Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7660
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
narmadā saritāṃ śreṣṭhā sarvapāpavināśinī / (1.2) Par.?
munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā // (1.3) Par.?
munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī / (2.1) Par.?
rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā // (2.2) Par.?
sarvapāpaharā nityaṃ sarvadevanamaskṛtā / (3.1) Par.?
saṃstutā devagandharvair apsarobhistathaiva ca // (3.2) Par.?
uttare caiva tatkūle tīrthaṃ trailokyaviśrutam / (4.1) Par.?
nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham / (4.2) Par.?
tatra snātvā naro rājan daivataiḥ saha modate // (4.3) Par.?
tato gaccheta rājendra tīrthamāmrātakeśvaram / (5.1) Par.?
tatra snātvā naro rājan gosahasraphalaṃ labhet // (5.2) Par.?
tato 'ṅgāreśvaraṃ gacchenniyato niyatāśanaḥ / (6.1) Par.?
sarvapāpaviśuddhātmā rudraloke mahīyate // (6.2) Par.?
tato gaccheta rājendra kedāraṃ nāma puṇyadam / (7.1) Par.?
tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt // (7.2) Par.?
pippaleśaṃ tato gacchet sarvapāpavināśanam / (8.1) Par.?
tatra snātvā mahārāja rudraloke mahīyate // (8.2) Par.?
tato gaccheta rājendra vimaleśvaramuttamam / (9.1) Par.?
tatra prāṇān parityajya rudralokamavāpnuyāt // (9.2) Par.?
tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret / (10.1) Par.?
snātamātro narastatra indrasyārdhāsanaṃ labhet // (10.2) Par.?
tato gaccheta rājendra śūlabhedamiti śrutam / (11.1) Par.?
tatra snātvārcayed devaṃ gosahasraphalaṃ labhet // (11.2) Par.?
tato gaccheta rājendra balitīrtham anuttamam / (12.1) Par.?
tatra snātvā naro rājan siṃhāsanapatir bhavet // (12.2) Par.?
śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe / (13.1) Par.?
upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi // (13.2) Par.?
ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim / (14.1) Par.?
gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati // (14.2) Par.?
ṛṣitīrthaṃ tato gatvā sarvapāpaharaṃ nṛṇām / (15.1) Par.?
snātamātro narastatra śivaloke mahīyate // (15.2) Par.?
nāradasya tu tatraiva tīrthaṃ paramaśobhanam / (16.1) Par.?
snātamātro narastatra gosahasraphalaṃ labhet // (16.2) Par.?
yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā / (17.1) Par.?
prītastasya dadau yogaṃ devadevo maheśvaraḥ // (17.2) Par.?
brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam / (18.1) Par.?
yatra snātvā naro rājan brahmaloke mahīyate // (18.2) Par.?
ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam / (19.1) Par.?
maheśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam // (19.2) Par.?
bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam / (20.1) Par.?
snātamātro narastatra sarvaduḥkhaiḥ pramucyate // (20.2) Par.?
tato gaccheta rājendra piṅgaleśvaramuttamam / (21.1) Par.?
ahorātropavāsena trirātraphalamāpnuyāt // (21.2) Par.?
tasmiṃs tīrthe tu rājendra kapilāṃ yaḥ prayacchati / (22.1) Par.?
yāvanti tasyā romāṇi tatprasūtikuleṣu ca / (22.2) Par.?
tāvad varṣasahasrāṇi rudraloke mahīyate // (22.3) Par.?
yastu prāṇaparityāgaṃ kuryāt tatra narādhipa / (23.1) Par.?
akṣayaṃ modate kālaṃ yāvaccandradivākarau // (23.2) Par.?
narmadātaṭamāśritya tiṣṭhante ye tu mānavāḥ / (24.1) Par.?
te mṛtāḥ svargamāyānti santaḥ sukṛtino yathā // (24.2) Par.?
tato dīpteśvaraṃ gacched vyāsatīrthaṃ tapovanam / (25.1) Par.?
