Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Religion and Philosophy, Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7652
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
tīrthāni yāni loke 'smin viśrutāni mahānti ca / (1.2) Par.?
tāni tvaṃ kathayāsmākaṃ romaharṣaṇa sāṃpratam // (1.3) Par.?
romaharṣaṇa uvāca / (2.1) Par.?
śṛṇudhvaṃ kathayiṣye 'haṃ tīrthāni vividhāni ca / (2.2) Par.?
kathitāni purāṇeṣu munibhirbrahmavādibhiḥ // (2.3) Par.?
yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam / (3.1) Par.?
ekaikaśo muniśreṣṭhāḥ punātyāsaptamaṃ kulam // (3.2) Par.?
pañcayojanavistīrṇaṃ brahmaṇaḥ parameṣṭhinaḥ / (4.1) Par.?
prayāgaṃ prathitaṃ tīrthaṃ tasya māhātmyamīritam // (4.2) Par.?
anyacca tīrthapravaraṃ kurūṇāṃ devavanditam / (5.1) Par.?
ṛṣīṇāmāśramairjuṣṭaṃ sarvapāpaviśodhanam // (5.2) Par.?
tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ / (6.1) Par.?
dadāti yat kiṃcid api punātyubhayataḥ kulam // (6.2) Par.?
gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cātivallabham / (7.1) Par.?
kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ // (7.2) Par.?
sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ / (8.1) Par.?
tāritāḥ pitarastena yāsyanti paramāṃ gatim // (8.2) Par.?
tatra lokahitārthāya rudreṇa paramātmanā / (9.1) Par.?
śilātale padaṃ nyastaṃ tatra pitṝn prasādayet // (9.2) Par.?
gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati / (10.1) Par.?
śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ // (10.2) Par.?
gāyanti pitaro gāthāḥ kīrtayanti maharṣayaḥ / (11.1) Par.?
gayāṃ yāsyati yaḥ kaścit so 'smān saṃtārayiṣyati // (11.2) Par.?
yadi syāt pātakopetaḥ svadharmarativarjitaḥ / (12.1) Par.?
gayāṃ yāsyati vaṃśyo yaḥ so 'smān saṃtārayiṣyati // (12.2) Par.?
eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ / (13.1) Par.?
teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet // (13.2) Par.?
tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ / (14.1) Par.?
pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ // (14.2) Par.?
dhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ / (15.1) Par.?
kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param // (15.2) Par.?
anyacca tīrthapravaraṃ siddhāvāsamudāhṛtam / (16.1) Par.?
prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ // (16.2) Par.?
tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam / (17.1) Par.?
kṛtvā lokamavāpnoti brahmaṇo 'kṣayyamuttamam // (17.2) Par.?
tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam / (18.1) Par.?
pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet // (18.2) Par.?
suvarṇākṣaṃ mahādevaṃ samabhyarcya kapardinam / (19.1) Par.?
brāhmaṇān pūjayitvā tu gāṇapatyaṃ labhed dhruvam // (19.2) Par.?
someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ / (20.1) Par.?
sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam // (20.2) Par.?
tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam / (21.1) Par.?
tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam // (21.2) Par.?
ṣaṇmāsān niyatāhāro brahmacārī samāhitaḥ / (22.1) Par.?
uṣitvā tatra viprendrā yāsyanti paramaṃ padam // (22.2) Par.?
anyacca tīrthapravaraṃ pūrvadeśe suśobhanam / (23.1) Par.?
ekāmraṃ devadevasya gāṇapatyaphalapradam // (23.2) Par.?
dattvātra śivabhaktānāṃ kiṃcicchaśvanmahīṃ śubhām / (24.1) Par.?
sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt // (24.2) Par.?
mahānadījalaṃ puṇyaṃ sarvapāpavināśanam / (25.1) Par.?
grahaṇe samupaspṛśya mucyate sarvapātakaiḥ // (25.2) Par.?
anyā ca virajā nāma nadī trailokyaviśrutā / (26.1) Par.?
tasyāṃ snātvā naro viprā brahmaloke mahīyate // (26.2) Par.?
tīrthaṃ nārāyaṇasyānyannāmnā tu puruṣottamam / (27.1) Par.?
tatra nārāyaṇaḥ śrīmānāste paramapūruṣaḥ // (27.2) Par.?
pūjayitvā paraṃ viṣṇuṃ snātvā tatra dvijottamaḥ / (28.1) Par.?
brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt // (28.2) Par.?
tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam / (29.1) Par.?
sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ // (29.2) Par.?
dṛṣṭvā liṅgaṃ tu devasya gokarṇeśvaramuttamam / (30.1) Par.?
