Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5745
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt // (1) Par.?
tanīyān api tanutaro'pi // (2) Par.?
kiṃbhūtaḥ // (3) Par.?
yaḥ stutaḥ // (4) Par.?
kena // (5) Par.?
vṛṣabhāṅkena pinākinā // (6) Par.?
śaṅkineva // (7) Par.?
kimiti // (8) Par.?
maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti // (9) Par.?
dhātrā brahmaṇā ca yaḥ stuta iti saṃbandhaḥ // (10) Par.?
kiṃbhūto nutaḥ // (11) Par.?
pratyagreti // (12) Par.?
tatkṣaṇavikāsisaroruhāntarālasukhopaviṣṭeneva // (13) Par.?
mā saṃkocaduḥsthitiṃ kāmapi kārṣīditīva // (14) Par.?
tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva // (15) Par.?
alamatyartham // (16) Par.?
ivaśabdaḥ sarvatrotprekṣāyām // (17) Par.?
eva dhvāntabhrāntyā mamaiva tanuṃ paribhūyāditīva // (18) Par.?
ādyairapi devaiḥ stuta iti mahattvaṃ raverdarśayati // (19) Par.?
Duration=0.21536183357239 secs.