UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13591
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto daṇḍaniyamāḥ // (1)
Par.?
nāntarā gamanaṃ kuryād ātmano daṇḍasya // (2)
Par.?
atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta vā tasya tat prāyaścittaṃ yad udvāhe rathasya // (3)
Par.?
mekhalā ced asaṃdheyā bhavaty anyāṃ kṛtvānumantrayate // (4)
Par.?
medhyāmedhyavibhāgajñe devi goptri sarasvati / (5.1)
Par.?
mekhale 'skannam acchinnaṃ saṃtanuṣva vrataṃ mama / (5.2)
Par.?
tvam agne vratabhṛcchucir agne devān ihāvaha / (5.3)
Par.?
upa yajñaṃ haviś ca naḥ / (5.4)
Par.?
vratāni bibhrad vratapā adābhyo bhavā no dūto ajaraḥ suvīraḥ / (5.5)
Par.?
dadhad ratnāni sumṛᄆīko agne gopāya no jīvase jātaveda iti // (5.6)
Par.?
upavītaṃ ca daṇḍe badhnāti // (6) Par.?
tad apy etat // (7)
Par.?
yajñopavītaṃ daṇḍaṃ ca mekhalām ajinaṃ tathā / (8.1)
Par.?
juhuyād apsu vrate pūrṇe vāruṇyarcā rasena vā // (8.2)
Par.?
Duration=0.031322956085205 secs.