īpsitāṃllabhate kāmān rudrasya dayito bhavet // (30.2) Par.?
uttaraṃ cāpi gokarṇaṃ liṅgaṃ devasya śūlinaḥ / (31.1) Par.?
mahādevasyārcayitvā śivasāyujyamāpnuyāt // (31.2) Par.?
tatra devo mahādevaḥ sthāṇurityabhiviśrutaḥ / (32.1) Par.?
taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ // (32.2) Par.?
anyat kubjāmramatulaṃ sthānaṃ viṣṇormahātmanaḥ / (33.1) Par.?
sampūjya puruṣaṃ viṣṇuṃ śvetadvīpe mahīyate // (33.2) Par.?
yatra nārāyaṇo devo rudreṇa tripurāriṇā / (34.1) Par.?
kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ // (34.2) Par.?
samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam / (35.1) Par.?
puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ // (35.2) Par.?
anyat kokāmukhaṃ viṣṇostīrtham adbhutakarmaṇaḥ / (36.1) Par.?
mṛto 'tra pātakairmukto viṣṇusārūpyamāpnuyāt // (36.2) Par.?
śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam / (37.1) Par.?
prāṇāṃstatra narastyaktvā hṛṣīkeśaṃ prapaśyati // (37.2) Par.?
aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam / (38.1) Par.?
āste hayaśirā nityaṃ tatra nārāyaṇaḥ svayam // (38.2) Par.?
tīrthaṃ trailokyavikhyātaṃ brahmaṇaḥ parameṣṭhinaḥ / (39.1) Par.?
puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam // (39.2) Par.?
manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ / (40.1) Par.?
pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate // (40.2) Par.?
tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ / (41.1) Par.?
upāsate siddhasaṅghā brahmaṇaṃ padmasaṃbhavam // (41.2) Par.?
tatra snātvā bhavecchuddho brahmāṇaṃ parameṣṭhinam / (42.1) Par.?
pūjayitvā dvijavarān brahmāṇaṃ samprapaśyati // (42.2) Par.?
tatrābhigamya deveśaṃ puruhūtamaninditam / (43.1) Par.?
surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt // (43.2) Par.?
saptasārasvataṃ tīrthaṃ brahmādyaiḥ sevitaṃ param / (44.1) Par.?
pūjayitvā tatra rudramaśvamedhaphalaṃ labhet // (44.2) Par.?
yatra maṅkaṇako rudraṃ prapannaḥ parameśvaram / (45.1) Par.?
ārādhayāmāsa haraṃ pañcakṣaraparāyaṇaḥ // (45.2) Par.?
namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param / (46.1) Par.?
ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam // (46.2) Par.?
prajajvālātha tapasā munirmaṅkaṇakastadā / (47.1) Par.?
nanarta harṣavegena jñātvā rudraṃ samāgatam // (47.2) Par.?
taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā / (48.1) Par.?
dṛṣṭvāpi devamīśānaṃ nṛtyati sma punaḥ punaḥ // (48.2) Par.?
so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye / (49.1) Par.?
svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat // (49.2) Par.?
paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama / (50.1) Par.?
māhātmyametat tapasastvādṛśo 'nyo 'pi vidyate // (50.2) Par.?
yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava / (51.1) Par.?
na yuktaṃ tāpasasyaitat tvatto 'pyatrādhiko hyaham // (51.2) Par.?
ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk / (52.1) Par.?
