UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5851
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
te sahasratviṣaḥ sahasraraśmerusrā gabhastayo'nabhimataṃ duḥkhaṃ visraṃsayantu dhvaṃsayantu // (1)
Par.?
drutaṃ śīghram // (3)
Par.?
yaiḥ padminī jagaccoṣasi prātaḥkāle ucchvāsyate // (4)
Par.?
dhvaṃsayitvā // (5)
Par.?
tamisrāmandhakāraṃ rātriṃ vā // (7)
Par.?
kiṃ kurvadbhiḥ // (8)
Par.?
vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ // (9)
Par.?
pṛthvīṃ ca dharāṃ kurvadbhiḥ // (10)
Par.?
kathaṃbhūtām // (11)
Par.?
dṛśyanānānaganagaranagābhogapṛthvīm // (12)
Par.?
nagāḥ parvatāḥ nagarāṇi pattanāni nagā vṛkṣāste ca te nānāprakārāśceti samāsaḥ // (13)
Par.?
dṛśyā upalabhyāḥ // (14) Par.?
dṛśyāśca te nānānaganagaranagās teṣām ābhogo vistārastena pṛthvīṃ vistīrṇām // (15)
Par.?
Duration=0.12523508071899 secs.