Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7658
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
eṣā puṇyatamā devī devagandharvasevitā / (1.2) Par.?
narmadā lokavikhyātā tīrthānāmuttamā nadī // (1.3) Par.?
tasyāḥ śṛṇudhvaṃ māhātmyaṃ mārkaṇḍeyena bhāṣitam / (2.1) Par.?
yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
śrutāstu vividhā dharmāstvatprasādānmahāmune / (3.2) Par.?
māhātmyaṃ ca prayāgasya tīrthāni vividhāni ca // (3.3) Par.?
narmadā sarvatīrthānāṃ mukhyā hi bhavateritā / (4.1) Par.?
tasyāstvidānīṃ māhātmyaṃ vaktumarhasi sattama // (4.2) Par.?
mārkaṇḍeya uvāca / (5.1) Par.?
narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā / (5.2) Par.?
tārayet sarvabhūtāni sthāvarāṇi carāṇi ca // (5.3) Par.?
narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam / (6.1) Par.?
idānīṃ tatpravakṣyāmi śṛṇuṣvaikamanāḥ śubham // (6.2) Par.?
puṇyā kanakhale gaṅgā kurukṣetre sarasvatī / (7.1) Par.?
grāme vā yadi vāraṇye puṇyā sarvatra narmadā // (7.2) Par.?
tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam / (8.1) Par.?
sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam // (8.2) Par.?
kaliṅgadeśapaścārdhe parvate 'marakaṇṭake / (9.1) Par.?
puṇyā ca triṣu lokeṣu ramaṇīyā manoramā // (9.2) Par.?
sadevāsuragandharvā ṛṣayaśca tapodhanāḥ / (10.1) Par.?
tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ // (10.2) Par.?
tatra snātvā naro rājan niyamastho jitendriyaḥ / (11.1) Par.?
upoṣya rajanīmekāṃ kulānāṃ tārayecchatam // (11.2) Par.?
yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā / (12.1) Par.?
vistāreṇa tu rājendra yojanadvayamāyatā // (12.2) Par.?
ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca / (13.1) Par.?
parvatasya samantāt tu tiṣṭhantyamarakaṇṭake // (13.2) Par.?
brahmacārī śucirbhūtvā jitakrodho jitendriyaḥ / (14.1) Par.?
sarvahiṃsānivṛttastu sarvabhūtahite rataḥ // (14.2) Par.?
evaṃ sarvasamācāro yastu prāṇān samutsṛjet / (15.1) Par.?
tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa // (15.2) Par.?
śatavarṣasahasrāṇi svarge modati pāṇḍava / (16.1) Par.?
sāpsarogaṇasaṃkīrṇo divyastrīparivāritaḥ // (16.2) Par.?
divyagandhānuliptaśca divyapuṣpopaśobhitaḥ / (17.1) Par.?
krīḍate devaloke tu daivataiḥ saha modate // (17.2) Par.?
tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ / (18.1) Par.?
gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam // (18.2) Par.?
stambhairmaṇimayairdivyairvajravaidūryabhūṣitam / (19.1) Par.?
ālekhyavāhanaiḥ śubhrairdāsīdāsasamanvitam // (19.2) Par.?
rājarājeśvaraḥ śrīmān sarvastrījanavallabhaḥ / (20.1) Par.?
jīved varṣaśataṃ sāgraṃ tatra bhogasamanvitaḥ // (20.2) Par.?
agnipraveśe 'tha jale athavānaśane kṛte / (21.1) Par.?
anivartikā gatistasya pavanasyāmbare yathā // (21.2) Par.?
paścime parvatataṭe sarvapāpavināśanaḥ / (22.1) Par.?
hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ // (22.2) Par.?
tatra piṇḍapradānena saṃdhyopāsanakarmaṇā / (23.1) Par.?
daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ // (23.2) Par.?
dakṣiṇe narmadākūle kapilākhyā mahānadī / (24.1) Par.?
saralārjunasaṃchannā nātidūre vyavasthitā // (24.2) Par.?
sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā / (25.1) Par.?
tatra koṭiśataṃ sāgraṃ tīrthānāṃ tu yudhiṣṭhira // (25.2) Par.?
tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt / (26.1) Par.?
narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim // (26.2) Par.?
dvitīyā tu mahābhāgā viśalyakaraṇī śubhā / (27.1) Par.?
tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt // (27.2) Par.?
kapilā ca viśalyā ca śrūyate rājasattama / (28.1) Par.?
īśvareṇa purā proktā lokānāṃ hitakāmyayā // (28.2) Par.?
anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa / (29.1) Par.?
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // (29.2) Par.?
tatra snātvā naro rājannaśvamedhaphalaṃ labhet / (30.1) Par.?
ye vasantyuttare kūle rudraloke vasanti te // (30.2) Par.?
sarasvatyāṃ ca gaṅgāyāṃ narmadāyāṃ yudhiṣṭhira / (31.1) Par.?
samaṃ snānaṃ ca dānaṃ ca yathā me śaṅkaro 'bravīt // (31.2) Par.?
parityajati yaḥ prāṇān parvate 'marakaṇṭake / (32.1) Par.?
varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate // (32.2) Par.?
narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṃkṛtam / (33.1) Par.?
pavitraṃ śirasā vandya sarvapāpaiḥ pramucyate // (33.2) Par.?
narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī / (34.1) Par.?
ahorātropavāsena mucyate brahmahatyayā // (34.2) Par.?
jāleśvaraṃ tīrthavaraṃ sarvapāpavināśanam / (35.1) Par.?
tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ // (35.2) Par.?
candrasūryoparāge tu gatvā hyamarakaṇṭakam / (36.1) Par.?
aśvamedhād daśaguṇaṃ puṇyamāpnoti mānavaḥ // (36.2) Par.?
eṣa puṇyo girivaro devagandharvasevitaḥ / (37.1) Par.?
nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ // (37.2) Par.?
tatra saṃnihito rājan devyā saha maheśvaraḥ / (38.1) Par.?
brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha // (38.2) Par.?
pradakṣiṇaṃ tu yaḥ kuryāt parvataṃ hyamarakaṇṭakam / (39.1) Par.?
pauṇḍarīkasya yajñasya phalaṃ prāpnoti mānaḥ // (39.2) Par.?
kāverī nāma vipulā nadī kalpaṣanāśinī / (40.1) Par.?
tatra snātvā mahādevamarcayed vṛṣabhadhvajam / (40.2) Par.?
saṃgame narmadāyāstu rudraloke mahīyate // (40.3) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge aṣṭātriṃśo 'dhyāyaḥ // (41.1) Par.?
Duration=0.15770220756531 secs.