvīta praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ // (34.2) Par.?
oṃ khakholkāya śāntāya kāraṇatrayahetave / (35.1) Par.?
nivedayāmi cātmānaṃ namaste jñānarūpiṇe / (35.2) Par.?
namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe // (35.3) Par.?
tvameva brahma paramamāpo jyotī raso 'mṛtam / (36.1) Par.?
bhūrbhuvaḥ svas tvam oṅkāraḥ sarve rudrāḥ sanātanāḥ / (36.2) Par.?
puruṣaḥ sanmaho 'tastvāṃ praṇamāmi kapardinam // (36.3) Par.?
tvameva viśvaṃ bahudhā sadasat sūyate ca yat / (37.1) Par.?
namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ // (37.2) Par.?
pracetase namastubhyaṃ namo mīḍhuṣṭamāya te / (38.1) Par.?
namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ // (38.2) Par.?
hiraṇyabāhave tubhyaṃ hiraṇyapataye namaḥ / (39.1) Par.?
ambikāpataye tubhyamumāyāḥ pataye namaḥ // (39.2) Par.?
namo 'stu nīlagrīvāya namastubhyaṃ pinākine / (40.1) Par.?
vilohitāya bhargāya sahasrākṣāya te namaḥ // (40.2) Par.?
namo haṃsāya te nityamādityāya namo 'stu te / (41.1) Par.?
namaste vajrahastāya tryambakāya namo 'stu te // (41.2) Par.?
prapadye tvāṃ virūpākṣaṃ mahāntaṃ parameśvaram / (42.1) Par.?
hiraṇmayaṃ gṛhe guptamātmānaṃ sarvadehinām // (42.2) Par.?
namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim / (43.1) Par.?
viśvaṃ paśupatiṃ bhīmaṃ naranārīśarīriṇam // (43.2) Par.?
namaḥ sūryāya rudrāya bhāsvate parameṣṭhine / (44.1) Par.?
ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi // (44.2) Par.?
etad vai sūryahṛdayaṃ japtvā stavamanuttamam / (45.1) Par.?
prātaḥkāle 'tha madhyāhne namaskuryād divākaram // (45.2) Par.?
idaṃ putrāya śiṣyāya dhārmikāya dvijātaye / (46.1) Par.?
pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam // (46.2) Par.?
sarvapāpapraśamanaṃ vedasārasamudbhavam / (47.1) Par.?
brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅghairniṣevitam // (47.2) Par.?
athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi / (48.1) Par.?
prajvālya vahniṃ vidhivajjuhuyājjātavedasam // (48.2) Par.?
ṛtvikputro 'tha patnī vā śiṣyo vāpi sahodaraḥ / (49.1) Par.?
prāpyānujñāṃ viśeṣeṇa juhuyurvā yathāvidhi // (49.2) Par.?
pavitrapāṇiḥ pūtātmā śuklāmbaradharottaraḥ / (50.1) Par.?
ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ // (50.2) Par.?
vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ / (51.1) Par.?
rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam // (51.2) Par.?
daivatāni namaskuryād deyasārān nivedayet / (52.1) Par.?
dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet // (52.2) Par.?
guruṃ caivāpyupāsīta hitaṃ cāsya samācaret / (53.1) Par.?
vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ // (53.2) Par.?
japedadhyāpayecchiṣyān dhārayecca vicārayet / (54.1) Par.?
avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ / (54.2) Par.?
vaidikāṃścaiva nigamān vedāṅgāni viśeṣataḥ // (54.3) Par.?
upeyādīśvaraṃ cātha yogakṣemaprasiddhaye / (55.1) Par.?
sādhayed vividhānarthān kuṭumbārthe tato dvijaḥ // (55.2) Par.?
tato madhyāhnasamaye snānārthaṃ mṛdamāharet / (56.1) Par.?
puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca // (56.2) Par.?
nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca / (57.1) Par.?
snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca // (57.2) Par.?
parakīyanipāneṣu na snāyād vai kadācana / (58.1) Par.?
pañcapiṇḍān samuddhṛtya snāyād vāsaṃbhave punaḥ // (58.2) Par.?
mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari / (59.1) Par.?
adhaśca tisṛbhiḥ kāyaṃ pādau ṣaḍbhistathaiva ca // (59.2) Par.?
mṛttikā ca samuddiṣṭā tvārdrāmalakamātrikā / (60.1) Par.?
gomayasya pramāṇaṃ tat tenāṅgaṃ lepayet tataḥ // (60.2) Par.?
lepayitvā tu tīrasthastalliṅgaireva mantrataḥ / (61.1) Par.?
prakṣālyācamya vidhivat tataḥ snāyāt samāhitaḥ // (61.2) Par.?
abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ / (62.1) Par.?
bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam // (62.2) Par.?
āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ / (63.1) Par.?
tasmānnārāyaṇaṃ devaṃ snānakāle smared budhaḥ // (63.2) Par.?
procya sauṃkāram ādityaṃ trirnimajjejjalāśaye / (64.1) Par.?
ācāntaḥ punarācāmenmantreṇānena mantravit // (64.2) Par.?
antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ / (65.1) Par.?
tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam // (65.2) Par.?
drupadāṃ vā trirabhyasyed vyāhṛtipraṇavānvitām / (66.1) Par.?
sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam // (66.2) Par.?
tataḥ saṃmārjanaṃ kuryādāpohiṣṭhā mayobhuvaḥ / (67.1) Par.?
idamāpaḥ pravahata vyāhṛtibhistathaiva ca // (67.2) Par.?
tato 'bhimantrya tat tīrtham āpohiṣṭhādimantrakaiḥ / (68.1) Par.?
antarjalagato magno japet triraghamarṣaṇam // (68.2) Par.?
tripadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam / (69.1) Par.?
āvartayed vā praṇavaṃ devaṃ vā saṃsmareddharim // (69.2) Par.?
drupadādiva yo mantro yajurvede pratiṣṭhitaḥ / (70.1) Par.?
antarjale trirāvartya sarvapāpaiḥ pramucyate // (70.2) Par.?
apaḥ pāṇau samādāya japtvā vai mārjane kṛte / (71.1) Par.?
vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ // (71.2) Par.?
yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ / (72.1) Par.?
tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam // (72.2) Par.?
athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim / (73.1) Par.?
prakṣipyālokayed devam ud vayaṃ tamasas pari // (73.2) Par.?
udutyaṃ citramityete taccakṣuriti mantrataḥ / (74.1) Par.?
haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ // (74.2) Par.?
anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ / (75.1) Par.?
sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ // (75.2) Par.?
vividhāni pavitrāṇi guhyavidyāstathaiva ca / (76.1) Par.?
śatarudrīyamatharvaśiraḥ saurāṃśca śaktitaḥ // (76.2) Par.?
prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ / (77.1) Par.?
tiṣṭhaṃścedīkṣamāṇo 'rkaṃ japyaṃ kuryāt samāhitaḥ // (77.2) Par.?
sphāṭikendrākṣarudrākṣaiḥ putrajīvasamudbhavaiḥ / (78.1) Par.?
kartavyā tvakṣamālā syāduttarāduttamā smṛtā // (78.2) Par.?
japakāle na bhāṣeta nānyāni prekṣayed budhaḥ / (79.1) Par.?
na kampayecchirogrīvāṃ dantānnaiva prakāśayet // (79.2) Par.?
guhyakā rākṣasāḥ siddhā haranti prasabhaṃ yataḥ / (80.1) Par.?
ekānte suśubhe deśe tasmājjapyaṃ samācaret // (80.2) Par.?
caṇḍālāśaucapatitān dṛṣṭvācamya punarjapet / (81.1) Par.?
taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ // (81.2) Par.?
ācamya prayato nityaṃ japedaśucidarśane / (82.1) Par.?
saurān mantrān śaktito vai pāvamānīstu kāmataḥ // (82.2) Par.?
yadi syāt klinnavāsā vai vārimadhyagato japet / (83.1) Par.?
anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ // (83.2) Par.?
pradakṣiṇaṃ samāvṛtya namaskṛtvā tataḥ kṣitau / (84.1) Par.?
ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret // (84.2) Par.?
tataḥ saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā / (85.1) Par.?
ādāv oṅkāram uccārya namo'nte tarpayāmi vaḥ // (85.2) Par.?
devān brahmaḥṛṣīṃścaiva tarpayedakṣatodakaiḥ / (86.1) Par.?
tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ // (86.2) Par.?
anvārabdhena savyena pāṇinā dakṣiṇena tu / (87.1) Par.?
devarṣīṃstarpayed dhīmānudakāñjalibhiḥ pitṝn // (87.2) Par.?
yajñopavītī devānāṃ nivītī ṛṣītarpaṇe / (88.1) Par.?
prācīnāvītī pitrye tu svena tīrthena bhāvataḥ // (88.2) Par.?
niṣpīḍya snānavastraṃ tu samācamya ca vāgyataḥ / (89.1) Par.?
svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ // (89.2) Par.?
brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam / (90.1) Par.?
anyāṃścābhimatān devān bhaktyā cākrodhano 'tvaraḥ // (90.2) Par.?
pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu / (91.1) Par.?
