Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7644
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ devena rudreṇa śaṅkareṇāmitaujasā / (1.2) Par.?
kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi // (1.3) Par.?
sūta uvāca / (2.1) Par.?
śṛṇudhvamṛṣayaḥ puṇyāṃ kathāṃ pāpapraṇāśanīm / (2.2) Par.?
māhātmyaṃ devadevasya mahādevasya dhīmataḥ // (2.3) Par.?
purā pitāmahaṃ devaṃ meruśṛṅge maharṣayaḥ / (3.1) Par.?
procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam // (3.2) Par.?
sa māyayā maheśasya mohito lokasaṃbhavaḥ / (4.1) Par.?
avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam // (4.2) Par.?
ahaṃ dhātā jagadyoniḥ svayaṃbhūreka īśvaraḥ / (5.1) Par.?
anādimatparaṃ brahma māmabhyarcya vimucyate // (5.2) Par.?
ahaṃ hi sarvadevānāṃ pravartakanivartakaḥ / (6.1) Par.?
na vidyate cābhyadhiko matto lokeṣu kaścana // (6.2) Par.?
tasyaivaṃ manyamānasya jajñe nārāyaṇāṃśajaḥ / (7.1) Par.?
provāca prahasan vākyaṃ roṣatāmravilocanaḥ // (7.2) Par.?
kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam / (8.1) Par.?
ajñānayogayuktasya na tvetaducitaṃ tava // (8.2) Par.?
ahaṃ dhātā hi lokānāṃ yajño nārāyaṇaḥ prabhuḥ / (9.1) Par.?
na māmṛte 'sya jagato jīvanaṃ sarvadā kvacit // (9.2) Par.?
ahameva paraṃ jyotirahameva parā gatiḥ / (10.1) Par.?
matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam // (10.2) Par.?
evaṃ vivadatormohāt parasparajayaiṣiṇoḥ / (11.1) Par.?
ājagmuryatra tau devau vedāścatvāra eva hi // (11.2) Par.?
anvīkṣya devaṃ brahmāṇaṃ yajñātmānaṃ ca saṃsthitam / (12.1) Par.?
procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ // (12.2) Par.?
ṛgveda uvāca / (13.1) Par.?
yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravartate / (13.2) Par.?
yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ // (13.3) Par.?
yajurveda uvāca / (14.1) Par.?
yo yajñairakhilairīśo yogena ca samarcyate / (14.2) Par.?
yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk // (14.3) Par.?
sāmaveda uvāca / (15.1) Par.?
yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam / (15.2) Par.?
yogibhirvidyate tattvaṃ mahādevaḥ sa śaṅkaraḥ // (15.3) Par.?
atharvaveda uvāca / (16.1) Par.?
yaṃ prapaśyanti yogeśaṃ yatanto yatayaḥ param / (16.2) Par.?
maheśaṃ puruṣaṃ rudraṃ sa devo bhagavān bhavaḥ // (16.3) Par.?
evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham / (17.1) Par.?
śrutvāha prahasan vākyaṃ viśvātmāpi vimohitaḥ // (17.2) Par.?
kathaṃ tatparamaṃ brahma sarvasaṅgavivarjitam / (18.1) Par.?
ramate bhāryayā sārdhaṃ pramathaiścātigarvitaiḥ // (18.2) Par.?
itīrite 'tha bhagavān praṇavātmā sanātanaḥ / (19.1) Par.?
amūrto mūrtimān bhūtvā vacaḥ prāha pitāmaham // (19.2) Par.?
praṇava uvāca / (20.1) Par.?
na hyeṣa bhagavān patnyā svātmano vyatiriktayā / (20.2) Par.?
kadācid ramate rudrastādṛśo hi maheśvaraḥ // (20.3) Par.?
ayaṃ sa bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ / (21.1) Par.?
svānandabhūtā kathitā devī nāgantukā śivā // (21.2) Par.?
