Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7632
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
athātaḥ sampravakṣyāmi dānadharmamanuttamam / (1.2) Par.?
brahmaṇābhihitaṃ pūrvamṛṣīṇāṃ brahmavādinām // (1.3) Par.?
arthānāmudite pātre śraddhayā pratipādanam / (2.1) Par.?
dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam // (2.2) Par.?
yad dadāti viśiṣṭebhyaḥ śraddhayā parayā yutaḥ / (3.1) Par.?
tad vai vittamahaṃ manye śeṣaṃ kasyāpi rakṣati // (3.2) Par.?
nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate / (4.1) Par.?
caturthaṃ vimalaṃ proktaṃ sarvadānottamottamam // (4.2) Par.?
ahanyahani yat kiṃcid dīyate 'nupakāriṇe / (5.1) Par.?
anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam // (5.2) Par.?
yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare / (6.1) Par.?
naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam // (6.2) Par.?
apatyavijayaiśvaryasvargārthaṃ yat pradīyate / (7.1) Par.?
dānaṃ tat kāmyam ākhyātam ṛṣibhirdharmacintakaiḥ // (7.2) Par.?
yadīśvaraprīṇanārthaṃ brahmavitsu pradīyate / (8.1) Par.?
cetasā dharmayuktena dānaṃ tad vimalaṃ śivam // (8.2) Par.?
dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ / (9.1) Par.?
utpatsyate hi tatpātraṃ yat tārayati sarvataḥ // (9.2) Par.?
kuṭumbabhaktavasanād deyaṃ yadatiricyate / (10.1) Par.?
anyathā dīyate yaddhi na tad dānaṃ phalapradam // (10.2) Par.?
śrotriyāya kulīnāya vinītāya tapasvine / (11.1) Par.?
vṛttasthāya daridrāya pradeyaṃ bhaktipūrvakam // (11.2) Par.?
yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye / (12.1) Par.?
sa yāti paramaṃ sthānaṃ yatra gatvā na śocati // (12.2) Par.?
ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmaśālinīm / (13.1) Par.?
dadāti vedaviduṣe yaḥ sa bhūyo na jāyate // (13.2) Par.?
gocarmamātrāmapi vā yo bhūmiṃ samprayacchati / (14.1) Par.?
brāhmaṇāya daridrāya sarvapāpaiḥ pramucyate // (14.2) Par.?
bhūmidānāt paraṃ dānaṃ vidyate neha kiṃcana / (15.1) Par.?
annadānaṃ tena tulyaṃ vidyādānaṃ tato 'dhikam // (15.2) Par.?
yo brāhmaṇāya śāntāya śucaye dharmaśāline / (16.1) Par.?
dadāti vidyāṃ vidhinā brahmaloke mahīyate // (16.2) Par.?
dadyādaharahastvannaṃ śraddhayā brahmacāriṇe / (17.1) Par.?
sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt // (17.2) Par.?
gṛhasthāyānnadānena phalaṃ prāpnoti mānavaḥ / (18.1) Par.?
āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim // (18.2) Par.?
vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā / (19.1) Par.?
upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ // (19.2) Par.?
pūjayitvā tilaiḥ kṛṣṇairmadhunā na viśeṣataḥ / (20.1) Par.?
gandhādibhiḥ samabhyarcya vācayed vā svayaṃ vadet // (20.2) Par.?
prīyatāṃ dharmarājeti yad vā manasi vartate / (21.1) Par.?
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // (21.2) Par.?
kṛṣṇājine tilān kṛttvā hiraṇyaṃ madhusarpiṣī / (22.1) Par.?
dadāti yastu viprāya sarvaṃ tarati duṣkṛtam // (22.2) Par.?
kṛtānnam udakumbhaṃ ca vaiśākhyāṃ ca viśeṣataḥ / (23.1) Par.?
nirdiśya dharmarājāya viprebhyo mucyate bhayāt // (23.2) Par.?
suvarṇatilayuktaistu brāhmaṇān sapta pañca vā / (24.1) Par.?
tarpayedudapātraistu brahmahatyāṃ vyapohati // (24.2) Par.?
māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ / (25.1) Par.?