āpo vā devatāḥ sarvāstena samyak samarcitāḥ // (91.2) Par.?
dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ / (92.1) Par.?
namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak // (92.2) Par.?
na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam / (93.1) Par.?
tasmādanādimadhyāntaṃ nityamārādhayeddharim // (93.2) Par.?
tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu / (94.1) Par.?
naitābhyāṃ sadṛśo mantraḥ sūktena puruṣeṇa tu / (94.2) Par.?
naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi // (94.3) Par.?
nivedayeta svātmānaṃ viṣṇāvamalatejasi / (95.1) Par.?
tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ // (95.2) Par.?
athavā devamīśānaṃ bhagavantaṃ sanātanam / (96.1) Par.?
ārādhayenmahādevaṃ bhāvapūto maheśvaram // (96.2) Par.?
mantreṇa rudrāgāyatryā praṇavenāthavā punaḥ / (97.1) Par.?
īśānenātha vā rudraistryambakena samāhitaḥ // (97.2) Par.?
puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram / (98.1) Par.?
uktvā namaḥ śivāyeti mantreṇānena yojayet // (98.2) Par.?
namaskuryānmahādevaṃ ṛtaṃ satyam itīśvaram / (99.1) Par.?
nivedayīta svātmānaṃ yo brahmāṇamitīśvaram // (99.2) Par.?
pradakṣiṇaṃ dvijaḥ kuryāt pañca brahmāṇi vai japan / (100.1) Par.?
dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam // (100.2) Par.?
athāvalokayedarkaṃ haṃsaḥ śuciṣad ityṛcā / (101.1) Par.?
kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ // (101.2) Par.?
devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca / (102.1) Par.?
mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate // (102.2) Par.?
yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi / (103.1) Par.?
kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret // (103.2) Par.?
agneḥ paścimato deśe bhūtayajñānta eva vā / (104.1) Par.?
kuśapuñje samāsīnaḥ kuśapāṇiḥ samāhitaḥ // (104.2) Par.?
śālāgnau laukike vāgnau jale bhūbhyām athāpivā / (105.1) Par.?
vaiśvadevaṃ tataḥ kuryād devayajñaḥ sa vai smṛtaḥ // (105.2) Par.?
yadi syāllaukike pakvaṃ tato 'nnaṃ tatra hūyate / (106.1) Par.?
śālāgnau tatra devānnaṃ vidhireṣa sanātanaḥ // (106.2) Par.?
devebhyastu hutādannāccheṣād bhūtabaliṃ haret / (107.1) Par.?
bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām // (107.2) Par.?
śvabhyaśca śvapacebhyaśca patitādibhya eva ca / (108.1) Par.?
dadyād bhūmau baliṃ tvannaṃ pakṣibhyo 'tha dvijottamaḥ // (108.2) Par.?
sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret / (109.1) Par.?
bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate // (109.2) Par.?
ekaṃ tu bhojayed vipraṃ pitṝn uddiśya sattamam / (110.1) Par.?
nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ // (110.2) Par.?
uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ / (111.1) Par.?
vedatattvārthaviduṣe dvijāyaivopapādayet // (111.2) Par.?
pūjayedatithiṃ nityaṃ namasyedarcayed dvijam / (112.1) Par.?
manovākkarmabhiḥ śāntamāgataṃ svagṛha tataḥ // (112.2) Par.?
hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ / (113.1) Par.?
dadyādatithaye nityaṃ budhyeta parameśvaram // (113.2) Par.?
bhikṣāmāhurgrāsamātramagraṃ tasyāścaturguṇam / (114.1) Par.?
puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate // (114.2) Par.?
godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam / (115.1) Par.?
abhyāgatān yathāśakti pūjayedatithiṃ yathā // (115.2) Par.?
bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe / (116.1) Par.?
dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ // (116.2) Par.?
sarveṣāmapyalābhe tu annaṃ gobhyo nivedayet / (117.1) Par.?
bhuñjīta bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan // (117.2) Par.?
akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ / (118.1) Par.?
bhuñjīta cet sa mūḍhātmā tiryagyoniṃ sa gacchati // (118.2) Par.?
vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā / (119.1) Par.?
nāśayatyāśu pāpāni devānāmarcanaṃ tathā // (119.2) Par.?
yo mohād athavālasyād akṛtvā devatārcanam / (120.1) Par.?
bhuṅkte sa yāti narakān śūkareṣvabhijāyate // (120.2) Par.?
tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ / (121.1) Par.?
bhuñjīta svajanaiḥ sārdhaṃ sa yāti paramāṃ gatim // (121.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyām uparivibhāge aṣṭādaśo 'dhyāyaḥ // (122.1) Par.?
Duration=0.74323010444641 secs.