ityevamukte 'pi tadā yajñamūrterajasya ca / (22.1) Par.?
nājñānam agamannāśam īśvarasyaiva māyayā // (22.2) Par.?
tadantare mahājyotirviriñco viśvabhāvanaḥ / (23.1) Par.?
prāpaśyadadbhutaṃ divyaṃ pūrayan gaganāntaram // (23.2) Par.?
tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam / (24.1) Par.?
vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ // (24.2) Par.?
sa dṛṣṭvā vadanaṃ divyaṃ mūrdhni lokapitāmahaḥ / (25.1) Par.?
tena tanmaṇḍalaṃ ghoramālokayadaninditam // (25.2) Par.?
prajajvālātikopena brahmaṇaḥ pañcamaṃ śiraḥ / (26.1) Par.?
kṣaṇādadṛśyata mahān puruṣo nīlalohitaḥ // (26.2) Par.?
triśūlapiṅgalo devo nāgayajñopavītavān / (27.1) Par.?
taṃ prāha bhagavān brahmā śaṅkaraṃ nīlalohitam // (27.2) Par.?
jānāmi bhavataḥ pūrvaṃ lalāṭādeva śaṅkara / (28.1) Par.?
prādurbhāvaṃ maheśān māmeva śaraṇaṃ vraja // (28.2) Par.?
śrutvā sagarvavacanaṃ padmayoneratheśvaraḥ / (29.1) Par.?
prāhiṇot puruṣaṃ kālaṃ bhairavaṃ lokadāhakam // (29.2) Par.?
sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ / (30.1) Par.?
cakarta tasya vadanaṃ viriñcasyātha pañcamam // (30.2) Par.?
nikṛttavadano devo brahmā devena śaṃbhunā / (31.1) Par.?
mamāra ceśayogena jīvitaṃ prāpa viśvasṛk // (31.2) Par.?
athānupaśyad giriśaṃ maṇḍalāntarasaṃsthitam / (32.1) Par.?
samāsīnaṃ mahādevyā mahādevaṃ sanātanam // (32.2) Par.?
bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam / (33.1) Par.?
koṭisūryapratīkāśaṃ jaṭājūṭavirājitam // (33.2) Par.?
śārdūlacarmavasanaṃ divyamālāsamanvitam / (34.1) Par.?
triśūlapāṇiṃ duṣprekṣyaṃ yoginaṃ bhūtibhūṣaṇam // (34.2) Par.?
yamantarā yoganiṣṭhāḥ prapaśyanti hṛdīśvaram / (35.1) Par.?
tamādidevaṃ brahmāṇaṃ mahādevaṃ dadarśa ha // (35.2) Par.?
yasya sā paramā devī śaktirākāśasaṃsthitā / (36.1) Par.?
so 'nantaiśvaryayogātmā maheśo dṛśyate kila // (36.2) Par.?
yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam / (37.1) Par.?
sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate // (37.2) Par.?
yo 'tha nācāraniratān svabhaktāneva kevalam / (38.1) Par.?
vimocayati lokānāṃ nāyako dṛśyate kila // (38.2) Par.?
yasya vedavidaḥ śāntā nirdvandvā brahmacāriṇaḥ / (39.1) Par.?
vidanti vimalaṃ rūpaṃ sa śaṃbhurdṛśyate kila // (39.2) Par.?
yasya brahmādayo devā ṛṣayo brahmavādinaḥ / (40.1) Par.?
arcayanti sadā liṅgaṃ viśveśaḥ khalu dṛśyate // (40.2) Par.?
yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam / (41.1) Par.?
sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate // (41.2) Par.?
vidyāsahāyo bhagavān yasyāsau maṇḍalāntaram / (42.1) Par.?
hiraṇyagarbhaputro 'sāvīśvaro dṛśyate kila // (42.2) Par.?
yasyāśeṣajagatsūtir vijñānatanur īśvarī / (43.1) Par.?
