Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pitṛ worship, pitṛyajña, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7628
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ / (1.2) Par.?
saṃnipātya dvijān sarvān sādhubhiḥ saṃnimantrayet // (1.3) Par.?
śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca / (2.1) Par.?
asaṃbhave paredyurvā yathoktairlakṣaṇairyutān // (2.2) Par.?
tasya te pitaraḥ śrutvā śrāddhakālamupasthitam / (3.1) Par.?
anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ // (3.2) Par.?
brāhmaṇaiste sahāśnanti pitaro hyantarikṣagāḥ / (4.1) Par.?
vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim // (4.2) Par.?
āmantritāśca te viprāḥ śrāddhakāla upasthite / (5.1) Par.?
vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ // (5.2) Par.?
akrodhano 'tvaro 'mattaḥ satyavādī samāhitaḥ / (6.1) Par.?
bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam // (6.2) Par.?
āmantrito brāhmaṇo vā yo 'nyasmai kurute kṣaṇam / (7.1) Par.?
sa yāti narakaṃ ghoraṃ sūkaratvaṃ prāyāti ca // (7.2) Par.?
āmantrayitvā yo mohādanyaṃ cāmantrayed dvijam / (8.1) Par.?
sa tasmādadhikaḥ pāpī viṣṭhākīṭo 'bhijāyate // (8.2) Par.?
śrāddhe nimantrito vipro maithunaṃ yo 'dhigacchati / (9.1) Par.?
brahmahatyāmavāpnoti tiryagyonau ca jāyate // (9.2) Par.?
nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ / (10.1) Par.?
bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ // (10.2) Par.?
nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ / (11.1) Par.?
bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ // (11.2) Par.?
tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ / (12.1) Par.?
akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ // (12.2) Par.?
śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ / (13.1) Par.?
samūlānāhared vāri dakṣiṇāgrān sunirmalān // (13.2) Par.?
dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam / (14.1) Par.?
śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet // (14.2) Par.?
nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu / (15.1) Par.?
vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // (15.2) Par.?
pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet / (16.1) Par.?
svāmibhistad vihanyeta mohād yat kriyate naraiḥ // (16.2) Par.?
aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca / (17.1) Par.?
sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ // (17.2) Par.?
tilān pravikiret tatra sarvato bandhayedajān / (18.1) Par.?
asuropahataṃ sarvaṃ tilaiḥ śudhyatyajena vā // (18.2) Par.?
tato 'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam / (19.1) Par.?
coṣyapeyasamṛddhaṃ ca yathāśaktyā prakalpayet // (19.2) Par.?
tato nivṛtte madhyāhne luptalomanakhān dvijān / (20.1) Par.?
abhigamya yathāmārgaṃ prayacched dantadhāvanam // (20.2) Par.?
tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham / (21.1) Par.?
pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam // (21.2) Par.?
tataḥ snātvā nivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ / (22.1) Par.?
pādyamācamanīyaṃ ca samprayacched yathākramam // (22.2) Par.?
ye cātra viśvedevānāṃ viprāḥ pūrvaṃ nimantritāḥ / (23.1) Par.?
prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca // (23.2) Par.?
dakṣiṇāmukhayuktāni pitṝṇām āsanāni ca / (24.1) Par.?
dakṣiṇāgraikadarbhāṇi prokṣitāni tilodakaiḥ // (24.2) Par.?
teṣūpaveśayed etān āsanaṃ spṛśya sa dvijam / (25.1) Par.?
āsadhvamiti saṃjalpan āsanāste pṛthak pṛthak // (25.2) Par.?
dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā / (26.1) Par.?
ekaikaṃ vā bhavet tatra devamātāmaheṣvapi // (26.2) Par.?
satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam / (27.1) Par.?
pañcaitān vistaro hanti tasmānneheta vistaram // (27.2) Par.?
api vā bhojayedekaṃ brāhmaṇaṃ vedapāragam / (28.1) Par.?
śrutaśīlādisampannam alakṣaṇavivarjitam // (28.2) Par.?
uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ / (29.1) Par.?
devatāyatane cāsmai nivedyānyatpravartayet // (29.2) Par.?
prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe / (30.1) Par.?
tasmādekamapi śreṣṭhaṃ vidvāṃsaṃ bhojayed dvijam // (30.2) Par.?
bhikṣuko brahmacārī vā bhojanārthamupasthitaḥ / (31.1) Par.?
upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet // (31.2) Par.?
atithiryasya nāśnāti na tacchrāddhaṃ praśasyate / (32.1) Par.?
tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ // (32.2) Par.?
ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ / (33.1) Par.?
kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ // (33.2) Par.?
hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau / (34.1) Par.?
kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ // (34.2) Par.?
bībhatsumaśuciṃ nagnaṃ mattaṃ dhūrtaṃ rajasvalām / (35.1) Par.?
nīlakāṣāyavasanaṃ pāṣaṇḍāṃśca vivarjayet // (35.2) Par.?
yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati / (36.1) Par.?
tatsarvameva kartavyaṃ vaiśvadaivatyapūrvakam // (36.2) Par.?
yathopaviṣṭān sarvāṃstān alaṃkuryād vibhūṣaṇaḥ / (37.1) Par.?
sragdāmabhiḥ śiroveṣṭair dhūpavāso'nulepanaiḥ // (37.2) Par.?
tatastvāvāhayed devān brāhmaṇānāmanujñayā / (38.1) Par.?
udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā // (38.2) Par.?
dve pavitre gṛhītvātha bhājane kṣālite punaḥ / (39.1) Par.?
śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā // (39.2) Par.?
yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet / (40.1) Par.?
pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ // (40.2) Par.?
apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ / (41.1) Par.?
āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ // (41.2) Par.?
āvāhya tadanujñāto japedāyantu nastataḥ / (42.1) Par.?
śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā // (42.2) Par.?
kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ / (43.1) Par.?
saṃsravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ / (43.2) Par.?
pitṛbhyaḥ sthānametena nyubjaṃ pātraṃ nidhāpayet // (43.3) Par.?
agnau kariṣyety ādāya pṛcchatyannaṃ ghṛtaplutam / (44.1) Par.?
kuruṣvetyabhyanujñāto juhuyādupavītavān // (44.2) Par.?
yajñopavītinā homaḥ kartavyaḥ kuśapāṇinā / (45.1) Par.?
prācīnāvītinā pitryaṃ vaiśvadevaṃ tu homavat // (45.2) Par.?
dakṣiṇaṃ pātayejjānuṃ devān paricaran pumān / (46.1) Par.?
pitṝṇāṃ paricaryāsu pātayeditaraṃ tathā // (46.2) Par.?
somāya vai pitṛmate svadhā nama iti bruvan / (47.1) Par.?
agnaye kavyavāhanāya svadheti juhuyāt tataḥ // (47.2) Par.?
agnyabhāve tu viprasya pāṇāvevopapādayet / (48.1) Par.?
mahādevāntike vātha goṣṭhe vā susamāhitaḥ // (48.2) Par.?
tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam / (49.1) Par.?
gomayenopatipyorvoṃ sthānaṃ kṛtvā tu saikatam // (49.2) Par.?
maṇḍalaṃ caturasraṃ vā dakṣiṇāvanataṃ śubham / (50.1) Par.?
trirullikhet tasya madhyaṃ darbheṇaikena caiva hi // (50.2) Par.?
tataḥ saṃstīrya tatsthāne darbhān vai dakṣiṇāgrakān / (51.1) Par.?
trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ // (51.2) Par.?
nyupya piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām / (52.1) Par.?
teṣu darbheṣvathācamya trirāyamya śanairasūn / (52.2) Par.?
tadannaṃ tu namaskuryāt pitṝn eva ca mantravit // (52.3) Par.?
udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ / (53.1) Par.?
avajighrecca tān piṇḍān yathānyuptān samāhitaḥ // (53.2) Par.?
atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān / (54.1) Par.?
māṃsānyapūpān vividhān dadyāt kṛsarapāyasam // (54.2) Par.?
sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu / (55.1) Par.?
annaṃ caiva yathākāmaṃ vividhaṃ bhakṣyapeyakam // (55.2) Par.?
yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet / (56.1) Par.?
dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā // (56.2) Par.?
uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā / (57.1) Par.?
anyatra phalamūlebhyaḥ pānakebhyastathaiva ca // (57.2) Par.?
nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet / (58.1) Par.?
na pādena spṛśedannaṃ na caitadavadhūnayet // (58.2) Par.?
krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ / (59.1) Par.?
yātudhānā vilumpanti jalpatā copapāditam // (59.2) Par.?
svinnagātro na tiṣṭheta sannidhau tu dvijanmanām / (60.1) Par.?
na cātra śyenakākādīn pakṣiṇaḥ pratiṣedhayet / (60.2) Par.?
tadrūpāḥ pitarastatra samāyānti bubhukṣavaḥ // (60.3) Par.?
na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā / (61.1) Par.?
na cāyasena pātreṇa na caivāśraddhayā punaḥ // (61.2) Par.?
kāñcanena tu pātreṇa rājataudumbareṇa vā / (62.1) Par.?
dattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ // (62.2) Par.?
pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitṝn / (63.1) Par.?
sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ // (63.2) Par.?
na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet / (64.1) Par.?
yācitā dāpitā dātā narakān yānti dāruṇān // (64.2) Par.?
bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān / (65.1) Par.?
tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ // (65.2) Par.?
nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ / (66.1) Par.?
bahūnāṃ paśyatāṃ so 'jñaḥ paṅktyā harati kilbiṣam // (66.2) Par.?
na kiṃcid varjayecchrāddhe niyuktastu dvijottamaḥ / (67.1) Par.?
na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet // (67.2) Par.?
yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi / (68.1) Par.?
sa pretya paśutāṃ yāti saṃbhavānekaviṃśatim // (68.2) Par.?
svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi / (69.1) Par.?
itihāsapurāṇāni śrāddhakalpāṃśca śobhanān // (69.2) Par.?
tato 'nnamutsṛjed bhukte agrato vikiran bhuvi / (70.1) Par.?
pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ // (70.2) Par.?
