UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5772
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Establishing (the necessity of) philosophy
ānvīkṣikī trayī vārttā daṇḍanītiśceti vidyāḥ // (1.1)
Par.?
trayī vārttā daṇḍanītiśceti mānavāḥ // (2.1)
Par.?
trayīviśeṣo hyānvīkṣikīti // (3.1)
Par.?
vārttā daṇḍanītiśceti bārhaspatyāḥ // (4.1)
Par.?
saṃvaraṇamātraṃ hi trayī lokayātrāvida iti // (5.1)
Par.?
daṇḍanītir ekā vidyetyauśanasāḥ // (6.1)
Par.?
tasyāṃ hi sarvavidyārambhāḥ pratibaddhā iti // (7.1)
Par.?
catasra eva vidyā iti kauṭilyaḥ // (8.1)
Par.?
tābhir dharmārthau yad vidyāt tad vidyānāṃ vidyātvam // (9.1)
Par.?
sāṃkhyaṃ yogo lokāyataṃ cetyānvīkṣikī // (10.1)
Par.?
dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti // (11.1) Par.?
pradīpaḥ sarvavidyānām upāyaḥ sarvakarmaṇām / (12.1)
Par.?
āśrayaḥ sarvadharmāṇāṃ śaśvad ānvīkṣikī matā // (12.2)
Par.?
Duration=0.064722061157227 secs.