Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7627
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ / (1.2) Par.?
piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ // (1.3) Par.?
pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam / (2.1) Par.?
tīrthaṃ taddhavyakavyānāṃ pradāne cātithiḥ smṛtaḥ // (2.2) Par.?
ye somapā virajaso dharmajñāḥ śāntacetasaḥ / (3.1) Par.?
vratino niyamasthāśca ṛtukālābhigāminaḥ // (3.2) Par.?
pañcāgnirapyadhīyāno yajurvedavideva ca / (4.1) Par.?
bahvṛcaśca trisauparṇastrimadhurvātha yo bhavet // (4.2) Par.?
triṇāciketacchandogo jyeṣṭhasāmaga eva ca / (5.1) Par.?
atharvaśiraso 'dhyetā rudrādhyāyī viśeṣataḥ // (5.2) Par.?
agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit / (6.1) Par.?
mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ // (6.2) Par.?
ṛṣivratī ṛṣīkaśca tathā dvādaśavārṣikaḥ / (7.1) Par.?
brahmadeyānusaṃtāno garbhaśuddhaḥ sahasradaḥ // (7.2) Par.?
cāndrāyaṇavratacaraḥ satyavādī purāṇavit / (8.1) Par.?
gurudevāgnipūjāsu prasakto jñānatatparaḥ // (8.2) Par.?
vimuktaḥ sarvato dhīro brahmabhūto dvijottamaḥ / (9.1) Par.?
mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ // (9.2) Par.?
ahiṃsānirato nityam apratigrahaṇastathā / (10.1) Par.?
satriṇo dānaniratā vijñeyāḥ paṅktipāvanāḥ // (10.2) Par.?
yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ / (11.1) Par.?
sāvitrījāpaniratā brāhmaṇāḥ paṅktipāvanāḥ // (11.2) Par.?
kulīnāḥ śrutavantaśca śīlavantastapasvinaḥ / (12.1) Par.?
agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ // (12.2) Par.?
mātāpitrorhite yuktaḥ prātaḥsnāyī tathā dvijaḥ / (13.1) Par.?
adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ // (13.2) Par.?
jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ / (14.1) Par.?
śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ // (14.2) Par.?
vedavidyārataḥ snāto brahmacaryaparaḥ sadā / (15.1) Par.?
atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ // (15.2) Par.?
asamānapravarako hyasagotrastathaiva ca / (16.1) Par.?
asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ // (16.2) Par.?
bhojayed yoginaṃ pūrvaṃ tattvajñānarataṃ yatim / (17.1) Par.?
alābhe naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā // (17.2) Par.?
tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam / (18.1) Par.?
sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet // (18.2) Par.?
prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ / (19.1) Par.?
phalaṃ vedavidāṃ tasya sahasrādatiricyate // (19.2) Par.?
tasmād yatnena yogīndramīśvarajñānatatparam / (20.1) Par.?
bhojayeddhavyakavyeṣu alābhāditarān dvijān // (20.2) Par.?
eṣa vai prathamaḥ kalpaḥ pridāne havyakavyayoḥ / (21.1) Par.?
anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ // (21.2) Par.?
mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum / (22.1) Par.?
dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet // (22.2) Par.?
na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ / (23.1) Par.?
paiśācī dakṣiṇā sā hi naivāmutra phalapradā // (23.2) Par.?
kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim / (24.1) Par.?
dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam // (24.2) Par.?
brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati / (25.1) Par.?
tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate // (25.2) Par.?
yatheriṇe bījamuptvā na vaptā labhate phalam / (26.1) Par.?
tathānṛce havirdattvā na dātā labhate phalam // (26.2) Par.?
yāvato grasate piṇḍān havyakavyeṣv amantravit / (27.1) Par.?
tāvato grasate pretya dīptān sthūlāṃstvayoguḍān // (27.2) Par.?
api vidyākulairyuktā hīnavṛttā narādhamāḥ / (28.1) Par.?
yatraite bhuñjate havyaṃ tad bhavedāsuraṃ dvijāḥ // (28.2) Par.?
yasya vedaśca vedī ca vicchidyete tripūruṣam / (29.1) Par.?
sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana // (29.2) Par.?
