Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upākaraṇa, upākarman, start

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13655
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athopākaraṇam // (1) Par.?
oṣadhīnāṃ prādurbhāve hastena śravaṇena vā // (2) Par.?
akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ // (3) Par.?
sūktānuvākādyābhir iti vā // (4) Par.?
adhyāyārṣeyādyābhir iti māṇḍūkeyaḥ // (5) Par.?
atha ha smāha kauṣītakiḥ // (6) Par.?
agnim īᄆe purohitam ity ekā // (7) Par.?
kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ // (8) Par.?
tacchaṃ yor āvṛṇīmaha ity ekā // (9) Par.?
hutaśeṣāddhaviḥ prāśnanti dadhikrāvṇo akāriṣam ity etayā // (10) Par.?
ācamyopaviśya // (11) Par.?
mahāvyāhṛtīḥ sāvitrīṃ vedādiprabhṛtīni svastyayanāni ca japitvā // (12) Par.?
ācāryaṃ svastivācya // (13) Par.?
tad api bhavati // (14) Par.?
ayātayāmatāṃ pūjāṃ sāratvaṃ chandasāṃ tathā / (15.1) Par.?
icchanta ṛṣayo 'paśyann upākarma tapobalāt // (15.2) Par.?
tasmāt ṣaṭkarmanityenātmano mantrasiddhaye / (16.1) Par.?
upākartavyam ity āhuḥ karmaṇāṃ siddhim icchatā // (16.2) Par.?
upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ bhavet / (17.1) Par.?
aṣṭakāsu tv ahorātram ṛtvantyāsu ca rātriṣu // (17.2) Par.?
Duration=0.089904069900513 secs.