UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7397
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dadhikrāvṇo akāriṣam iti dadhi saṃpibeyātām // (1)
Par.?
vāgyatāv āsīyātām ā dhruvadarśanāt // (2)
Par.?
astamite dhruvaṃ darśayati dhruvaidhi poṣyā mayīti // (3) Par.?
dhruvaṃ paśyāmi prajāṃ vindeyeti brūyāt // (4)
Par.?
trirātraṃ brahmacaryaṃ careyātām // (5)
Par.?
adhaḥ śayīyātāṃ // (6)
Par.?
dadhyodanaṃ saṃbhuñjīyātāṃ pibataṃ ca tṛpṇutaṃ ceti tṛcena // (7)
Par.?
sāyaṃ prātar vaivāhyam agniṃ paricareyātām agnaye svāhāgnaye sviṣṭakṛte svāheti // (8)
Par.?
pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś cāgniś ca pumāṃsaṃ vardhatāṃ mayi svāheti pūrvāṃ garbhakāmā // (9)
Par.?
daśarātram avipravāsaḥ // (10)
Par.?
Duration=0.056983947753906 secs.