Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1929
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ // (1) Par.?
yathā na dṛṣṭā dhūmālliṅgāt kadācid api jalaprāptiḥ tathā hy acitsvabhāvasya svaviruddhāccitsvabhāvānnotpattir dṛṣṭā // (2) Par.?
atatsvabhāvāt tatsvabhāvasyotpattau sarvaṃ sarvasmād utpadyeta // (3) Par.?
paramāṇukāraṇaṃ jagad iti yeṣām abhyupagamas tān pratyāha // (4) Par.?
Duration=0.0073409080505371 secs.