UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1911
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ // (1)
Par.?
dhārakatvaṃ ca tasyaiva pratiniyatakālasya mātṛtvena // (2) Par.?
bhogyaṃ ca tatphaladvāreṇa // (3)
Par.?
kiṃcādhyātmādi trayaṃ sādhanaṃ yasya tat tathā // (4)
Par.?
tatrādhyātmaśabdenāntaḥkaraṇatayā saṃnikarṣeṇātmānam adhikṛtya yadvartate tanmana ucyate // (5)
Par.?
ādigrahaṇād vākkāyau gṛhyete // (6)
Par.?
evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam // (7)
Par.?
yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam // (8)
Par.?
karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam // (9)
Par.?
Duration=0.065688848495483 secs.