na muñcati sadā pārśvaṃ śaṅkaro 'sāvadṛśyata // (43.2) Par.?
puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam / (44.1) Par.?
dattvā tarati saṃsāraṃ rudro 'sau dṛśyate kila // (44.2) Par.?
tatsannidhāne sakalaṃ niyacchati sanātanaḥ / (45.1) Par.?
kālaḥ kila sa yogātmā kālakālo hi dṛśyate // (45.2) Par.?
jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam / (46.1) Par.?
somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam // (46.2) Par.?
devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ / (47.1) Par.?
gīyate paramā muktiḥ sa yogī dṛśyate kila // (47.2) Par.?
yogino yogatattvajñā viyogābhimukhāniśam / (48.1) Par.?
yogaṃ dhyāyanti devyāsau sa yogī dṛśyate kila // (48.2) Par.?
so 'nuvīkṣya mahādevaṃ mahādevyā sanātanam / (49.1) Par.?
varāsane samāsīnamavāpa paramāṃ smṛtim // (49.2) Par.?
labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ / (50.1) Par.?
toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam // (50.2) Par.?
brahmovāca / (51.1) Par.?
namo devāya mahate mahādevyai namo namaḥ / (51.2) Par.?
namaḥ śivāya śāntāya śivāyai śāntaye namaḥ // (51.3) Par.?
oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ / (52.1) Par.?
namo mūlaprakṛtaye maheśāya namo namaḥ // (52.2) Par.?
namo vijñānadehāya cintāyai te namo namaḥ / (53.1) Par.?
namaste kālakālāya īśvarāyai namo namaḥ // (53.2) Par.?
namo namo 'stu rudrāya rudrāṇyai te namo namaḥ / (54.1) Par.?
namo namaste kāmāya māyāyai ca namo namaḥ // (54.2) Par.?
niyantre sarvakāryāṇāṃ kṣobhikāyai namo namaḥ / (55.1) Par.?
namo 'stu te prakṛtaye namo nārāyaṇāya ca // (55.2) Par.?
yogādāyai namastubhyaṃ yogināṃ gurave namaḥ / (56.1) Par.?
namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ // (56.2) Par.?
nityānandāya vibhave namo 'stvānandamūrtaye / (57.1) Par.?
namaḥ kāryavihīnāya viśvaprakṛtaye namaḥ // (57.2) Par.?
oṅkāramūrtaye tubhyaṃ tadantaḥ saṃsthitāya ca / (58.1) Par.?
namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ // (58.2) Par.?
iti somāṣṭakeneśaṃ praṇanāma pitāmahaḥ / (59.1) Par.?
papāta daṇḍavad bhūmau gṛṇan vai śatarudriyam // (59.2) Par.?
atha devo mahādevaḥ praṇatārtiharo haraḥ / (60.1) Par.?
provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam // (60.2) Par.?
dattvāsau paramaṃ yogamaiśvaryamatulaṃ mahat / (61.1) Par.?
provācāgre sthitaṃ devaṃ nīlalohitamīśvaram // (61.2) Par.?
eṣa brahmāsya jagataḥ saṃpūjyaḥ prathamaḥ sutaḥ / (62.1) Par.?
ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava // (62.2) Par.?
ayaṃ purāṇapuruṣo na hantavyastvayānagha / (63.1) Par.?
svayogaiśvaryamāhātmyān māmeva śaraṇaṃ gataḥ // (63.2) Par.?
ayaṃ ca yajño bhagavān sagarvo bhavatānagha / (64.1) Par.?
śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā // (64.2) Par.?
brahmahatyāpanodārthaṃ vrataṃ lokāya darśayan / (65.1) Par.?
carasva satataṃ bhikṣāṃ saṃsthāpaya suradvijān // (65.2) Par.?
ityetaduktvā vacanaṃ bhagavān parameśvaraḥ / (66.1) Par.?
sthānaṃ svābhāvikaṃ divyaṃ yayau tatparamaṃ padam // (66.2) Par.?
tataḥ sa bhagavānīśaḥ kaparde nīlalohitaḥ / (67.1) Par.?
grāhayāmāsa vadanaṃ brahmaṇaḥ kālabhairavam // (67.2) Par.?
cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham / (68.1) Par.?
kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ // (68.2) Par.?
uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām / (69.1) Par.?
daṃṣṭrākarālavadanāṃ jvālāmālāvibhūṣaṇām // (69.2) Par.?
yāvad vārāṇasīṃ divyāṃ purīmeṣa gamiṣyati / (70.1) Par.?
tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam // (70.2) Par.?
evamābhāṣya kālāgniṃ prāha devo maheśvaraḥ / (71.1) Par.?
aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ // (71.2) Par.?
yadā drakṣyasi deveśaṃ nārāyaṇamanāmayam / (72.1) Par.?
tadāsau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam // (72.2) Par.?
sa devadevatāvākyamākarṇya bhagavān haraḥ / (73.1) Par.?
kapālapāṇirviśvātmā cacāra bhuvanatrayam // (73.2) Par.?
āsthāya vikṛtaṃ veṣaṃ dīpyamānaṃ svatejasā / (74.1) Par.?
śrīmat pavitramatulaṃ jaṭājūṭavirājitam // (74.2) Par.?
koṭisūryapratīkāśaiḥ pramathaiścātigarvitaiḥ / (75.1) Par.?
bhāti kālāgninayano mahādevaḥ samāvṛtaḥ // (75.2) Par.?
pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ / (76.1) Par.?
līlāvilāsūbahulo lokānāgacchatīśvaraḥ // (76.2) Par.?
taṃ dṛṣṭvā kālavadanaṃ śaṅkaraṃ kālabhairavam / (77.1) Par.?
rūpalāvaṇyasampannaṃ nārīkulamagādanu // (77.2) Par.?
gāyanti vividhaṃ gītaṃ nṛtyanti purataḥ prabhoḥ / (78.1) Par.?
sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca // (78.2) Par.?
sa devadānavādīnāṃ deśānabhyetya śūladhṛk / (79.1) Par.?
jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ // (79.2) Par.?
nirīkṣya divyabhavanaṃ śaṅkaro lokaśaṅkaraḥ / (80.1) Par.?
sahaiva bhūtapravaraiḥ praveṣṭumupacakrame // (80.2) Par.?
avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram / (81.1) Par.?
nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ // (81.2) Par.?
śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ / (82.1) Par.?
viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ // (82.2) Par.?
athainaṃ śaṅkaragaṇo yuyudhe viṣṇusaṃbhavam / (83.1) Par.?
bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ // (83.2) Par.?
vijitya taṃ kālavegaṃ krodhasaṃraktalocanaḥ / (84.1) Par.?
rudrāyābhimukhaṃ raudraṃ cikṣepa ca sudarśanam // (84.2) Par.?
atha devo mahādevastripurāristriśūlabhṛt / (85.1) Par.?
tamāpatantaṃ sāvajñam ālokayad amitrajit // (85.2) Par.?
tadantare mahadbhūtaṃ yugāntadahanopamam / (86.1) Par.?
śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi // (86.2) Par.?
sa śūlābhihato 'tyarthaṃ tyaktvā svaṃ paramaṃ balam / (87.1) Par.?
tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva // (87.2) Par.?
nihatya viṣṇupuruṣaṃ sārdhaṃ pramathapuṅgavaiḥ / (88.1) Par.?
viveśa cāntaragṛhaṃ samādāya kalevaram // (88.2) Par.?
nirīkṣya jagato hetumīśvaraṃ bhagavān hariḥ / (89.1) Par.?
