Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7629
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
daśāhaṃ prāhurāśaucaṃ sapiṇḍeṣu vipaścitaḥ / (1.2) Par.?
mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottamāḥ // (1.3) Par.?
nityāni caiva karmāṇi kāmyāni ca viśeṣataḥ / (2.1) Par.?
na kuryād vihitaṃ kiṃcit svādhyāyaṃ manasāpi ca // (2.2) Par.?
śucīnakrodhanān bhūmyān śālāgnau bhāvayed dvijān / (3.1) Par.?
śuṣkānnena phalairvāpi vaitānaṃ juhuyāt tathā // (3.2) Par.?
na spṛśeyurimānanye na ca tebhyaḥ samāharet / (4.1) Par.?
caturthe pañcame vāhni saṃsparśaḥ kathito budhaiḥ // (4.2) Par.?
sūtake tu sapiṇḍānāṃ saṃsparśo na praduṣyati / (5.1) Par.?
sūtakaṃ sūtikāṃ caiva varjayitvā nṛṇāṃ punaḥ // (5.2) Par.?
adhīyānastathā yajvā vedavicca pitā bhavet / (6.1) Par.?
saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ // (6.2) Par.?
daśāhaṃ nirguṇe proktamaśaucaṃ cātinirguṇe / (7.1) Par.?
ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ // (7.2) Par.?
daśāhāt tu paraṃ samyagadhīyīta juhoti ca / (8.1) Par.?
caturthe tasya saṃsparśaṃ manurāha prajāpatiḥ // (8.2) Par.?
kriyāhīnasya mūrkhasya mahārogiṇa eva ca / (9.1) Par.?
yatheṣṭācaraṇasyāhur maraṇāntam aśaucakam // (9.2) Par.?
trirātraṃ daśarātraṃ vā brāhmaṇānāmaśaucakam / (10.1) Par.?
prāksaṃskārāt trirātraṃ syāt tasmādūrdhvaṃ daśāhakam // (10.2) Par.?
ūnadvivārṣike prete mātāpitrostadiṣyate / (11.1) Par.?
trirātreṇa śucistvanyo yadi hyatyantanirguṇaḥ // (11.2) Par.?
adantajātamaraṇe pitrorekāhamiṣyate / (12.1) Par.?
jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau // (12.2) Par.?
ā dantajananāt sadya ā caulād ekarātrakam / (13.1) Par.?
trirātram aupanayanāt sapiṇḍānāmudāhṛtam // (13.2) Par.?
jātamātrasya bālasya yadi syānmaraṇaṃ pituḥ / (14.1) Par.?
mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca // (14.2) Par.?
sadyaḥ śaucaṃ sapiṇḍānāṃ kartavyaṃ sodarasya ca / (15.1) Par.?
ūrdhvaṃ daśāhād ekāhaṃ sodaro yadi nirguṇaḥ // (15.2) Par.?
athordhvaṃ dantajananāt sapiṇḍānāmaśaucakam / (16.1) Par.?
ekarātraṃ nirguṇānāṃ cailādūrdhvaṃ trirātrakam // (16.2) Par.?
adantajātamaraṇaṃ sambhaved yadi sattamāḥ / (17.1) Par.?
ekarātraṃ sapiṇḍānāṃ yadi te 'tyantanirguṇāḥ // (17.2) Par.?
vratādeśāt sapiṇḍānāmarvāk snānaṃ vidhīyate / (18.1) Par.?
sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ // (18.2) Par.?
arvāk ṣaṇmāsataḥ strīṇāṃ yadi syād garbhasaṃsravaḥ / (19.1) Par.?
tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam // (19.2) Par.?
tata ūrdhvaṃ tu patane strīṇāṃ dvādaśarātrikam / (20.1) Par.?
sadyaḥ śaucaṃ sapiṇḍānāṃ garbhasrāvācca vā tataḥ // (20.2) Par.?
garbhacyutāv ahorātraṃ sapiṇḍe 'tyantanirguṇe / (21.1) Par.?
yatheṣṭācaraṇe jñātau trirātramiti niścayaḥ // (21.2) Par.?
yadi syāt sūtake sūtirmaraṇe vā mṛtirbhavet / (22.1) Par.?
śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam // (22.2) Par.?
maraṇotpattiyoge tu maraṇācchuddhiriṣyate / (23.1) Par.?
aghavṛddhimad āśaucam ūrdhvaṃ cet tena śudhyati // (23.2) Par.?
atha cet pañcamīrātrimatītya parato bhavet / (24.1) Par.?
aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati // (24.2) Par.?
deśāntaragataṃ śrutvā sūtakaṃ śāvameva tu / (25.1) Par.?
tāvadaprayato martyo yāvaccheṣaḥ samāpyate // (25.2) Par.?
atīte sūtake proktaṃ sapiṇḍānāṃ trirātrakam / (26.1) Par.?
tathaiva maraṇe snānamūrdhvaṃ saṃvatsarād yadi // (26.2) Par.?
vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ / (27.1) Par.?
sadyaḥ śaucaṃ bhavet tasya sarvāvasthāsu sarvadā // (27.2) Par.?
strīṇāmasaṃskṛtānāṃ tu pradānāt pūrvataḥ sadā / (28.1) Par.?
sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi // (28.2) Par.?
ahastvadattakanyānāmaśaucaṃ maraṇe smṛtam / (29.1) Par.?
ūnadvivarṣānmaraṇe sadyaḥ śaucamudāhṛtam // (29.2) Par.?
ā dantāt sodare sadya ā caulād ekarātrakam / (30.1) Par.?
ā pradānāt trirātraṃ syād daśarātramataḥ param // (30.2) Par.?
mātāmahānāṃ maraṇe trirātraṃ syādaśaucakam / (31.1) Par.?
ekodakānāṃ maraṇe sūtake caitadeva hi // (31.2) Par.?
pakṣiṇī yonisambandhe bāndhaveṣu tathaiva ca / (32.1) Par.?
ekarātraṃ samuddiṣṭaṃ gurau sabrahmacāriṇi // (32.2) Par.?
prete rājani sajyotiryasya syād viṣaye sthitiḥ / (33.1) Par.?
gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ // (33.2) Par.?
parapūrvāsu bhāryāsu putreṣu kṛtakeṣu ca / (34.1) Par.?
trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca // (34.2) Par.?
ācāryaputre patnyāṃ ca ahorātramudāhṛtam / (35.1) Par.?
ekāhaṃ syādupādhyāye svagrāme śrotriye 'pi ca // (35.2) Par.?
trirātramasapiṇḍeṣu svagṛhe saṃsthiteṣu ca / (36.1) Par.?
ekāhaṃ cāsvavarye syādekarātraṃ tadiṣyate // (36.2) Par.?
trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi / (37.1) Par.?
sadyaḥ śaucaṃ samuddiṣṭaṃ sagotre saṃsthite sati // (37.2) Par.?
śudhyed vipro daśāhena dvādaśāhena bhūmipaḥ / (38.1) Par.?
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati // (38.2) Par.?
kṣatraviṭśūdradāyādā ye syurviprasya bāndhavāḥ / (39.1) Par.?
teṣāmaśauce viprasya daśāhācchuddhiriṣyate // (39.2) Par.?
rājanyavaiśyāvapyevaṃ hīnavarṇāsu yoniṣu / (40.1) Par.?
svameva śaucaṃ kuryātāṃ viśuddhyarthamasaṃśayam // (40.2) Par.?
sarve tūttaravarṇānāmaśaucaṃ kuryurādṛtāḥ / (41.1) Par.?
tadvarṇavidhidṛṣṭena svaṃ tu śaucaṃ svayoniṣu // (41.2) Par.?
ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa hi / (42.1) Par.?
vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu // (42.2) Par.?
ardhamāso 'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ / (43.1) Par.?
śūdrakṣatriyaviprāṇāṃ vaiśyeṣvāśaucamiṣyate // (43.2) Par.?
ṣaḍrātraṃ vai daśāhaṃ ca viprāṇāṃ vaiśyaśūdrayoḥ / (44.1) Par.?
aśaucaṃ kṣatriye proktaṃ krameṇa dvijapuṅgavāḥ // (44.2) Par.?
śūdraviṭkṣatriyāṇāṃ tu brāhmaṇe saṃsthite sati / (45.1) Par.?
daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ // (45.2) Par.?
asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat / (46.1) Par.?
aśitvā ca sahoṣitvā daśarātreṇa śudhyati // (46.2) Par.?
yadyannamatti teṣāṃ tu trirātreṇa tataḥ śuciḥ / (47.1) Par.?
anadannannamahnaiva na ca tasmin gṛhe vaset // (47.2) Par.?
sodakeṣvetadeva syānmāturāpteṣu bandhuṣu / (48.1) Par.?
daśāhena śavasparśe sapiṇḍaścaiva śudhyati // (48.2) Par.?
yadi nirharati pretaṃ prolabhākrāntamānasaḥ / (49.1) Par.?
daśāhena dvijaḥ śudhyed dvādaśāhena bhūmipaḥ // (49.2) Par.?
ardhamāsena vaiśyastu śūdro māsena śudhyati / (50.1) Par.?
