UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5745
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt // (1)
Par.?
tanīyān api tanutaro'pi // (2)
Par.?
vṛṣabhāṅkena pinākinā // (6)
Par.?
maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti // (9)
Par.?
dhātrā brahmaṇā ca yaḥ stuta iti saṃbandhaḥ // (10)
Par.?
kiṃbhūto nutaḥ // (11)
Par.?
pratyagreti // (12)
Par.?
tatkṣaṇavikāsisaroruhāntarālasukhopaviṣṭeneva // (13) Par.?
mā saṃkocaduḥsthitiṃ kāmapi kārṣīditīva // (14)
Par.?
tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva // (15)
Par.?
alamatyartham // (16)
Par.?
ivaśabdaḥ sarvatrotprekṣāyām // (17)
Par.?
eva dhvāntabhrāntyā mamaiva tanuṃ paribhūyāditīva // (18)
Par.?
ādyairapi devaiḥ stuta iti mahattvaṃ raverdarśayati // (19)
Par.?
Duration=0.21536183357239 secs.