Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7648
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
alcohol
surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet / (1.2) Par.?
tayā sa kāye nirdagdhe mucyate tu dvijottamaḥ // (1.3) Par.?
gomūtram agnivarṇaṃ vā gośakṛdrasameva vā / (2.1) Par.?
payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ // (2.2) Par.?
jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim / (3.1) Par.?
brahmahatyāvrataṃ cātha caret tatpāpaśāntaye // (3.2) Par.?
stealing
suvarṇasteyakṛd vipro rājānamabhigamya tu / (4.1) Par.?
svakarma khyāpayan brūyānmāṃ bhavānanuśāstviti // (4.2) Par.?
gṛhītvā musalaṃ rājā sakṛddhanyāt tataḥ svayam / (5.1) Par.?
vadhe tu śudhyate steno brāhmaṇastapasaiva vā // (5.2) Par.?
skandhenādāya musalaṃ lakuṭaṃ vāpi khādiram / (6.1) Par.?
śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā // (6.2) Par.?
rājā tena ca gantavyo muktakeśena dhāvatā / (7.1) Par.?
ācakṣāṇena tatpāpam evaṃkarmāsmi śādhi mām // (7.2) Par.?
śāsanād vā vimokṣād vā stenaḥ steyād vimucyate / (8.1) Par.?
aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam // (8.2) Par.?
tapasāpanunutsustu suvarṇasteyajaṃ malam / (9.1) Par.?
cīravāsā dvijo 'raṇye cared brahmahaṇo vratam // (9.2) Par.?
snātvāśvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ / (10.1) Par.?
pradadyād vātha viprebhyaḥ svātmatulyaṃ hiraṇyakam // (10.2) Par.?
cared vā vatsaraṃ kṛcchraṃ brahmacaryaparāyaṇaḥ / (11.1) Par.?
brāhmaṇaḥ svarṇahārī tu tatpāpasyāpanuttaye // (11.2) Par.?
illegitimate sex
gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ / (12.1) Par.?
avagūhet striyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām // (12.2) Par.?
svayaṃ vā śiśnavṛṣaṇāvutkṛtyādhāya cāñcalau / (13.1) Par.?
ātiṣṭhed dakṣiṇām āśām ā nipātād ajihmagaḥ // (13.2) Par.?
gurvarthaṃ vā hataḥ śudhyeccared vā brahmahā vratam / (14.1) Par.?
śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram / (14.2) Par.?
adhaḥ śayīta niyato mucyate gurutalpagaḥ // (14.3) Par.?
kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ / (15.1) Par.?
aśvamedhāvabhṛthake snātvā vā śudhyate naraḥ // (15.2) Par.?
kāle 'ṣṭame vā bhuñjāno brahmacārī sadāvratī / (16.1) Par.?
sthānāsanābhyāṃ viharaṃstrirahno 'bhyupayann apaḥ // (16.2) Par.?
adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam / (17.1) Par.?
cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ // (17.2) Par.?
patitaiḥ samprayuktānāmatha vakṣyāmi niṣkṛtim / (18.1) Par.?
patitena tu saṃsargaṃ yo yena kurute dvijaḥ / (18.2) Par.?
sa tatpāpāpanodārthaṃ tasyaiva vratamācaret // (18.3) Par.?
taptakṛcchraṃ cared vātha saṃvatsaramatandritaḥ / (19.1) Par.?
ṣāṇmāsike tu saṃsarge prāyaścittārdhamarhati // (19.2) Par.?
ebhirvratairapohanti mahāpātakino malam / (20.1) Par.?
puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ // (20.2) Par.?
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ / (21.1) Par.?
kṛtvā taiścāpi saṃsargaṃ brāhmaṇaḥ kāmakārataḥ // (21.2) Par.?
kuryādanaśanaṃ vipraḥ puṇyatīrthe samāhitaḥ / (22.1) Par.?
jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam // (22.2) Par.?
na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ / (23.1) Par.?
tasmāt puṇyeṣu tīrtheṣu dahed vāpi svadehakam // (23.2) Par.?
gatvā duhitaraṃ vipraḥ svasāraṃ vā snuṣāmapi / (24.1) Par.?
praviśejjvalanaṃ dīptaṃ matipūrvamiti sthitiḥ // (24.2) Par.?
mātṛṣvasāṃ mātulānīṃ tathaiva ca pitṛṣvasām / (25.1) Par.?
bhāgineyīṃ samāruhya kuryāt kṛcchrātikṛcchrakau // (25.2) Par.?
cāndrāyaṇaṃ ca kurvīta tasya pāpasya śāntaye / (26.1) Par.?
dhyāyan devaṃ jagadyonimanādinidhanaṃ param // (26.2) Par.?
bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye / (27.1) Par.?
cāndrāyaṇāni catvāri pañca vā susamāhitaḥ // (27.2) Par.?
paitṛṣvasreyīṃ gatvā tu svasreyāṃ mātureva ca / (28.1) Par.?
mātulasya sutāṃ vāpi gatvā cāndrāyaṇaṃ caret // (28.2) Par.?
sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca / (29.1) Par.?
ahorātroṣito bhūtvā taptakṛcchraṃ samācaret // (29.2) Par.?
udakyāgamane viprastrirātreṇa viśudhyati / (30.1) Par.?
cāṇḍālīgamane caiva taptakṛcchratrayaṃ viduḥ / (30.2) Par.?
saha sāṃtapanenāsya nānyathā niṣkṛtiḥ smṛtā // (30.3) Par.?
mātṛgotrāṃ samāsādya samānapravarāṃ tathā / (31.1) Par.?
cāndrāyaṇena śudhyeta prayatātmā samāhitaḥ // (31.2) Par.?
brāhmaṇo brāhmaṇīṃ gatvā kṛcchramekaṃ samācaret / (32.1) Par.?