ṣaḍrātreṇāthavā sarve trirātreṇāthavā punaḥ // (50.2) Par.?
anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam / (51.1) Par.?
snātvā saṃprāśya tu ghṛtaṃ śudhyanti brāhmaṇādayaḥ // (51.2) Par.?
avaraśced varaṃ varṇamavaraṃ vā varo yadi / (52.1) Par.?
aśauce saṃspṛśet snehāt tadāśaucena śudhyati // (52.2) Par.?
pretībhūtaṃ dvijaṃ vipro yo 'nugacchata kāmataḥ / (53.1) Par.?
snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // (53.2) Par.?
ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu / (54.1) Par.?
śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ // (54.2) Par.?
anasthisaṃcite śūdre rauti ced brāhmaṇaḥ svakaiḥ / (55.1) Par.?
trirātraṃ syāt tathāśaucam ekāhaṃ tvanyathā smṛtam // (55.2) Par.?
asthisaṃcayanādarvāgekāhaṃ kṣatravaiśyayoḥ / (56.1) Par.?
anyathā caiva sajyotirbrāhmaṇe snānameva tu // (56.2) Par.?
anasthisaṃcit vipre brāhmaṇo rauti cet tadā / (57.1) Par.?
snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ // (57.2) Par.?
yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi / (58.1) Par.?
bāndhavo vāparo vāpi sa daśāhena śudhyati // (58.2) Par.?
yasteṣāmannamaśnāti sakṛdevāpi kāmataḥ / (59.1) Par.?
tadāśauce nivṛtte 'sau snānaṃ kṛtvā viśudhyati // (59.2) Par.?
yāvattadannamaśnāti durbhikṣopahato naraḥ / (60.1) Par.?
tāvantyahānyaśaucaṃ syāt prāyaścittaṃ tataścaret // (60.2) Par.?
dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām / (61.1) Par.?
sapiṇḍānāṃ tu maraṇe maraṇāditareṣu ca // (61.2) Par.?
sapiṇḍatā ca puruṣe saptame vinivartate / (62.1) Par.?
samānodakabhāvastu janmanāmnoravedane // (62.2) Par.?
pitā pitāmahaścaiva tathaiva prapitāmahaḥ / (63.1) Par.?
lepabhājastrayaścātmā sāpiṇḍyaṃ sāptapauruṣam // (63.2) Par.?
aprattānāṃ tathā strīṇāṃ sāpiṇḍyaṃ sāptapauruṣam / (64.1) Par.?
ūḍhānāṃ bhartṛsāpiṇḍyaṃ prāha devaḥ pitāmahaḥ // (64.2) Par.?
ye caikajātā bahavo bhinnayonaya eva ca / (65.1) Par.?
bhinnavarṇāstu sāpiṇḍyaṃ bhavet teṣāṃ tripūruṣam // (65.2) Par.?
kāravaḥ śilpino vaidyā dāsīdāsāstathaiva ca / (66.1) Par.?
dātāro niyamī caiva brahmavidbrahmacāriṇau // (66.2) Par.?
satriṇo vratinastāvat sadyaḥśaucā udāhṛtāḥ / (67.1) Par.?
rājā caivābhiṣiktaśca prāṇasatriṇa eva ca // (67.2) Par.?
yajñe vivāhakāle ca devayāge tathaiva ca / (68.1) Par.?
sadyaḥśaucaṃ samākhyātaṃ durbhikṣe cāpyupadrave // (68.2) Par.?
ḍimbāhavahatānāṃ ca vidyutā pārthivairdvijaiḥ / (69.1) Par.?
sadyaḥśaucaṃ samākhyātaṃ sarpādimaraṇe tathā // (69.2) Par.?
agnau maruprapatane vīrādhvanyapyanāśake / (70.1) Par.?
brāhmaṇārthe ca saṃnyaste sadyaḥśaucaṃ vidhīyate // (70.2) Par.?
naiṣṭhikānāṃ vanasthānāṃ yatīnāṃ brahmacāriṇām / (71.1) Par.?
nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte // (71.2) Par.?
patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisaṃcayaḥ / (72.1) Par.?
na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit // (72.2) Par.?
vyāpādayet tathātmānaṃ svayaṃ yo 'gniviṣādibhiḥ / (73.1) Par.?
vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam // (73.2) Par.?
atha kaścit pramādena mriyate 'gniviṣādibhiḥ / (74.1) Par.?
tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam // (74.2) Par.?
jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham / (75.1) Par.?
hiraṇyadhānyagovāsastilānnaguḍasarpiṣām // (75.2) Par.?
phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca / (76.1) Par.?
toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca / (76.2) Par.?
