UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12663
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya // (1)
Par.?
granthir ekas trayo 'pi vāpi vā pañca // (2)
Par.?
yajñopavītaṃ kṛtvā yajñopavītam asi yajñasya tvopavītenopanahyāmīti // (3) Par.?
añjalī pūrayitvāthainam āha ko nāmāsīti // (4)
Par.?
asāv ahaṃ bho 3 itītaraḥ // (5)
Par.?
samānārṣeya ity ācāryaḥ // (6)
Par.?
samānārṣeyo 'haṃ bho 3 itītaraḥ // (7)
Par.?
brahmacārī bhavān brūhīti // (8)
Par.?
brahmacāry ahaṃ bho 3 itītaraḥ // (9)
Par.?
bhūr bhuvaḥ svar ity asyāñjalāv añjalīṃs trīn āsicya // (10)
Par.?
dakṣiṇottarābhyāṃ pāṇibhyāṃ pāṇī saṃgṛhya japati // (11)
Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti // (12)
Par.?
gaṇānāṃ tveti gaṇakāmān // (13)
Par.?
āgantā mā riṣaṇyateti yodhān // (14)
Par.?
mahāvyāhṛtibhir vyādhitān // (15)
Par.?
Duration=0.071157932281494 secs.