UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7625
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1)
Par.?
atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ / (1.2) Par.?
piṇḍānvāhāryakaṃ bhaktyā bhuktimuktiphalapradam // (1.3)
Par.?
piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate / (2.1)
Par.?
aparāhne dvijātīnāṃ praśastenāmiṣeṇa ca // (2.2)
Par.?
pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake / (3.1)
Par.?
caturdaśīṃ varjayitvā praśastā hyuttarottarāḥ // (3.2)
Par.?
amāvāsyāṣṭakās tisraḥ pauṣamāsādiṣu triṣu / (4.1)
Par.?
tisraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā // (4.2)
Par.?
trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ / (5.1)
Par.?
śasyāpākaśrāddhakālā nityāḥ proktā dine dine // (5.2)
Par.?
naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ / (6.1)
Par.?
bāndhavānāṃ ca maraṇe nārakī syādato 'nyathā // (6.2)
Par.?
kāmyāni caiva śrāddhāni śasyante grahaṇādiṣu / (7.1)
Par.?
ayane viṣuve caiva vyatīpāte 'pyanantakam // (7.2)
Par.?
saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi / (8.1)
Par.?
nakṣatreṣu ca sarveṣu kāryaṃ kāmyaṃ viśeṣataḥ // (8.2)
Par.?
svargaṃ ca labhate kṛtvā kṛttikāsu dvijottamaḥ / (9.1)
Par.?
apatyamatha rohiṇyāṃ saumye tu brahmavarcasam // (9.2)
Par.?
raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca / (10.1)
Par.?
punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca // (10.2)
Par.?
sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca / (11.1)
Par.?
aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam // (11.2)
Par.?
jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān / (12.1)
Par.?
vāṇijyasiddhiṃ svātau tu viśākhāsu suvarṇakam // (12.2)
Par.?
maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca / (13.1)
Par.?
mūle kṛṣiṃ labhed yānasiddhimāpye samudrataḥ // (13.2)
Par.?
sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ / (14.1)
Par.?
śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam // (14.2)
Par.?
ajaikapāde kupyaṃ syād ahirbudhnye gṛhaṃ śubham / (15.1)
Par.?
revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā / (15.2)
Par.?
yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati // (15.3)
Par.?
ādityavāre tvārogyaṃ candre saubhāgyameva ca / (16.1)
Par.?
kauje sarvatra vijayaṃ sarvān kāmān budhasya tu // (16.2)
Par.?
vidyām abhīṣṭāṃ jīve tu dhanaṃ vai bhārgave punaḥ / (17.1)
Par.?
śamaiśvare labhedāyuḥ pratipatsu sutān śubhān // (17.2)
Par.?
kanyakāṃ vai dvitīyāyāṃ tṛtīyāyāṃ tu vandinaḥ / (18.1)
Par.?
paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān // (18.2)
Par.?
ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ / (19.1)
Par.?
aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā // (19.2)
Par.?
syānnavamyāmekakhuraṃ daśamyāṃ dvikhuraṃ bahu / (20.1)
Par.?
ekādaśyāṃ tathā rūpyaṃ brahmavarcasvinaḥ sutān // (20.2)
Par.?
dvādaśyāṃ jātarūpaṃ ca rajataṃ kupyameva ca / (21.1)
Par.?
jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu
kruprajāḥ / (21.2)
Par.?
pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā // (21.3)
Par.?
tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ / (22.1)
Par.?
śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet // (22.2)
Par.?
dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ / (23.1)
Par.?
tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ // (23.2)
Par.?
karmārambheṣu sarveṣu kuryād ā abhyudayaṃ punaḥ / (24.1)
Par.?
putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam // (24.2)
Par.?
ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ / (25.1)
Par.?
ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam // (25.2)
Par.?
etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam / (26.1)
Par.?
yātrāyāṃ ṣaṣṭhamākhyātaṃ tatprayatnena pālayet // (26.2)
Par.?
śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam / (27.1)
Par.?
daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt // (27.2)
Par.?
saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt / (28.1)
Par.?
deśānāṃ ca viśeṣeṇa bhavet puṇyamanantakam // (28.2)
Par.?
gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge 'marakaṇṭake / (29.1)
Par.?
gāyanti pitaro gāthāṃ kīrtayanti manīṣiṇaḥ // (29.2)
Par.?
eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ / (30.1)
Par.?
teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet // (30.2)
Par.?
gayāṃ prāpyānuṣaṅgeṇa yadi śrāddhaṃ samācaret / (31.1)
Par.?
tāritāḥ pitarastena sa yāti paramāṃ gatim // (31.2)
Par.?
varāhaparvate caiva gaṅgāyāṃ vai viśeṣataḥ / (32.1)
Par.?
vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ // (32.2)
Par.?
gaṅgādvāre prabhāse ca bilvake nīlaparvate / (33.1)
Par.?
kurukṣetre ca kubjāmre bhṛgutuṅge mahālaye // (33.2)
Par.?
kedāre phalgutīrthe ca naimiṣāraṇya eva ca / (34.1)
Par.?
sarasvatyāṃ viśeṣeṇa puṣkareṣu viśeṣataḥ // (34.2)
Par.?
narmadāyāṃ kuśāvarte śrīśaile bhadrakarṇake / (35.1)
Par.?
vetravatyāṃ vipāśāyāṃ godāvaryāṃ viśeṣataḥ // (35.2)
Par.?
evamādiṣu cānyeṣu tīrtheṣu pulineṣu ca / (36.1)
Par.?
nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā // (36.2)
Par.?
vrīhibhiśca yavairmāṣair adbhir mūlaphalena vā / (37.1)
Par.?
śyāmākaiśca yavaiḥ śākair nīvāraiśca priyaṅgubhiḥ / (37.2)
Par.?
gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn // (37.3)
Par.?
āmrān pāne ratānikṣūn
mṛdvīkāṃśca sadāḍimān / (38.1)
Par.?
vidāryāśca
bharaṇḍāśca śrāddhakāle pradāpayet // (38.2)
Par.?
lājān madhuyutān dadyāt saktūn śarkarayā saha / (39.1)
Par.?
dadyācchrāddhe prayatnena śṛṅgāṭakakaśerukān // (39.2)
Par.?
dvau māsau matsyamāṃsena trīn māsān hāriṇena tu / (40.1)
Par.?
aurabhreṇātha caturaḥ śākuneneha pañca tu // (40.2)
Par.?
ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai / (41.1)
Par.?
aṣṭāveṇasya māṃsena rauraveṇa navaiva tu // (41.2)
Par.?
daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ / (42.1)
Par.?
śaśakūrmayor māṃsena māsānekādaśaiva tu // (42.2)
Par.?
saṃvatsaraṃ tu gavyena payasā pāyasena tu / (43.1)
Par.?
vārdhrīṇasasya māṃsena tṛptirdvādaśavārṣikī // (43.2)
Par.?
kālaśākaṃ mahāśalkaṃ khaḍgalohāmiṣaṃ madhu / (44.1)
Par.?
ānantyāyaiva kalpante munyannāni ca sarvaśaḥ // (44.2)
Par.?
krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ / (45.1)
Par.?
dadyācchrāddhe prayatnena tadasyākṣayamucyate // (45.2)
Par.?
pippalīṃ kramukaṃ caiva tathā caiva masūrakam / (46.1)
Par.?
kūṣmāṇḍālābuvārtākān bhūstṛṇaṃ surasaṃ tathā // (46.2)
Par.?
kusumbhapiṇḍamūlaṃ vai tandulīyakameva ca / (47.1)
Par.?
rājamāṣāṃstathā kṣīraṃ māhiṣaṃ ca vivarjayet // (47.2)
Par.?
kodravān kovidārāṃśca pālakyān maricāṃstathā / (48.1)
Par.?
varjayet sarvayatnena śrāddhakāle dvijottamaḥ // (48.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge viṃśo 'dhyāyaḥ // (49.1)
Par.?
Duration=0.15342903137207 secs.