Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, saṃnyāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7635
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
evaṃ vanāśrame sthitvā tṛtīyaṃ bhāgamāyuṣaḥ / (1.2) Par.?
caturthamāyuṣo bhāgaṃ saṃnyāsena nayet kramāt // (1.3) Par.?
agnīn ātmani saṃsthāpya dvijaḥ pravrajito bhavet / (2.1) Par.?
yogābhyāsarataḥ śānto brahmavidyāparāyaṇaḥ // (2.2) Par.?
yadā manasi saṃjātaṃ vaitṛṣṇyaṃ sarvavastuṣu / (3.1) Par.?
tadā saṃnyāsamicchecca patitaḥ syād viparyaye // (3.2) Par.?
prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā punaḥ / (4.1) Par.?
dāntaḥ pakvakaṣāyo 'sau brahmāśramamupāśrayet // (4.2) Par.?
jñānasaṃnyāsinaḥ kecid vedasaṃnyāsinaḥ pare / (5.1) Par.?
karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ // (5.2) Par.?
yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ / (6.1) Par.?
procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ // (6.2) Par.?
vedamevābhyasennityaṃ nirāśī niṣparigrahaḥ / (7.1) Par.?
procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ // (7.2) Par.?
yastvagnīn ātmasātkṛtvā brahmārpaṇaparo dvijaḥ / (8.1) Par.?
jñeyaḥ sa karmasaṃnyāsī mahāyajñaparāyaṇaḥ // (8.2) Par.?
trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ / (9.1) Par.?
na tasya vidyate kāryaṃ na liṅgaṃ vā vipaścitaḥ // (9.2) Par.?
nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ / (10.1) Par.?
jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ // (10.2) Par.?
brahmacārī mitāhāro grāmādannaṃ samāharet / (11.1) Par.?
adhyātmamatirāsīta nirapekṣo nirāmiṣaḥ // (11.2) Par.?
ātmanaiva sahāyena sukhārthaṃ vicarediha / (12.1) Par.?
nābhinandeta maraṇaṃ nābhinandeta jīvitam // (12.2) Par.?
kālameva pratīkṣeta nideśaṃ bhṛtako yathā / (13.1) Par.?
nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana / (13.2) Par.?
evaṃ jñātvā paro yogī brahmabhūyāya kalpate // (13.3) Par.?
ekavāsāthavā vidvān kaupīnācchādanastathā / (14.1) Par.?
muṇḍī śikhī vātha bhavet tridaṇḍī niṣparigrahaḥ / (14.2) Par.?
kāṣāyavāsāḥ satataṃ dhyānayogaparāyaṇaḥ // (14.3) Par.?
grāmānte vṛkṣamūle vā vased devālaye 'pi vā / (15.1) Par.?
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ / (15.2) Par.?
bhaikṣyeṇa vartayennityaṃ naikānnādī bhavet kvacit // (15.3) Par.?
yastu mohena vālasyād ekānnādī bhaved yatiḥ / (16.1) Par.?
na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate // (16.2) Par.?
rāgadveṣavimuktātmā samaloṣṭāśmakāñcanaḥ / (17.1) Par.?
prāṇihaṃsānivṛttaśca maunī syāt sarvanispṛhaḥ // (17.2) Par.?
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet / (18.1) Par.?
satyapūtāṃ vaded vāṇīṃ manaḥpūtaṃ samācaret // (18.2) Par.?
naikatra nivased deśe varṣābhyo 'nyatra bhikṣukaḥ / (19.1) Par.?
snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ // (19.2) Par.?
brahmacaryarato nityaṃ vanavāsarato bhavet / (20.1) Par.?
mokṣaśāstreṣu nirato brahmasūtrī jitendriyaḥ // (20.2) Par.?
dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ / (21.1) Par.?
ātmajñānaguṇopeto yatirmokṣamavāpnuyāt // (21.2) Par.?
abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam / (22.1) Par.?
snātvācamya vidhānena śucirdevālayādiṣu // (22.2) Par.?
yajñopavītī śāntātmā kuśapāṇiḥ samāhitaḥ / (23.1) Par.?
dhautakāṣāyavasano bhasmacchannatanūrahaḥ // (23.2) Par.?
adhiyajñaṃ brahma japedādhidaivikameva ca / (24.1) Par.?
ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat // (24.2) Par.?
putreṣu vātha nivasan brahmacārī yatirmuniḥ / (25.1) Par.?
vedamevābhyasennityaṃ sa yāti paramāṃ gatim // (25.2) Par.?
ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param / (26.1) Par.?
kṣamā dayā ca satoṣo vratānyasya viśeṣataḥ // (26.2) Par.?
vedāntajñānaniṣṭho vā pañca yajñān samāhitaḥ / (27.1) Par.?
kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi // (27.2) Par.?
homamantrāñjapennityaṃ kāle kāle samāhitaḥ / (28.1) Par.?
svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet // (28.2) Par.?
dhyāyīta satataṃ devamekānte parameśvaram / (29.1) Par.?
ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham // (29.2) Par.?
ekavāsā dvivāsā vā śikhī yajñopavītavān / (30.1) Par.?
kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam // (30.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge 'ṣṭāviṃśo 'dhyāyaḥ // (31.1) Par.?
Duration=0.11818790435791 secs.