śiro lalāṭāt saṃbhidya raktadhārāmapātayat // (89.2) Par.?
gṛhāṇa bhagavan bhikṣāṃ madīyāmamitadyute / (90.1) Par.?
na vidyate 'nābhyuditā tava tripuramardana // (90.2) Par.?
na sampūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ / (91.1) Par.?
divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā // (91.2) Par.?
athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ / (92.1) Par.?
saṃstūya vaidikairmantrair bahumānapuraḥsaram // (92.2) Par.?
kimarthametad vadanaṃ brahmaṇo bhavatā dhṛtam / (93.1) Par.?
provāca vṛttamakhilaṃ bhagavān parameśvaraḥ // (93.2) Par.?
samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ / (94.1) Par.?
prārthayāmāsa deveśo vimuñceti triśūlinam // (94.2) Par.?
na tatyājātha sā pārśvaṃ vyāhṛtāpi murāriṇā / (95.1) Par.?
ciraṃ dhyātvā jagadyoniḥ śaṅkaraṃ prāha sarvavit // (95.2) Par.?
vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām / (96.1) Par.?
yatrākhilajagaddoṣaṃ kṣipraṃ nāśayatāśvaraḥ // (96.2) Par.?
tataḥ śarvāṇi guhyāni tīrthānyāyatanāni ca / (97.1) Par.?
jagāma līlayā devo lokānāṃ hitakāmyayā // (97.2) Par.?
saṃstūyamānaḥ pramathairmahāyogair itastataḥ / (98.1) Par.?
nṛtyamāno mahāyogī hastanyastakalevaraḥ // (98.2) Par.?
tamabhyadhāvad bhagavān harirnārāyaṇaḥ svayam / (99.1) Par.?
athāsthāyāparaṃ rūpaṃ nṛtyadarśanalālasaḥ // (99.2) Par.?
nirīkṣamāṇo novindaṃ vṛṣendrāṅkitaśāsanaḥ / (100.1) Par.?
sasmito 'nantayogātmā nṛtyati sma punaḥ punaḥ // (100.2) Par.?
atha sānucaro rudraḥ saharirdharmavāhanaḥ / (101.1) Par.?
bheje mahādevapurīṃ vārāṇasīmiti śrutām // (101.2) Par.?
praviṣṭamātre deveśe brahmahatyā kapardini / (102.1) Par.?
hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥkhitā // (102.2) Par.?
praviśya paramaṃ sthānaṃ kapālaṃ brahmaṇo haraḥ / (103.1) Par.?
gaṇānāmagrato devaḥ sthāpayāmāsa śaṅkaraḥ // (103.2) Par.?
sthāpayitvā mahādevo dadau tacca kalevaram / (104.1) Par.?
uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ // (104.2) Par.?
ye smaranti mamājasraṃ kāpālaṃ veṣamuttamam / (105.1) Par.?
teṣāṃ vinaśyati kṣipramihāmutra ca pātakam // (105.2) Par.?
āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ / (106.1) Par.?
tarpayitvā pitṝn devān mucyate brahmahatyayā // (106.2) Par.?
aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai / (107.1) Par.?
dehānte tat paraṃ jñānaṃ dadāmi paramaṃ padam // (107.2) Par.?
itīdamuktvā bhagavān samāliṅgya janārdanam / (108.1) Par.?
sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata // (108.2) Par.?
sa labdhvā bhagavān kṛṣṇo viṣvaksenaṃ triśūlinaḥ / (109.1) Par.?
svaṃ deśam agat tūrṇaṃ gṛhītvāṃ paramaṃ vapuḥ // (109.2) Par.?
etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam / (110.1) Par.?
kapālamocanaṃ tīrthaṃ sthāṇoḥ priyakaraṃ śubham // (110.2) Par.?
ya imaṃ paṭhate 'dhyāyaṃ brāhmaṇānāṃ samīpataḥ / (111.1) Par.?
vācikairmānasaiḥ pāpaiḥ kāyikaiśca vimucyate // (111.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekatriṃśo 'dhyāyaḥ // (112.1) Par.?
Duration=0.40902900695801 secs.