ācāntānanujānīyād abhito ramyatāmiti / (71.1) Par.?
svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram // (71.2) Par.?
tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet / (72.1) Par.?
yathā brūyustathā kuryādanujñātastu vai dvijaiḥ // (72.2) Par.?
pitrye svadita ityeva vākyaṃ goṣṭheṣu sūnṛtam / (73.1) Par.?
sampannam ityabhyudaye daive rocata ityapi // (73.2) Par.?
visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ / (74.1) Par.?
dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn // (74.2) Par.?
dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca / (75.1) Par.?
śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stviti // (75.2) Par.?
piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā / (76.1) Par.?
madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī // (76.2) Par.?
prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet / (77.1) Par.?
jñātiṣvapi catuṣṭeṣu svān bhṛtyān bhojayet tataḥ / (77.2) Par.?
paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret // (77.3) Par.?
nodvāsayet taducchiṣṭaṃ yāvan nāstaṃgato raviḥ / (78.1) Par.?
brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām // (78.2) Par.?
dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam / (79.1) Par.?
mahārauravamāsādya kīṭayoniṃ vrajet punaḥ // (79.2) Par.?
śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ / (80.1) Par.?
svādhyāyaṃ ca tathādhvānaṃ kartā bhoktā ca varjayet // (80.2) Par.?
śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ / (81.1) Par.?
mahāpātakibhis tulyā yānti te narakān bahūn // (81.2) Par.?
eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ / (82.1) Par.?
āmena vartayennityamudāsīno 'tha tattvavit // (82.2) Par.?
anagniradhvago vāpi tathaiva vyasanānvitaḥ / (83.1) Par.?
āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ / (83.2) Par.?
tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet // (83.3) Par.?
yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ / (84.1) Par.?
vyapetakalmaṣo nityaṃ yogināṃ vartate padam // (84.2) Par.?
tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ / (85.1) Par.?
ārādhito bhavedīśastena samyak sanātanaḥ // (85.2) Par.?
api mūlaiḥ phalairvāpi prakuryānnirdhano dvijaḥ / (86.1) Par.?
tilodakaistarpayed vā pitṝn snātvā samāhitaḥ // (86.2) Par.?
na jīvatpitṛko dadyāddhomāntaṃ cābhidhīyate / (87.1) Par.?
yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate // (87.2) Par.?
pitā pitāmahaścaiva tathaiva prapitāmahaḥ / (88.1) Par.?
yo yasya mriyate tasmai deyaṃ nānyasya tena tu // (88.2) Par.?
bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ / (89.1) Par.?
na jīvantamatikramya dadāti śrūyate śrutiḥ // (89.2) Par.?
dvyāmuṣyāyaṇiko dadyād bījikṣetrikayoḥ samam / (90.1) Par.?
ṛkyādardhaṃ samādadyānniyogotpādito yadi // (90.2) Par.?
aniyuktaḥ suto yaśca śulkato jāyate tviha / (91.1) Par.?
pradadyād bījine piṇḍaṃ kṣetriṇe tu tato 'nyathā // (91.2) Par.?
dvau piṇḍau nirvapet tābhyāṃ kṣetriṇe bījine tathā / (92.1) Par.?
kīrtayedatha caikasmin bījinaṃ kṣetriṇaṃ tataḥ // (92.2) Par.?
mṛtāhani tu kartavyamekoddiṣṭaṃ vidhānataḥ / (93.1) Par.?
aśauce sve parikṣīṇe kāmyaṃ vai kāmataḥ punaḥ // (93.2) Par.?
pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā / (94.1) Par.?
devavatsarvameva syād yavaiḥ kāryā tilakriyā // (94.2) Par.?
darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān / (95.1) Par.?
nāndīmukhāstu pitaraḥ prīyantāmiti vācayet // (95.2) Par.?
mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram / (96.1) Par.?
tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam // (96.2) Par.?
davapūrvaṃ pradadyād vai na kuryādapradakṣiṇam / (97.1) Par.?
prāṅmukho nirvapet piṇḍānupavītī samāhitaḥ // (97.2) Par.?
pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ / (98.1) Par.?
sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu // (98.2) Par.?
puṣpair dhūpaiśca naivedyairgandhādyairbhūṣaṇairapi / (99.1) Par.?
pūjayitvā mātṛgaṇaṃ kuryācchrāddhatrayaṃ budhaḥ // (99.2) Par.?
akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet / (100.1) Par.?
tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ // (100.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvāviṃśo 'dhyāyaḥ // (101.1) Par.?
Duration=0.38028502464294 secs.