āsthāya paramaṃ bhāvaṃ nanarta jagato haraḥ // (52.2) Par.?
sahasraśīrṣā bhūtvā sahasrākṣaḥ sahasrapāt / (53.1) Par.?
daṃṣṭrākarālavadano jvālāmālī bhayaṅkaraḥ // (53.2) Par.?
so 'nvapaśyadaśeṣasya pārśve tasya triśūlinaḥ / (54.1) Par.?
viśālalocanām ekāṃ devīṃ cāruvilāsinīm / (54.2) Par.?
sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām // (54.3) Par.?
sasmitaṃ prekṣya viśveśaṃ tiṣṭhantīmamitadyutim / (55.1) Par.?
dṛṣṭvā saṃtrastahṛdayo vepamāno munīśvaraḥ / (55.2) Par.?
nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī // (55.3) Par.?
prasanno bhagavānīśastryambako bhaktavatsalaḥ / (56.1) Par.?
pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat // (56.2) Par.?
āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ / (57.1) Par.?
na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham // (57.2) Par.?
praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam / (58.1) Par.?
vijñāpayāmāsa tadā hṛṣṭaḥ praṣṭumanā muniḥ // (58.2) Par.?
namo 'stu te mahādeva maheśvara namo 'stu te / (59.1) Par.?
kimetad bhagavadrūpaṃ sughoraṃ viśvatomukham // (59.2) Par.?
kā ca sā bhagavatpārśve rājamānā vyavasthitā / (60.1) Par.?
antarhiteva sahasā sarvamicchāmi veditum // (60.2) Par.?
ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ / (61.1) Par.?
maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ // (61.2) Par.?
ahaṃ sahasranayanaḥ sarvātmā sarvatomukhaḥ / (62.1) Par.?
dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ // (62.2) Par.?
mayaiva preryate kṛtsnaṃ cetanācetanātmakam / (63.1) Par.?
so 'ntaryāmī sa puruṣo hyahaṃ vai puruṣottamaḥ // (63.2) Par.?
tasya sā paramā māyā prakṛtistriguṇātmikā / (64.1) Par.?
procyate munibhiḥ śaktir jagadyoniḥ sanātanī // (64.2) Par.?
sa eṣa māyayā viśvaṃ vyāmohayati viśvavit / (65.1) Par.?
nārāyaṇaḥ paro 'vyakto māyārūpa iti śrutiḥ // (65.2) Par.?
evametajjagat sarvaṃ sarvadā sthāpayāmyaham / (66.1) Par.?
yojayāmi prakṛtyāhaṃ puruṣaṃ pañcaviṃśakam // (66.2) Par.?
tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ / (67.1) Par.?
sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ // (67.2) Par.?
sa devo bhagavān brahmā viśvarūpaḥ pitāmahaḥ / (68.1) Par.?
tavaitat kathitaṃ samyak sraṣṭvatvaṃ paramātmanaḥ // (68.2) Par.?
eko 'haṃ bhagavān kalo hyanādiścāntakṛd vibhuḥ / (69.1) Par.?
samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ // (69.2) Par.?
mama vai sāparā śaktirdevī vidyeti viśrutā / (70.1) Par.?
dṛṣṭā hi bhavatā nūnaṃ vidyādehastvahaṃ tataḥ // (70.2) Par.?
evametāni tattvāni pradhānapuruṣeśvarāḥ / (71.1) Par.?
viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ // (71.2) Par.?
trayametadanādyantaṃ brahmaṇyeva vyavasthitam / (72.1) Par.?
tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ // (72.2) Par.?
ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam / (73.1) Par.?
ākāśaṃ niṣkalaṃ brahma tasmādanyanna vidyate // (73.2) Par.?
evaṃ vijñāya bhavatā bhaktiyogāśrayeṇa tu / (74.1) Par.?
saṃpūjyo vandanīyo 'haṃ tatastaṃ paśya śāśvatam // (74.2) Par.?
etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ / (75.1) Par.?
tatraiva bhaktiyogena rudram ārādhayanmuniḥ // (75.2) Par.?
etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam / (76.1) Par.?
saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ // (76.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catustriṃśo 'dhyāyaḥ // (77.1) Par.?
Duration=0.23583507537842 secs.