Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dāruvana, Shivaism, Śiva, Sāṃkhya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7656
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ dāruvanaṃ prāpto bhagavān govṛṣadhvajaḥ / (1.2) Par.?
mohayāmāsa viprendrān sūta vaktumihārhasi // (1.3) Par.?
sūta uvāca / (2.1) Par.?
purā dāruvane ramye devasiddhaniṣevite / (2.2) Par.?
saputradārā munayastapaśceruḥ sahasraśaḥ // (2.3) Par.?
pravṛttaṃ vividhaṃ karma prakurvāṇā yathāvidhi / (3.1) Par.?
yajanti vividhairyajñaistapanti ca maharṣayaḥ // (3.2) Par.?
teṣāṃ pravṛttivinyastacetasāmatha śūladhṛk / (4.1) Par.?
khyāpayan sa mahādoṣaṃ yayau dāruvanaṃ haraḥ // (4.2) Par.?
kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ / (5.1) Par.?
yayau nivṛttavijñānasthāpanārthaṃ ca śaṅkaraḥ // (5.2) Par.?
āsthāya vipulaṃ veśamūnaviṃśativatsaraḥ / (6.1) Par.?
līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ // (6.2) Par.?
cāmīkaravapuḥ śrīmān pūrṇacandranibhānanaḥ / (7.1) Par.?
mattamātaṅgagāmano digvāsā jagadīśvaraḥ // (7.2) Par.?
kuśeśayamayīṃ mālāṃ sarvaratnair alaṃkṛtām / (8.1) Par.?
dadhāno bhagavānīśaḥ samāgacchati sasmitaḥ // (8.2) Par.?
yo 'nantaḥ puruṣo yonirlokānāmavyayo hariḥ / (9.1) Par.?
strīveṣaṃ viṣṇurāsthāya so 'nugacchati śūlinam // (9.2) Par.?
sampūrṇacandravadanaṃ pīnonnatapayodharam / (10.1) Par.?
śucismitaṃ suprasannaṃ raṇannūpurakadvayam // (10.2) Par.?
supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam / (11.1) Par.?
udārahaṃsacalanaṃ vilāsi sumanoharam // (11.2) Par.?
evaṃ sa bhagavānīśo devadāruvane haraḥ / (12.1) Par.?
cacāra hariṇā bhikṣāṃ māyayā mohayan jagat // (12.2) Par.?
dṛṣṭvā carantaṃ viśveśaṃ tatra tatra pinākinam / (13.1) Par.?
māyayā mohitā nāryo devadevaṃ samanvayuḥ // (13.2) Par.?
visrastavastrābharaṇās tyaktvā lajjāṃ pativratāḥ / (14.1) Par.?
sahaiva tena kāmārtā vilāsinyaś caranti hi // (14.2) Par.?
ṛṣīṇāṃ putrakā ye syuryuvāno jitamānasāḥ / (15.1) Par.?
anvagacchan hṛṣīkeśaṃ sarve kāmaprapīḍitāḥ // (15.2) Par.?
gāyanti nṛtyanti vilāsabāhyā nārīgaṇā māyinamekamīśam / (16.1) Par.?
dṛṣṭvā sapatnīkam atīva kāntam icchantyathāliṅganam ācaranti // (16.2) Par.?
pade nipetuḥ smitamācaranti gāyanti gītāni munīśaputrāḥ / (17.1) Par.?
ālokya padmāpatimādidevaṃ bhrūbhaṅgamanye vicaranti tena // (17.2) Par.?
āsāmathaiṣāmapi vāsudevo māyī murārirmanasi praviṣṭaḥ / (18.1) Par.?
karoti bhogān manasi pravṛttiṃ māyānubhūyanta itiva samyak // (18.2) Par.?
vibhāti viśvāmarabhūtabhartā sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ / (19.1) Par.?
aśeṣaśaktyāsanasaṃniviṣṭo yathaikaśaktyā saha devadevaḥ // (19.2) Par.?
karoti nṛtyaṃ paramaprabhāvaṃ tadā virūḍhaḥ punareva bhūyaḥ / (20.1) Par.?
yayau samāruhya hariḥ svabhāvaṃ tad īśavṛttāmṛtam ādidevaḥ // (20.2) Par.?
dṛṣṭvā nārīkulaṃ rudraṃ putrāṇāmapi keśavam / (21.1) Par.?
mohayantaṃ muniśreṣṭhāḥ kopaṃ saṃdadhire bhṛśam // (21.2) Par.?
atīva paruṣaṃ vākyaṃ procurdevaṃ kapardinam / (22.1) Par.?