āśaucināṃ gṛhād grāhyaṃ śuṣkānnaṃ caiva nityaśaḥ // (76.3) Par.?
āhitāgniryathānyāyaṃ dagdhavyastribhiragnibhiḥ / (77.1) Par.?
anāhitāgnirgṛhyeṇa laukikenetaro janaḥ // (77.2) Par.?
dehābhāvāt palāśaistu kṛtvā pratikṛtiṃ punaḥ / (78.1) Par.?
dāhaḥ kāryo yathānyāyaṃ sapiṇḍaiḥ śraddhayānvitaiḥ // (78.2) Par.?
sakṛtprasiñcantyudakaṃ nāmagotreṇa vāgyatāḥ / (79.1) Par.?
daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ // (79.2) Par.?
piṇḍaṃ pratidinaṃ dadyuḥ sāyaṃ prātaryathāvidhi / (80.1) Par.?
pretāya ca gṛhadvāri caturthe bhojayed dvijān // (80.2) Par.?
dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ / (81.1) Par.?
caturthe bāndhavaiḥ sarvair asthnāṃ saṃcayanaṃ bhavet / (81.2) Par.?
pūrvaṃ tu bhojayed viprānayugmān śraddhayā śucīn // (81.3) Par.?
pañcame navame caiva tathaivaikādaśe 'hani / (82.1) Par.?
ayugmān bhojayed viprān navaśrāddhaṃ tu tadviduḥ // (82.2) Par.?
ekādaśe 'hni kurvīta pretamuddiśya bhāvataḥ / (83.1) Par.?
dvādaśe vātha kartavyamanindye tvathavāhani / (83.2) Par.?
ekaṃ pavitram eko 'rghaḥ piṇḍapātraṃ tathaiva ca // (83.3) Par.?
evaṃ mṛtāhni kartavyaṃ pratimāsaṃ tu vatsaram / (84.1) Par.?
sapiṇḍīkaraṇaṃ proktaṃ pūrṇe saṃvatsare punaḥ // (84.2) Par.?
kuryāccatvāri pātrāṇi pretādīnāṃ dvijottamāḥ / (85.1) Par.?
pretārthaṃ pitṛpātreṣu pātramāsecayet tataḥ // (85.2) Par.?
ye samānā iti dvābhyāṃ piṇḍānapyevameva hi / (86.1) Par.?
sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ vidhīyate // (86.2) Par.?
pitṝn āvāhayet tatra punaḥ pretaṃ ca nirdiśet / (87.1) Par.?
ye sapiṇḍīkṛtāḥ pretāna teṣāṃ syāt pṛthakkriyāḥ / (87.2) Par.?
yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate // (87.3) Par.?
mṛte pitari vai putraḥ piṇḍamabdaṃ samācaret / (88.1) Par.?
dadyāccānnaṃ sodakumbhaṃ pratyahaṃ pretadharmataḥ // (88.2) Par.?
pārvaṇena vidhānena saṃvatsarikam iṣyate / (89.1) Par.?
pratisaṃvatsaraṃ kāryaṃ vidhireṣa sanātanaḥ // (89.2) Par.?
mātāpitroḥ sutaiḥ kāryaṃ piṇḍadānādikaṃ ca yat / (90.1) Par.?
patnī kuryāt sutābhāve patnyabhāve sahodahaḥ // (90.2) Par.?
anenaiva vidhāne jīvan vā śrāddhamācaret / (91.1) Par.?
kṛtvā dānādikaṃ sarvaṃ śraddhāyuktaḥ samāhitaḥ // (91.2) Par.?
eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ / (92.1) Par.?
strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate // (92.2) Par.?
svadharmaparamo nityam īśvarārpitamānasaḥ / (93.1) Par.?
prāpnoti tat paraṃ sthānaṃ yaduktaṃ vedavādibhiḥ // (93.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayoviṃśo 'dhyāyaḥ // (94.1) Par.?
Duration=0.45935082435608 secs.