kanyakāṃ dūṣayitvā tu careccāndrāyaṇavratam // (32.2) Par.?
amānuṣīṣu puruṣa udakyāyāmayoniṣu / (33.1) Par.?
retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret // (33.2) Par.?
bandhakīgamane viprastrirātreṇa viśudhyati / (34.1) Par.?
gavi bhathunamāsevya careccāndrāyaṇavratam // (34.2) Par.?
ajāvī maithunaṃ kṛtvā prājāpatyaṃ cared dvijaḥ / (35.1) Par.?
patitāṃ ca striyaṃ gatvā tribhiḥ kṛcchrair viśudhyati // (35.2) Par.?
pulkasīgamane caiva kṛcchraṃ cāndrāyaṇaṃ caret / (36.1) Par.?
naṭīṃ śailūṣakīṃ caiva rajakīṃ veṇujīvinīm / (36.2) Par.?
gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm // (36.3) Par.?
brahmacārī striyaṃ gacchet kathaṃcit kāmamohitaḥ / (37.1) Par.?
saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam // (37.2) Par.?
upaspṛśet triṣavaṇaṃ svapāpaṃ parikīrtayan / (38.1) Par.?
saṃvatsareṇa caikena tasmāt pāpāt pramucyate // (38.2) Par.?
brahmahatyāvrataṃ vāpi ṣaṇmāsānācared yamī / (39.1) Par.?
mucyate hy avakīrṇī tu brāhmaṇānumate sthitaḥ // (39.2) Par.?
saptarātram akṛtvā tu bhaikṣacaryāgnipūjanam / (40.1) Par.?
retasaśca samutsarge prāyaścittaṃ samācaret // (40.2) Par.?
oṅkārapūrvikābhistu mahāvyāhṛtibhiḥ sadā / (41.1) Par.?
saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ // (41.2) Par.?
sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ / (42.1) Par.?
nadītīreṣu tīrtheṣu tasmāt pāpād vimucyate // (42.2) Par.?
killing
hatvā tu kṣatriyaṃ vipraḥ kuryād brahmahaṇo vratam / (43.1) Par.?
akāmato vai ṣaṇmāsān dadyāt pañcaśataṃ gavām // (43.2) Par.?
abdaṃ careta niyato vanavāsī samāhitaḥ / (44.1) Par.?
prājāpatyaṃ sāntapanaṃ taptakṛcchraṃ tu vā svayam // (44.2) Par.?
pramāpyākāmato vaiśyaṃ kuryāt saṃvatsaradvayam / (45.1) Par.?
gosahasraṃ sapādaṃ ca dadyād brahmahaṇo vratam / (45.2) Par.?
kṛcchrātikṛcchrau vā kuryāccāndrāyaṇam athāpi vā // (45.3) Par.?
saṃvatsaraṃ vrataṃ kuryācchūdraṃ hatvā pramādataḥ / (46.1) Par.?
gosahasrārdhapādaṃ ca dadyāt tatpāpaśāntaye // (46.2) Par.?
aṣṭau varṣāṇi ṣaṭ trīṇi kuryād brahmahaṇo vratam / (47.1) Par.?
hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam // (47.2) Par.?
nihatya brāhmaṇīṃ viprastvaṣṭavarṣaṃ vrataṃ caret / (48.1) Par.?
rājanyāṃ varṣaṣaṭkaṃ tu vaiśyāṃ saṃvatsaratrayam / (48.2) Par.?
vatsareṇa viśudhyeta śūdrāṃ hatvā dvijottamaḥ // (48.3) Par.?
vaiśyāṃ hatvā pramādena kiṃcid dadyād dvijātaye / (49.1) Par.?
antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam / (49.2) Par.?
parākeṇāthavā śuddhirityāha bhagavānajaḥ // (49.3) Par.?
maṇḍūkaṃ nakulaṃ kākaṃ dandaśūkaṃ ca mūṣikam / (50.1) Par.?
śvānaṃ hatvā dvijaḥ kuryāt ṣoḍaśāṃśaṃ vrataṃ tataḥ // (50.2) Par.?
payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ / (51.1) Par.?
mārjāraṃ vātha nakulaṃ yojanaṃ vādhvano vrajet / (51.2) Par.?
kṛcchraṃ dvādaśarātraṃ tu kuryādaśvavadhe dvijaḥ // (51.3) Par.?
abhrīṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ / (52.1) Par.?
palālabhāraṃ ṣaṇḍaṃ ca saisakaṃ caikamāṣakam // (52.2) Par.?
dhṛtakumbhaṃ varāhaṃ ca tiladroṇaṃ ca tittirim / (53.1) Par.?
śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam // (53.2) Par.?
hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca / (54.1) Par.?
vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām // (54.2) Par.?
kravyādāṃstu mṛgān hatvā dhenuṃ dadyāt payasvinīm / (55.1) Par.?
akravyādān vatsatarīmuṣṭraṃ hatvā tu kṛṣṇalam // (55.2) Par.?
kiṃcid eva tu viprāya dadyādasthimatāṃ vadhe / (56.1) Par.?
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // (56.2) Par.?
phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛkśatam / (57.1) Par.?
gulmavallīlatānāṃ tu puṣpitānāṃ ca vīrudhām // (57.2) Par.?
anyeṣāṃ caiva vṛkṣāṇāṃ sarasānāṃ ca sarvaśaḥ / (58.1) Par.?
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // (58.2) Par.?
hastināṃ ca vadhe dṛṣṭaṃ taptakṛcchraṃ viśodhanam / (59.1) Par.?
cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ / (59.2) Par.?
matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate // (59.3) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvātriṃśo 'dhyāyaḥ // (60.1) Par.?
Duration=0.21607208251953 secs.