śepuś ca śāpairvividhairmāyayā tasya mohitāḥ // (22.2) Par.?
tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare / (23.1) Par.?
yathādityaprakāśena tārakā nabhasi sthitāḥ // (23.2) Par.?
te bhagnatapaso viprāḥ sametya vṛṣabhadhvajam / (24.1) Par.?
ko bhavāniti deveśaṃ pṛcchanti sma vimohitāḥ // (24.2) Par.?
so 'bravīd bhagavānīśastapaścartumihāgataḥ / (25.1) Par.?
idānīṃ bhāryayā deśe bhavadbhiriha suvratāḥ // (25.2) Par.?
tasya te vākyamākarṇya bhṛgvādyā munipuṅgavāḥ / (26.1) Par.?
ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara // (26.2) Par.?
athovāca vihasyeśaḥ pinākī nīlalohitaḥ / (27.1) Par.?
samprekṣya jagato yoniṃ pārśvasthaṃ ca janārdanam // (27.2) Par.?
kathaṃ bhavadbhiruditaṃ svabhāryāpoṣaṇotsukaiḥ / (28.1) Par.?
tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ // (28.2) Par.?
ṛṣaya ūcuḥ / (29.1) Par.?
vyabhicāraratā nāryaḥ saṃtyājyāḥ patineritāḥ / (29.2) Par.?
asmābhireṣā subhagā tādṛśī tyāgamarhati // (29.3) Par.?
mahādeva uvāca / (30.1) Par.?
na kadācidiyaṃ viprā manasāpyanyamicchati / (30.2) Par.?
nāhamenāmapi tathā vimuñcāmi kadācana // (30.3) Par.?
ṛṣaya ūcuḥ / (31.1) Par.?
dṛṣṭvā vyabhicarantīha hyasmābhiḥ puruṣādhama / (31.2) Par.?
uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi // (31.3) Par.?
evamukte mahādevaḥ satyameva mayeritam / (32.1) Par.?
bhavatāṃ pratibhātyeṣetyuktvāsau vicacāra ha // (32.2) Par.?
so 'gacchaddhariṇā sārdhaṃ munīndrasya mahātmanaḥ / (33.1) Par.?
vasiṣṭhasyāśramaṃ puṇyaṃ bhikṣārthaḥ parameśvaraḥ // (33.2) Par.?
dṛṣṭvā samāgataṃ devaṃ bhikṣamāṇamarundhatī / (34.1) Par.?
vasiṣṭhasya priyā bhāryā pratyudgamya nanāma tam // (34.2) Par.?
prakṣālya pādau vimalaṃ dattvā cāsanamuttamam / (35.1) Par.?
samprekṣya śithilaṃ gātramabhighātahataṃ dvijaiḥ / (35.2) Par.?
saṃdhayāmāsa bhaiṣajyair viṣṇāvadanā satī // (35.3) Par.?
cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā / (36.1) Par.?
ko bhavān kuta āyātaḥ kimācāro bhavāniti / (36.2) Par.?
uvāca tāṃ mahādevaḥ siddhānāṃ pravaro 'smyaham // (36.3) Par.?
yadetanmaṇḍalaṃ śuddhaṃ bhāti brahmamayaṃ sadā / (37.1) Par.?
eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat // (37.2) Par.?
ityuktvā prayayau śrīmānanugṛhya pativratām / (38.1) Par.?
tāḍayāṃcakrire daṇḍair loṣṭibhir muṣṭibhir dvijāḥ // (38.2) Par.?
dṛṣṭvā carantaṃ giriśaṃ nagnaṃ vikṛtalakṣaṇam / (39.1) Par.?
procuretad bhavāṃlliṅgamutpāṭayatu durmate // (39.2) Par.?
tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ / (40.1) Par.?
yuṣmākaṃ māmake liṅge yadi dveṣo 'bhijāyate // (40.2) Par.?
ityuktvotpāṭayāmāsa bhagavān bhaganetrahā / (41.1) Par.?
nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca // (41.2) Par.?
tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ / (42.1) Par.?
na rājate sahasrāṃśuścacāla pṛthivī punaḥ / (42.2) Par.?
niṣprabhāśca grahāḥ sarve cukṣubhe ca mahodadhiḥ // (42.3) Par.?
