Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva, Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7654
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
anyat pavitraṃ vipulaṃ tīrthaṃ trailokyaviśrutam / (1.2) Par.?
rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ // (1.3) Par.?
purā puṇyatame kāle devadarśanatatparāḥ / (2.1) Par.?
koṭibrahmarṣayo dāntāstaṃ deśamagaman param // (2.2) Par.?
ahaṃ drakṣyāmi giriśaṃ pūrvameva pinākinam / (3.1) Par.?
anyonyaṃ bhaktiyuktānāṃ vyāghāto jāyate kila // (3.2) Par.?
teṣāṃ bhaktiṃ tadā dṛṣṭvā giriśo yogināṃ guruḥ / (4.1) Par.?
koṭirūpo 'bhavad rudro rudrakoṭistataḥ smṛtaḥ // (4.2) Par.?
te sma sarve mahādevaṃ haraṃ giriguhāśayam / (5.1) Par.?
paśyantaḥ pārvatīnāthaṃ hṛṣṭapuṣṭadhiyo 'bhavan // (5.2) Par.?
anādyantaṃ mahādevaṃ pūrvamevāhamīśvaram / (6.1) Par.?
dṛṣṭavāniti bhaktyā te rudranyastadhiyo 'bhavan // (6.2) Par.?
athāntarikṣe vimalaṃ paśyanti sma mahattaram / (7.1) Par.?
jyotistatraiva te sarve 'bhilaṣantaḥ paraṃ padam // (7.2) Par.?
etat sadeśādhyuṣitaṃ tīrthaṃ puṇyatamaṃ śubham / (8.1) Par.?
dṛṣṭvā rudraṃ samabhyarcya rudrasāmīpyamāpnuyāt // (8.2) Par.?
anyacca tīrthapravaraṃ nāmnā madhuvanaṃ smṛtam / (9.1) Par.?
tatra gatvā niyamavānindrasyārdhāsanaṃ labhet // (9.2) Par.?
athānyatpuṣpanagarī deśaḥ puṇyatamaḥ śubhaḥ / (10.1) Par.?
tatra gatvā pitṝn pūjya kulānāṃ tārayecchatam // (10.2) Par.?
kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ / (11.1) Par.?
kālaṃ jaritavān devo yatra bhaktipriyo haraḥ // (11.2) Par.?
śveto nāma śive bhakto rājarṣipravaraḥ purā / (12.1) Par.?
tadāśīstannamaskāraḥ pūjayāmāsa śūlinam // (12.2) Par.?
saṃsthāpya vidhinā liṅgaṃ bhaktiyogapuraḥsaraḥ / (13.1) Par.?
jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ // (13.2) Par.?
sa taṃ kālo 'tha dīptātmā śūlamādāya bhīṣaṇam / (14.1) Par.?
netumabhyāgato deśaṃ sa rājā yatra tiṣṭhati // (14.2) Par.?
vīkṣya rājā bhayāviṣṭaḥ śūlahastaṃ samāgatam / (15.1) Par.?
kālaṃ kālakaraṃ ghoraṃ bhīṣaṇaṃ caṇḍadīdhitim // (15.2) Par.?
ubhābhyāmatha hastābhyāṃ spṛṣṭvāsau liṅgamaiśvaram / (16.1) Par.?
nanāma śirasā rudraṃ jajāpa śatarudriyam // (16.2) Par.?
japantamāha rājānaṃ namantamasakṛd bhavam / (17.1) Par.?
ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva // (17.2) Par.?
tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ / (18.1) Par.?
ekamīśārcanarataṃ vihāyānyaṃ niṣūdaya // (18.2) Par.?
ityuktavantaṃ bhagavānabravīd bhītamānasam / (19.1) Par.?
rudrārcanarato vānyo madvaśe ko na tiṣṭhati // (19.2) Par.?
evamuktvā sa rājānaṃ kālo lokaprakālanaḥ / (20.1) Par.?
babandha pāśai rājāpi jajāpa śatarudriyam // (20.2) Par.?
athāntarikṣe vimalaṃ dīpyamānaṃ tejorāśiṃ bhūtabhartuḥ purāṇam / (21.1) Par.?
jvālāmālāsaṃvṛtaṃ vyāpya viśvaṃ prādurbhūtaṃ saṃsthitaṃ saṃdadarśa // (21.2) Par.?
tanmadhye 'sau puruṣaṃ rukmavarṇaṃ devyā devaṃ candralekhojjvalāṅgam / (22.1) Par.?
tejorūpaṃ paśyati smātihṛṣṭo mene cāsmannātha āgacchatīti // (22.2) Par.?
āgacchantaṃ nātidūre 'tha dṛṣṭvā kālo rudraṃ devadevyā maheśam / (23.1) Par.?
vyapetabhīr akhileśaikanāthaṃ rājarṣistaṃ netumabhyājagāma // (23.2) Par.?
ālokyāsau bhagavānugrakarmā devo rudro bhūtabhartā purāṇaḥ / (24.1) Par.?
ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti // (24.2) Par.?
śrutvā vākyaṃ gopaterugrabhāvaḥ kālātmāsau manyamānaḥ svabhāvam / (25.1) Par.?
baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt // (25.2) Par.?
prekṣyāyāntaṃ śailaputrīmatheśaḥ so 'nvīkṣyānte viśvamāyāvidhijñaḥ / (26.1) Par.?
sāvajñaṃ vai vāmapādena mṛtyuṃ śvetasyainaṃ paśyato vyājaghāna // (26.2) Par.?
mamāra so 'tibhīṣaṇo maheśapādaghātitaḥ / (27.1) Par.?
rarāja devatāpatiḥ sahomayā pinākadhṛk // (27.2) Par.?
nirīkṣya devamīśvaraṃ prahṛṣṭamānaso haram / (28.1) Par.?
nanāma sāmbamavyayaṃ sa rājapuṅgavastadā // (28.2) Par.?
namo bhavāya hetave harāya viśvasaṃbhave / (29.1) Par.?
namaḥ śivāya dhīmate namo 'pavargadāyine // (29.2) Par.?
namo namo namo 'stu te mahāvibhūtaye namaḥ / (30.1) Par.?
vibhāgahīnarūpiṇe namo narādhipāya te // (30.2) Par.?
namo 'stu te gaṇeśvara prapannaduḥkhanāśana / (31.1) Par.?
anādinityabhūtaye varāhaśṛṅgadhāriṇe // (31.2) Par.?
namo vṛṣadhvajāya te kapālamāline namaḥ / (32.1) Par.?
namo mahānaṭāya te namo vṛṣadhvajāya te // (32.2) Par.?
athānugṛhya śaṅkaraḥ praṇāmatatparaṃ nṛpam / (33.1) Par.?
svagāṇapatyamavyayaṃ sarūpatāmatho dadau // (33.2) Par.?
sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ / (34.1) Par.?
munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt // (34.2) Par.?
kāle maheśābhihate lokanāthaḥ pitāmahaḥ / (35.1) Par.?
ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti // (35.2) Par.?
nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja / (36.1) Par.?
kṛtāntasyaiva bhavatā tatkārye viniyojitaḥ // (36.2) Par.?
sa devadevavacanād devadeveśvaro haraḥ / (37.1) Par.?
tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat // (37.2) Par.?
ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam / (38.1) Par.?
gatvābhyarcya mahādevaṃ gāṇapatyaṃ sa vindati // (38.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcatriṃśo 'dhyāyaḥ // (39.1) Par.?
Duration=0.14467191696167 secs.