śuklāmbaradharaḥ kṛṣṇaistilairhutvā hutāśanam // (25.2) Par.?
pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ / (26.1) Par.?
janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ // (26.2) Par.?
amāvasyāmanuprāpya brāhmaṇāya tapasvine / (27.1) Par.?
yat kiṃcid devadeveśaṃ dadyāccoddiśya śaṅkaram // (27.2) Par.?
prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ / (28.1) Par.?
saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // (28.2) Par.?
yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam / (29.1) Par.?
ārādhayed dvijamukhe na tasyāsti punarbhavaḥ // (29.2) Par.?
kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye / (30.1) Par.?
snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ // (30.2) Par.?
prīyatāṃ me mahādevo dadyād dravyaṃ svakīyakam / (31.1) Par.?
sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim // (31.2) Par.?
dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ / (32.1) Par.?
amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ // (32.2) Par.?
ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam / (33.1) Par.?
arcayed brāhmaṇamukhe sa gacchet paramaṃ padam // (33.2) Par.?
eṣā tithir vaiṣṇavīṃ syād dvādaśī śuklapakṣake / (34.1) Par.?
tasyāmārādhayed devaṃ prayatnena janārdanam // (34.2) Par.?
yat kiṃcid devamīśānamuddiśya brāhmaṇe śucau / (35.1) Par.?
dīyate viṣṇave vāpi tadanantaphalapradam // (35.2) Par.?
yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ / (36.1) Par.?
brāhmaṇān pūjayed yatnāt sa tasyāṃ toṣayet tataḥ // (36.2) Par.?
dvijānāṃ vapurāsthāya nityaṃ tiṣṭhanti devatāḥ / (37.1) Par.?
pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit // (37.2) Par.?
tasmāt sarvaprayatnena tat tat phalamabhīpsatā / (38.1) Par.?
dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ // (38.2) Par.?
vibhūtikāmaḥ satataṃ pūjayed vai purandaram / (39.1) Par.?
brahmavarcasakāmastu brahmāṇaṃ brahmakāmukaḥ // (39.2) Par.?
ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam / (40.1) Par.?
karmaṇāṃ siddhikāmastu pūjayed vai vināyakam // (40.2) Par.?
bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam / (41.1) Par.?
mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim // (41.2) Par.?
yastu yogaṃ tathā mokṣamanvicchejjñānamaiśvaram / (42.1) Par.?
so 'rcayed vai virūpākṣaṃ prayatneneśvareśvaram // (42.2) Par.?
ye vāñchanti mahāyogān jñānāni ca maheśvaram / (43.1) Par.?
te pūjayanti bhūteśaṃ keśavaṃ cāpi bhoginaḥ // (43.2) Par.?
vāridastṛptimāpnoti sukhamakṣayyamannadaḥ / (44.1) Par.?
tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam // (44.2) Par.?
bhūmidaḥ sarvamāpnoti dīrghamāyur hiraṇyadaḥ / (45.1) Par.?
gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam // (45.2) Par.?
vāsodaścandrasālokyamaśvisālokyamaśvadaḥ / (46.1) Par.?
anaḍudaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam // (46.2) Par.?
yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ / (47.1) Par.?
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasātmyatām // (47.2) Par.?
dhānyānyapi yathāśakti vipreṣu pratipādayet / (48.1) Par.?
vedavitsu viśiṣṭeṣu pretya svargaṃ samaśnute // (48.2) Par.?
gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate / (49.1) Par.?
indhanānāṃ pradānena dīptāgnirjāyate naraḥ // (49.2) Par.?
phalamūlāni śākāni bhojyāni vividhāni ca / (50.1) Par.?
pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet // (50.2) Par.?
auṣadhaṃ snehamāhāraṃ rogiṇe rogaśāntaye / (51.1) Par.?
dadāno rogarahitaḥ sukhī dīrghāyureva ca // (51.2) Par.?
asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam / (52.1) Par.?
tīvritāpaṃ ca tarati chatropānatprado naraḥ // (52.2) Par.?
yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe / (53.1) Par.?
tattad guṇavate deyaṃ tadevākṣayamicchatā // (53.2) Par.?
ayane viṣuve caiva grahaṇe candrasūryayoḥ / (54.1) Par.?
saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam // (54.2) Par.?
prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca / (55.1) Par.?
dattvā cākṣayamāpnoti nadīṣu ca vaneṣu ca // (55.2) Par.?