apaśyac cānusūyātreḥ svapnaṃ bhāryā pativratā / (43.1) Par.?
kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā // (43.2) Par.?
tejasā bhāsayan kṛtsnaṃ nārāyaṇasahāyavān / (44.1) Par.?
bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo 'smākaṃ gṛheṣviti // (44.2) Par.?
tasyā vacanamākarṇya śaṅkamānā maharṣayaḥ / (45.1) Par.?
sarve jagmurmahāyogaṃ brahmāṇaṃ viśvasaṃbhavam // (45.2) Par.?
upāsyamānamamalairyogibhirbrahmavittamaiḥ / (46.1) Par.?
caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum // (46.2) Par.?
āsīnamāsane ramye nānāścaryasamanvite / (47.1) Par.?
prabhāsahasrakalile jñānaiśvaryādisaṃyute // (47.2) Par.?
vibhrājamānaṃ vapuṣā sastitaṃ śubhralocanam / (48.1) Par.?
caturmukhaṃ mahābāhuṃ chandomayamajaṃ param // (48.2) Par.?
vilokya vedapuruṣaṃ prasannavadanaṃ śubham / (49.1) Par.?
śirobhirdharaṇīṃ gatvā toṣayāmāsurīśvaram // (49.2) Par.?
tān prasannamanā devaścaturmūrtiścaturmukhaḥ / (50.1) Par.?
vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam // (50.2) Par.?
tasya te vṛttamakhilaṃ brahmaṇaḥ paramātmanaḥ / (51.1) Par.?
jñāpayāṃcakrire sarve kṛtvā śirasi cāñjalim // (51.2) Par.?
ṛṣaya ūcuḥ / (52.1) Par.?
kaścid dāruvanaṃ puṇyaṃ puruṣo 'tīvaśobhanaḥ / (52.2) Par.?
bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi // (52.3) Par.?
mohayāmāsa vapuṣā nārīṇāṃ kulamīśvaraḥ / (53.1) Par.?
kanyakānāṃ priyā cāsya dūṣayāmāsa putrakān // (53.2) Par.?
asmābhirvividhāḥ śāpāḥ pradattāśca parāhatāḥ / (54.1) Par.?
tāḍito 'smābhiratyarthaṃ liṅgaṃ tu vinipātitam // (54.2) Par.?
antarhitaśca bhagavān sabhāryo liṅgameva ca / (55.1) Par.?
utpātāścābhavan ghorāḥ sarvabhūtabhayaṅkarāḥ // (55.2) Par.?
ka eṣa puruṣo deva bhītāḥ sma puruṣottama / (56.1) Par.?
bhavantameva śaraṇaṃ prapannā vayamacyuta // (56.2) Par.?
tvaṃ hi vetsi jagatyasmin yat kiṃcid api ceṣṭitam / (57.1) Par.?
anugraheṇa viśveśa tadasmānanupālaya // (57.2) Par.?
vijñāpito munigaṇairviśvātmā kamalodbhavaḥ / (58.1) Par.?
dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata // (58.2) Par.?
brahmovāca / (59.1) Par.?
hā kaṣṭaṃ bhavatāmadya jātaṃ sarvārthanāśanam / (59.2) Par.?
dhigbalaṃ dhik tapaścaryā mithyaiva bhavatāmiha // (59.3) Par.?
samprāpya puṇyasaṃskārānnidhīnāṃ paramaṃ nidhim / (60.1) Par.?
upekṣitaṃ vṛthācārairbhavadbhiriha mohitaiḥ // (60.2) Par.?
kāṅkṣante yogino nityaṃ yatanto yatayo nidhim / (61.1) Par.?
yameva taṃ samāsādya hā bhavadbhirupekṣitam // (61.2) Par.?
yajanti yajñairvividhair yatprāptyair vedavādinaḥ / (62.1) Par.?
mahānidhiṃ samāsādya hā bhavadbhirupekṣitam // (62.2) Par.?
yaṃ samāsādya devānaim aiśvaryamakhilaṃ jagat / (63.1) Par.?
tamāsādyākṣayanidhiṃ hā bhavadbhirupekṣitam // (63.2) Par.?
yatsamāpattijanitaṃ viśveśatvamidaṃ mama / (64.1) Par.?
tadevopekṣitaṃ dṛṣṭvā nidhānaṃ bhāgyavarjitaiḥ // (64.2) Par.?
yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam / (65.1) Par.?
tamāsādya nidhiṃ brāhma hā bhavadbhirvṛthākṛtam // (65.2) Par.?
eṣa devo mahādevo vijñeyastu maheśvaraḥ / (66.1) Par.?
na tasya paramaṃ kiṃcit padaṃ samadhigamyate // (66.2) Par.?
devatānāmṛṣīṇāṃ ca pitṝṇāṃ cāpi śāśvataḥ / (67.1) Par.?
sahasrayugaparyante pralaye sarvadehinām / (67.2) Par.?
saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ // (67.3) Par.?
eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā / (68.1) Par.?
eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ // (68.2) Par.?
yogī kṛtayuge devastretāyāṃ yajña ucyate / (69.1) Par.?
dvāpare bhagavān kālo dharmaketuḥ kalau yuge // (69.2) Par.?
rudrasya mūrtayas tisro yābhirviśvamidaṃ tatam / (70.1) Par.?
tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ // (70.2) Par.?
mūrtiranyā smṛtā cāsya digvāsā vai śivā dhruvā / (71.1) Par.?
yatra tiṣṭhati tad brahma yogena tu samanvitam // (71.2) Par.?
yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā / (72.1) Par.?
sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ // (72.2) Par.?
tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet / (73.1) Par.?
sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ // (73.2) Par.?
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt / (74.1) Par.?
ekaśṛṅgo mahānātmā purāṇo 'ṣṭākṣaro hariḥ // (74.2) Par.?
caturvedaścaturmūrtistrimūrtistriguṇaḥ paraḥ / (75.1) Par.?
ekamūrtirameyātmā nārāyaṇa iti śrutiḥ // (75.2) Par.?
ṛtasya garbho bhagavānāpo māyātanuḥ prabhuḥ / (76.1) Par.?
stūyate vividhairmantrairbrāhmaṇairdharmamokṣibhiḥ // (76.2) Par.?
saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ / (77.1) Par.?
śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam // (77.2) Par.?
na jāyate na mriyate vardhate na ca viśvasṛk / (78.1) Par.?
mūlaprakṛtiravyaktā gīyate vaidikairajaḥ // (78.2) Par.?
tato niśāyāṃ vṛttāyāṃ sisṛkṣur akhilaṃ jagat / (79.1) Par.?
ajasya nābhau tad bījaṃ kṣipatyeṣa maheśvaraḥ // (79.2) Par.?
taṃ māṃ vitta mahātmānaṃ brahmāṇaṃ viśvatomukham / (80.1) Par.?
mahāntaṃ puruṣaṃ viśvam apāṃ garbhamanuttamam // (80.2) Par.?
na taṃ vidātha janakaṃ mohitāstasya māyayā / (81.1) Par.?
devadevaṃ mahādevaṃ bhūtānāmīśvaraṃ haram // (81.2) Par.?
eṣa devo mahādevo hyanādirbhagavān haraḥ / (82.1) Par.?
viṣṇunā saha saṃyuktaḥ karoti vikaroti ca // (82.2) Par.?
na tasya vidyate kāryaṃ na tasmād vidyate param / (83.1) Par.?
sa vedān pradadau pūrvaṃ yogamāyātanurmama // (83.2) Par.?
sa māyī māyayā sarvaṃ karoti vikaroti ca / (84.1) Par.?
tameva muktaye jñātvā vrajeta śaraṇaṃ bhavam // (84.2) Par.?
itīritā bhagavatā marīcipramukhā vibhum / (85.1) Par.?
praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥkhitāḥ // (85.2) Par.?
munaya ūcuḥ / (86.1) Par.?
kathaṃ paśyema taṃ devaṃ punareva pinākinam / (86.2) Par.?
brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām // (86.3) Par.?
pitāmaha uvāca / (87.1) Par.?
yad dṛṣṭaṃ bhavatā tasya liṅgaṃ bhuvi nipātitam / (87.2) Par.?
talliṅgānukṛtīśasya kṛtvā liṅgamanuttamam // (87.3) Par.?
pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ / (88.1) Par.?
vaidikaireva niyamairvividhairbrahmacāriṇaḥ // (88.2) Par.?
saṃsthāpya śāṅkarairmantrair ṛgyajuḥsāmasaṃbhavaiḥ / (89.1) Par.?
tapaḥ paraṃ samāsthāya gṛṇantaḥ śatarudriyam // (89.2) Par.?
samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ / (90.1) Par.?
sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyatha // (90.2) Par.?
tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ / (91.1) Par.?
yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati // (91.2) Par.?
tataḥ praṇamya varadaṃ brahmāṇamamitaujasam / (92.1) Par.?
jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ // (92.2) Par.?