śūdrapreṣyo bhṛto rājño vṛṣalo grāmayājakaḥ / (30.1) Par.?
badhabandhopajīvī ca ṣaḍete brahmabandhavaḥ // (30.2) Par.?
dattānuyogān vṛttyarthaṃ patitān manurabravīt / (31.1) Par.?
vedavikrayiṇo hyete śrāddhādiṣu vigarhitāḥ // (31.2) Par.?
śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ / (32.1) Par.?
asamānān yājayanti patitāste prakīrtitāḥ // (32.2) Par.?
asaṃskṛtādhyāpakā ye bhṛtyā vādhyāpayanti ye / (33.1) Par.?
adhīyate tathā vedān patitāste prakīrtitāḥ // (33.2) Par.?
vṛddhaśrāvakanirgranthāḥ pañcarātravido janāḥ / (34.1) Par.?
kāpālikāḥ pāśupatāḥ pāṣaṇḍā ye ca tadvidhāḥ // (34.2) Par.?
yasyāśnanti havīṃṣyete durātmānastu tāmasāḥ / (35.1) Par.?
na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam // (35.2) Par.?
anāśramo yo dvijaḥ syādāśramī vā nirarthakaḥ / (36.1) Par.?
mithyāśramī ca te viprā vijñeyāḥ paṅktidūṣakāḥ // (36.2) Par.?
duścarmā kunakhī kuṣṭhī śvitrī ca śyāvadantakaḥ / (37.1) Par.?
viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ // (37.2) Par.?
madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ / (38.1) Par.?
āgāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ // (38.2) Par.?
parivettā tathā hiṃsraḥ parivittirnirākṛtiḥ / (39.1) Par.?
paunarbhavaḥ kusīdī ca tathā nakṣatradarśakaḥ // (39.2) Par.?
gītavāditranirato vyādhitaḥ kāṇa eva ca / (40.1) Par.?
hīnāṅgaścātiriktāṅgo hy avakīrṇis tathaiva ca // (40.2) Par.?
kanyādūṣī kuṇḍagolau abhiśasto 'tha devalaḥ / (41.1) Par.?
mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ // (41.2) Par.?
mātāpitrorgurostyāgī dāratyāgī tathaiva ca / (42.1) Par.?
gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca // (42.2) Par.?
anapatyaḥ kūṭasākṣī yācako raṅgajīvakaḥ / (43.1) Par.?
samudrayāyī kṛtahā tathā samayabhedakaḥ // (43.2) Par.?
devanindāparaścaiva vedanindāratastathā / (44.1) Par.?
dvijanindārataścaite varjyāḥ śrāddhādikarmasu // (44.2) Par.?
kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ / (45.1) Par.?
mitradhruk kuhakaścaiva viśeṣāt paṅktidūṣakāḥ // (45.2) Par.?
sarve punar abhojyānnās tv adānārhāśca karmasu / (46.1) Par.?
brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ // (46.2) Par.?
śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ / (47.1) Par.?
mahāyajñavihīnaśca brāhmaṇaḥ paṅktidūṣakaḥ // (47.2) Par.?
adhītanāśanaścaiva snānahomavivarjitaḥ / (48.1) Par.?
tāmaso rājasaścaiva brāhmaṇaḥ paṅktidūṣakaḥ // (48.2) Par.?
bahunātra kimuktena vihitān ye na kurvate / (49.1) Par.?
ninditānācarantyete varjanīyāḥ prayatnataḥ // (49.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekaviṃśo 'dhyāyaḥ // (50.1) Par.?
Duration=0.26772594451904 secs.