UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5720
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
te bhāskarasya karā vo yuṣmākaṃ kalyāṇaṃ kriyāsur vidheyāsuḥ // (1)
Par.?
ye kamalavanodghāṭanaṃ kurvate padmakhaṇḍānāmunmīlanaṃ vidadhate // (2)
Par.?
utprekṣate lakṣmīm ākraṣṭukāmā ivāpakraṣṭumanasa iva // (3)
Par.?
yato lakṣmīṃ sadaiva kamalavaneṣu kṛtasaṃnidhānāmākraṣṭumiva // (4)
Par.?
dātuṃ vitāritum // (6)
Par.?
bhaktiprahvāya // (8)
Par.?
bhaktyā prahvo namro bhaktiprahvastasmai // (9)
Par.?
kīdṛśīṃ śriyam // (10)
Par.?
mukulapuṭakuṭīkoṭarakroḍalīnām // (11)
Par.?
mukulaśabdena kuḍmalamucyate // (12) Par.?
tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām // (13)
Par.?
kīdṛśāḥ karāḥ // (14)
Par.?
kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ // (15)
Par.?
kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva // (16)
Par.?
punaḥ kiṃlakṣaṇāḥ // (17)
Par.?
kisalayarucayaḥ kisalayānāmiva ruciryeṣāṃ te'bhinavāṅkurabhāsaḥ // (18)
Par.?
Duration=0.087212800979614 secs.