ārādhayitumārabdhā brahmaṇā kathitaṃ yathā / (93.1) Par.?
ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ // (93.2) Par.?
sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca / (94.1) Par.?
nadīnāṃ ca vivikteṣu pulineṣu śubheṣu ca // (94.2) Par.?
śaivālabhojanāḥ kecit kecidantarjaleśayāḥ / (95.1) Par.?
kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ // (95.2) Par.?
dantolūkhalinas tvanye hyaśmakuṭṭāstathā pare / (96.1) Par.?
śākaparṇāśinaḥ kecit saṃprakṣālā marīcipāḥ // (96.2) Par.?
vṛkṣamūlaniketāśca śilāśayyāstathā pare / (97.1) Par.?
kālaṃ nayanti tapasā pūjayanto maheśvaram // (97.2) Par.?
tatasteṣāṃ prasādārthaṃ prapannārtiharo haraḥ / (98.1) Par.?
cakā bhagavān buddhiṃ prabodhāya vṛṣadhvajaḥ // (98.2) Par.?
devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe / (99.1) Par.?
devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ // (99.2) Par.?
bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ / (100.1) Par.?
ulmukavyagrahastaśca raktapiṅgalalocanaḥ // (100.2) Par.?
kvacicca hasate raudraṃ kvacid gāyati vismitaḥ / (101.1) Par.?
kvacinnṛtyati śṛṅgārī kvacidrauti muhurmuhuḥ // (101.2) Par.?
āśrame 'bhyāgato bhikṣāṃ yācate ca punaḥ punaḥ / (102.1) Par.?
māyāṃ kṛtvātmano rūpaṃ devastad vanamāgataḥ // (102.2) Par.?
kṛtvā girisutāṃ gaurīṃ pārśve devaḥ pinākadhṛk / (103.1) Par.?
sā ca pūrvavad deveśī devadāruvanaṃ gatā // (103.2) Par.?
dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam / (104.1) Par.?
praṇemuḥ śirasā bhūmau toṣayāmāsurīśvaram // (104.2) Par.?
vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ / (105.1) Par.?
atharvaśirasā cānye rudrādyairbrahmabhirbhavam // (105.2) Par.?
namo devādidevāya mahādevāya te namaḥ / (106.1) Par.?
tryambakāya namastubhyaṃ triśūlavaradhāriṇe // (106.2) Par.?
namo digvāsase tubhyaṃ vikṛtāya pinākine / (107.1) Par.?
sarvapraṇatadehāya svayamapraṇatātmane // (107.2) Par.?
antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca / (108.1) Par.?
namo 'stu nṛtyaśīlāya namo bhairavarūpiṇe // (108.2) Par.?
naranārīśarīrāya yogināṃ gurave namaḥ / (109.1) Par.?
namo dāntāya śāntāya tāpasāya harāya ca // (109.2) Par.?
vibhīṣaṇāya rudrāya namaste kṛttivāsase / (110.1) Par.?
namaste lelihānāya śitikaṇṭhāya te namaḥ // (110.2) Par.?
aghoraghorarūpāya vāmadevāya vai namaḥ / (111.1) Par.?
namaḥ kanakamālāya devyāḥ priyakarāya ca // (111.2) Par.?
gaṅgāsaliladhārāya śambhave parameṣṭhine / (112.1) Par.?
namo yogādhipataye brahmādhipataye namaḥ // (112.2) Par.?
prāṇāya ca namastubhyaṃ namo bhasmāṅgarāgine / (113.1) Par.?
namaste ghanavāhāya daṃṣṭriṇe vahniretase // (113.2) Par.?
brahmaṇaśca śiro hartre namaste kālarūpiṇe / (114.1) Par.?
āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca / (114.2) Par.?
viśveśvara mahādeva yo 'si so 'si namo 'stu te // (114.3) Par.?
namaḥ pramathanāthāya dātre ca śubhasaṃpadām / (115.1) Par.?
kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te / (115.2) Par.?
namaḥ kanakaliṅgāya vāriliṅgāya te namaḥ // (115.3) Par.?
namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ / (116.1) Par.?
namo bhujaṅgahārāya karṇikārapriyāya ca / (116.2) Par.?
kirīṭine kuṇḍaline kālakālāya te namaḥ // (116.3) Par.?
vāmadeva maheśāna devadeva trilocana / (117.1) Par.?
kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ // (117.2) Par.?
caritāni vicitrāṇi guhyāni gahanāni ca / (118.1) Par.?
brahmādīnāṃ ca sarveṣāṃ durvijñeyo 'si śaṅkara // (118.2) Par.?
ajñānād yadi vā jñānād yat kiṃcit kurute naraḥ / (119.1) Par.?
tatsarvaṃ bhagavānena kurute yogamāyayā // (119.2) Par.?
evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā / (120.1) Par.?
ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā // (120.2) Par.?
teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ / (121.1) Par.?
svameva paramaṃ rūpaṃ darśayāmāsa śaṅkaraḥ // (121.2) Par.?
taṃ te dṛṣṭvātha giriśaṃ devyā saha pinākinam / (122.1) Par.?
yathā pūrvaṃ sthitā viprāḥ praṇemurhṛṣṭamānasāḥ // (122.2) Par.?
tataste munayaḥ sarve saṃstūya ca maheśvaram / (123.1) Par.?
bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca // (123.2) Par.?
gautamo 'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ / (124.1) Par.?
marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ / (124.2) Par.?
praṇamya devadeveśamidaṃ vacanamabruvan // (124.3) Par.?
kathaṃ tvāṃ devadeveśa karmayogena vā prabho / (125.1) Par.?
jñānena vātha yogena pūjayāmaḥ sadaiva hi // (125.2) Par.?
kena vā devamārgeṇa saṃpūjyo bhagavāniha / (126.1) Par.?
kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ // (126.2) Par.?
Sāṃkhya
devadeva uvāca / (127.1) Par.?
etad vaḥ sampravakṣyāmi gūḍhaṃ gahanamuttamam / (127.2) Par.?
brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ // (127.3) Par.?
sāṃkhyayogo dvidhā jñeyaḥ puruṣāṇāṃ hi sādhanam / (128.1) Par.?
yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam // (128.2) Par.?
na kevalena yogena dṛśyate puruṣaḥ paraḥ / (129.1) Par.?
jñānaṃ tu kevalaṃ samyagapavargaphalapradam // (129.2) Par.?
bhavantaḥ kevalaṃ yogaṃ samāśritya vimuktaye / (130.1) Par.?
vihāya sāṃkhyaṃ vimalamakurvanta pariśramam // (130.2) Par.?
etasmāt kāraṇād viprā nṛṇāṃ kevaladharmiṇām / (131.1) Par.?
āgato 'hamimaṃ deśaṃ jñāpayan mohasaṃbhavam // (131.2) Par.?
tasmād bhavadbhirvimalaṃ jñānaṃ kaivalyasādhanam / (132.1) Par.?
jñātavyaṃ hi prayatnena śrotavyaṃ dṛśyameva ca // (132.2) Par.?
ekaḥ sarvatrago hyātmā kevalaścitimātrakaḥ / (133.1) Par.?
ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam // (133.2) Par.?
etadeva paraṃ jñānameṣa mokṣo 'tra gīyate / (134.1) Par.?
etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ // (134.2) Par.?
āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ / (135.1) Par.?
paśyanti māṃ mahātmāno yatayo viśvamīśvaram // (135.2) Par.?
Worship of Śiva
etat tat paramaṃ jñānaṃ kevalaṃ sannirañjanam / (136.1) Par.?
ahaṃ hi vedyo bhagavān mama mūrtiriyaṃ śivā // (136.2) Par.?
bahūni sādhanānīha siddhaye kathitāni tu / (137.1) Par.?
teṣāmabhyadhikaṃ jñānaṃ māmakaṃ dvijapuṅgavāḥ // (137.2) Par.?
jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ / (138.1) Par.?
ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi // (138.2) Par.?
madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ / (139.1) Par.?
nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram // (139.2) Par.?
praśāntaḥ saṃyatamanā bhasmoddhūlitavigrahaḥ / (140.1) Par.?
brahmacaryarato nagno vrataṃ pāśupataṃ caret // (140.2) Par.?
nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param / (141.1) Par.?
guhyād guhyatamaṃ sūkṣmaṃ vedasāraṃ vimuktaye // (141.2) Par.?
yad vā kaupīnavasanaḥ syād vaikavasano muniḥ / (142.1) Par.?
vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam // (142.2) Par.?
eṣa pāśupato yogaḥ sevanīyo mumukṣubhiḥ / (143.1) Par.?
bhasmacchannairhi satataṃ niṣkāmairiti viśrutiḥ // (143.2) Par.?
vītarāgabhayakrodhā manmayā māmupāśritāḥ / (144.1) Par.?
bahavo 'nena yogena pūtā madbhāvamāgatāḥ // (144.2) Par.?
anyāni caiva śāstrāṇi loke 'smin mohanāni tu / (145.1) Par.?
vedavādaviruddhāni mayaiva kathitāni tu // (145.2) Par.?
vāmaṃ pāśupataṃ somaṃ lākulaṃ caiva bhairavam / (146.1) Par.?
asevyametat kathitaṃ vedabāhyaṃ tathetaram // (146.2) Par.?
vedamūrtir ahaṃ viprā nānyaśāstrārthavedibhiḥ / (147.1) Par.?
jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam // (147.2) Par.?
sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram / (148.1) Par.?
acirādaiśvaraṃ jñānamutpatsyati na saṃśayaḥ // (148.2) Par.?
mayi bhaktiśca vipulā bhavatāmastu sattamāḥ / (149.1) Par.?
dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ // (149.2) Par.?
ityuktvā bhagavān somastatraivāntaradhīyata / (150.1) Par.?
te 'pi dāruvane tasmin pūjayanti sma śaṅkaram / (150.2) Par.?
brahmacaryaratāḥ śāntā jñānayogaparāyaṇāḥ // (150.3) Par.?
sametya te mahātmāno munayo brahmavādinaḥ / (151.1) Par.?
vitenire bahūn vādān adhyātmajñānasaṃśrayān // (151.2) Par.?
kimasya jagato mūlamātmā cāsmākameva hi / (152.1) Par.?
ko 'pi syāt sarvabhāvānāṃ heturīśvara eva ca // (152.2) Par.?
ityevaṃ manyamānānāṃ dhyānamārgāvalambinām / (153.1) Par.?
āvirāsīnmahādevī devī girivarātmajā // (153.2) Par.?
koṭisūryapratīkāśā jvālāmālāsamāvṛtā / (154.1) Par.?
svabhābhirvimalābhistu pūrayantī nabhastalam // (154.2) Par.?
tāmanvapaśyan girijāmameyāṃ jvālāsahasrāntarasaṃniviṣṭām / (155.1) Par.?
praṇemurekāmakhileśapatnīṃ jānanti te tat paramasya bījam // (155.2) Par.?
asmākam eṣā parameśapatnī gatistathātmā gaganābhidhānā / (156.1) Par.?
paśyantyathātmānamidaṃ ca kṛtsnaṃ tasyāmathaite munayaśca viprāḥ // (156.2) Par.?
nirīkṣitāste parameśapatnyā tadantare devamaśeṣahetum / (157.1) Par.?
paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam // (157.2) Par.?
ālokya devīmatha devamīśaṃ praṇemurānandamavāpuragryam / (158.1) Par.?
jñānaṃ tadaiśaṃ bhagavatprasādād āvirbabhau janmavināśahetu // (158.2) Par.?
iyaṃ hi sā jagato yonirekā sarvātmikā sarvaniyāmikā ca / (159.1) Par.?
māheśvarīśaktir anādisiddhā vyomābhidhānā divi rājatīva // (159.2) Par.?
asyā mahatparameṣṭhī parastānmaheśvaraḥ śiva eko 'tha rudraḥ / (160.1) Par.?
cakāra viśvaṃ paraśaktiniṣṭhāṃ māyāmathāruhya sa devadevaḥ // (160.2) Par.?
eko devaḥ sarvabhūteṣu gūḍho māyī rudraḥ sakalo niṣkalaśca / (161.1) Par.?
sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti // (161.2) Par.?
antarhito 'bhūd bhagavānatheśo devyā bhargaḥ saha devādidevaḥ / (162.1) Par.?
ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram // (162.2) Par.?
etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam / (163.1) Par.?
devadāruvane pūrvaṃ purāṇe yanmayā śrutam // (163.2) Par.?
yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ / (164.1) Par.?
śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim // (164.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptatriṃśo 'dhyāyaḥ // (165.1) Par.?
Duration=0.91847491264343 secs.