Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation, yajñopavīta, sacrificial cord

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12663
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya // (1) Par.?
granthir ekas trayo 'pi vāpi vā pañca // (2) Par.?
yajñopavītaṃ kṛtvā yajñopavītam asi yajñasya tvopavītenopanahyāmīti // (3) Par.?
añjalī pūrayitvāthainam āha ko nāmāsīti // (4) Par.?
asāv ahaṃ bho 3 itītaraḥ // (5) Par.?
samānārṣeya ity ācāryaḥ // (6) Par.?
samānārṣeyo 'haṃ bho 3 itītaraḥ // (7) Par.?
brahmacārī bhavān brūhīti // (8) Par.?
brahmacāry ahaṃ bho 3 itītaraḥ // (9) Par.?
bhūr bhuvaḥ svar ity asyāñjalāv añjalīṃs trīn āsicya // (10) Par.?
dakṣiṇottarābhyāṃ pāṇibhyāṃ pāṇī saṃgṛhya japati // (11) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti // (12) Par.?
gaṇānāṃ tveti gaṇakāmān // (13) Par.?
āgantā mā riṣaṇyateti yodhān // (14) Par.?
mahāvyāhṛtibhir vyādhitān // (15) Par.?
Duration=0.071157932281494 secs.