UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5728
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hāridaśvāḥ sūryasaṃbandhino 'ṃśavo raśmayo vo yuṣmākaṃ kṛcchrāṇi duḥkhāni harantvapanayantu // (1)
Par.?
punarviśeṣyante ucchrāyahelopahasitaharayaḥ // (2)
Par.?
ucchrāya uccaistvaṃ tasya yā helā līlā tayā upahasito viḍambitas tvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste // (3)
Par.?
prārabdhavikramasya viṣṇoḥ sadṛśā iti tātparyārthaḥ // (4)
Par.?
kiṃ kurvāṇāḥ // (5)
Par.?
bibhrāṇā dhārayantaḥ // (6)
Par.?
vāmanatvaṃ kharvatvam // (8)
Par.?
prathamamādau // (9)
Par.?
athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ // (10)
Par.?
punarapi kiṃbhūtaḥ // (11)
Par.?
krāntākāśāntarālāḥ / (12.1)
Par.?
krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ // (12.2)
Par.?
tadanu anantaraṃ ca daśa diśo daśāśāḥ pūrayantaḥ pūrṇāḥ kurvantaḥ // (13)
Par.?
tato'pi punar api viśvaṃ jagadaśnuvānā vyāpnuvantaḥ // (14)
Par.?
āśu śīghram // (15)
Par.?
ācchidyākṛṣyāpahṛtya // (17)
Par.?
dhvāntādandhakārāt // (19)
Par.?
devadviṣa iva suraśatroriva // (21)
Par.?
balito balināmnaḥ anyatra balito balavataḥ // (22)
Par.?
pañcamyantād ubhayasmāt tas // (23)
Par.?
viṣṇor etat saṃbandhanīyam // (24)
Par.?
so'pi vāmano bhūtvā prāṃśurabhūt // (25)
Par.?
tadanu ca krāntagaganāntarālaḥ // (26)
Par.?
tataḥ paripūritadaśadiśo baler viśvamācchidya vyāptavāniti // (27) Par.?
Duration=0.25703382492065 secs.