dānadharmāt paro dharmo bhūtānāṃ neha vidyate / (56.1) Par.?
tasmād viprāya dātavyaṃ śrotriyāya dvijātibhiḥ // (56.2) Par.?
svagāyurbhūtikāmena tathā pāpopaśāntaye / (57.1) Par.?
mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathānvaham // (57.2) Par.?
dīyamānaṃ tu yo mohād goviprāgnisureṣu ca / (58.1) Par.?
nivārayati pāpātmā tiryagyoniṃ vrajet tu saḥ // (58.2) Par.?
yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān / (59.1) Par.?
sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet // (59.2) Par.?
yastu durbhikṣavelāyāmannādyaṃ na prayacchati / (60.1) Par.?
mriyamāṇeṣu vipreṣu brāhmaṇaḥ sa tu garhitaḥ // (60.2) Par.?
na tasmāt pratigṛhṇīyurna viśeyuśca tena hi / (61.1) Par.?
aṅkayitvā svakād rāṣṭrāt taṃ rājā vipravāsayet // (61.2) Par.?
yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam / (62.1) Par.?
sa pūrvābhyadhikaḥ pāpī narake pacyate naraḥ // (62.2) Par.?
svādhyāyavanto ye viprā vidyāvanto jitendriyāḥ / (63.1) Par.?
satyasaṃyamasaṃyuktāstebhyo dadyād dvijottamāḥ // (63.2) Par.?
subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam / (64.1) Par.?
na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam // (64.2) Par.?
saṃnikṛṣṭam atikramya śrotriyaṃ yaḥ prayacchati / (65.1) Par.?
sa tena karmaṇā pāpī dahaty ā saptamaṃ kulam // (65.2) Par.?
yadisyādadhiko vipraḥ śīlavidyādibhiḥ svayam / (66.1) Par.?
tasmai yatnena dātavyaṃ atikramyāpi sannidhim // (66.2) Par.?
yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca / (67.1) Par.?
tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye // (67.2) Par.?
na vāryapi prayaccheta nāstike haituke 'pi ca / (68.1) Par.?
pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit // (68.2) Par.?
apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān / (69.1) Par.?
avidvān pratigṛhṇāno bhasmī bhavati kāṣṭhavat // (69.2) Par.?
dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ / (70.1) Par.?
api vā jātimātrebhyo na tu śūdrāt kathañcana // (70.2) Par.?
vṛttisaṅkocamanvicchenneheta dhanavistaram / (71.1) Par.?
dhanalobhe prasaktastu brāhmaṇyādeva hīyate // (71.2) Par.?
vedānadhītya sakalān yajñāṃścāvāpya sarvaśaḥ / (72.1) Par.?
na tāṃ gatimavāpnoti saṅkocād yāmavāpnuyāt // (72.2) Par.?
pratigraharucirna syāt yātrārthaṃ tu samāharet / (73.1) Par.?
sthityarthādadhikaṃ gṛhṇan brāhmaṇo yātyadhogatim // (73.2) Par.?
yastu yācanako nityaṃ na sa svargasya bhājanam / (74.1) Par.?
udvejayati bhūtāni yathā caurastathaiva saḥ // (74.2) Par.?
gurūn bhṛtyāṃścojjihīrṣurarciṣyan devatātithīn / (75.1) Par.?
sarvataḥ pratigṛhṇīyānna tu tṛpyet svayaṃ tataḥ // (75.2) Par.?
evaṃ gṛhastho yuktātmā devatātithipūjakaḥ / (76.1) Par.?
vartamānaḥ saṃyātātmā yāti tat paramaṃ padam // (76.2) Par.?
putre nidhāya vā sarvaṃ gatvāraṇyaṃ tu tattvavit / (77.1) Par.?
ekākī vicarennityamudāsīnaḥ samāhitaḥ // (77.2) Par.?
eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ / (78.1) Par.?
jñātvānutiṣṭhenniyataṃ tathānuṣṭhāpayed dvijān // (78.2) Par.?
iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayed ajasram / (79.1) Par.?
samatītya sa sarvabhūtayoniṃ prakṛtiṃ yāti paraṃ na yāti janma // (79.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣaḍviṃśo 'dhyāyaḥ // (80.1) Par.?
Duration=0.39263296127319 secs.