UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 5752
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha kanyāvaraṇam
jāyām upagrahīṣyamāṇo 'nṛkṣarā iti varakān gacchato 'numantrayate // (1.1)
Par.?
abhigamane puṣpaphalayavān ādāyodakumbhaṃ ca // (2.1)
Par.?
ayam ahaṃ bho 3 iti triḥ procya // (3.1)
Par.?
udite prāṅmukhā gṛhyāḥ pratyaṅmukhā āvahamānā gotranāmānyanukīrtayantaḥ kanyāṃ varayanti // (4.1)
Par.?
ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti // (5.1)
Par.?
ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti // (6.1) Par.?
Duration=0.072742938995361 secs.