nivartitā purā tatra vyāsabhītā mahānadī / (25.2) Par.?
huṃkāritā tu vyāsena dakṣiṇena tato gatā // (25.3) Par.?
pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira / (26.1) Par.?
prītastasya bhaved vyāso vāñchitaṃ labhate phalam // (26.2) Par.?
tato gaccheta rājendra ikṣunadyāstu saṃgamam / (27.1) Par.?
trailokyaviśrutaṃ puṇyaṃ tatra saṃnihitaḥ śivaḥ / (27.2) Par.?
tatra snātvā naro rājan gāṇapatyamavāpnuyāt // (27.3) Par.?
skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam / (28.1) Par.?
ā janmanaḥ kṛtaṃ pāpaṃ snātastīvraṃ vyapohati // (28.2) Par.?
tatra devāḥ sagandharvā bhavātmajamanuttamam / (29.1) Par.?
upāsate mahātmānaṃ skandaṃ śaktidharaṃ prabhum // (29.2) Par.?
tato gacched āṅgirasaṃ snānaṃ tatra samācaret / (30.1) Par.?
gosahasraphalaṃ prāpya rudralokaṃ sa gacchati // (30.2) Par.?
aṅgirā yatra deveśaṃ brahmaputro vṛṣadhvajam / (31.1) Par.?
tapasārādhya viśveśaṃ labdhavān yogamuttamam // (31.2) Par.?
kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam / (32.1) Par.?
snānaṃ tatra prakurvīta aśvamedhaphalaṃ labhet // (32.2) Par.?
koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam / (33.1) Par.?
tatra snātvā naro rājyaṃ labhate nātra saṃśayaḥ // (33.2) Par.?
candrabhāgāṃ tato gacchet snānaṃ tatra samācaret / (34.1) Par.?
snātamātro narastatra somaloke mahīyate // (34.2) Par.?
narmadādakṣiṇe kūle saṃgameśvaramuttamam / (35.1) Par.?
tatra snātvā naro rājan sarvayajñaphalaṃ labhet // (35.2) Par.?
narmadāyottare kūle tīrthaṃ paramaśobhanam / (36.1) Par.?
ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam // (36.2) Par.?
tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ / (37.1) Par.?
tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam // (37.2) Par.?
daridrā vyādhitā ye tu ye ca duṣkṛtakāriṇaḥ / (38.1) Par.?
mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca // (38.2) Par.?
mārgeśvaraṃ tato gacchet snānaṃ tatra samācaret / (39.1) Par.?
snātamātro narastatra svargalokamavāpnuyāt // (39.2) Par.?
tataḥ paścimato gacchen marudālayam uttamam / (40.1) Par.?
tatra snātvā tu rājendra śucirbhūtvā prayatnataḥ // (40.2) Par.?
kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram / (41.1) Par.?
puṣpakeṇa vimānena vāyulokaṃ sa gacchati // (41.2) Par.?
tato gaccheta rājendra ahalyātīrthamuttamam / (42.1) Par.?
snānamātrādapsarobhirmodate kālamakṣayam // (42.2) Par.?
caitramāse tu samprāpte śuklapakṣe trayodaśī / (43.1) Par.?
kāmadevadine tasminnahalyāṃ yastu pūjayet // (43.2) Par.?
yatra tatra narotpanno varastatra priyo bhavet / (44.1) Par.?
strīvallabho bhavecchrīmān kāmadeva ivāparaḥ // (44.2) Par.?
ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam / (45.1) Par.?
snātamātro narastatra gosahasraphalaṃ labhet // (45.2) Par.?
somatīrthaṃ tato gacchet snānaṃ tatra samācaret / (46.1) Par.?
snātamātro narastatra sarvapāpaiḥ pramucyate // (46.2) Par.?
somagrahe tu rājendra pāpakṣayakaraṃ bhavet / (47.1) Par.?
trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam // (47.2) Par.?
yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ / (48.1) Par.?
sarvapāpaviśuddhātmā somalokaṃ sa gacchati // (48.2) Par.?
agnipraveśaṃ yaḥ kuryāt somatīrthe narādhipa / (49.1) Par.?
jale cānaśanaṃ vāpi nāsau martyo 'bhijāyate // (49.2) Par.?
stambhatīrthaṃ tato gacchet snānaṃ tatra samācaret / (50.1) Par.?
snātamātro narastatra somaloke mahīyate // (50.2) Par.?
tato gaccheta rājendra viṣṇutīrthamanuttamam / (51.1) Par.?
yodhanīpuramākhyātaṃ viṣṇoḥ sthānamanuttamam // (51.2) Par.?
asurā yodhitāstatra vāsudevena koṭiśaḥ / (52.1) Par.?
tatra tīrthaṃ samutpannaṃ viṣṇuśrīko bhavediha / (52.2) Par.?
ahorātropavāsena brahmahatyāṃ vyapohati // (52.3) Par.?
narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / (53.1) Par.?
kāmatīrthamiti khyātaṃ yatra kāmo 'rcayad bhavam // (53.2) Par.?
tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ / (54.1) Par.?
kusumāyudharūpeṇa rudraloke mahīyate // (54.2) Par.?
tato gaccheta rājendra brahmatīrthamanuttamam / (55.1) Par.?
umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn // (55.2) Par.?
paurṇamāsyāmamāvāsyāṃ śrdhaṃ kuryād yathāvidhi / (56.1) Par.?
gajarūpā śilā tatra toyamadhye vyavasthitā // (56.2) Par.?
tasmiṃstu dāpayet piṇḍān vaiśākhyāntu viśeṣataḥ / (57.1) Par.?
snātvā samāhitamanā dambhamātsaryavarjitaḥ / (57.2) Par.?
tṛpyanti pitarastasya yāvat tiṣṭhati medinī // (57.3) Par.?
siddheśvaraṃ tato gacchet snānaṃ tatra samācaret / (58.1) Par.?
snātamātro narastatra gāṇapatyapadaṃ labhet // (58.2) Par.?
tato gaccheta rājendra liṅgo yatra janārdanaḥ / (59.1) Par.?
tatra snātvā tu rājendra viṣṇuloke mahīyate // (59.2) Par.?
yatra nārāyaṇo devo munīnāṃ bhāvitātmanām / (60.1) Par.?
svātmānaṃ darśayāmāsa liṅgaṃ tat paramaṃ padam // (60.2) Par.?
aṅkolaṃ tu tato gacchet sarvapāpavināśanam / (61.1) Par.?
snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam / (61.2) Par.?
piṇḍapradānaṃ ca kṛtaṃ pretyānantaphalapradam // (61.3) Par.?
traiyambakena toyena yaścaruṃ śrapayet tataḥ / (62.1) Par.?
aṅkolamūle dadyācca piṇḍāṃścaiva yathāvidhi / (62.2) Par.?
tāritāḥ pitarastena tṛpyantyācandratārakam // (62.3) Par.?
tato gaccheta rājendra tāpaseśvaram uttamam / (63.1) Par.?
tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam // (63.2) Par.?
śuklatīrthaṃ tato gacchet sarvapāpavināśanam / (64.1) Par.?
nāsti tena samaṃ tīrthaṃ narmadāyāṃ yudhiṣṭhira // (64.2) Par.?
darśanāt sparśanāt tasya snānadānatapojapāt / (65.1) Par.?
homāccaivopavāsācca śuklatīrthe mahat phalam // (65.2) Par.?
yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam / (66.1) Par.?
śuklatīrthamiti khyātaṃ sarvapāpavināśanam // (66.2) Par.?
pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati / (67.1) Par.?
devyā saha sadā bhargastatra tiṣṭhati śaṅkaraḥ // (67.2) Par.?
kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata / (68.1) Par.?
kailāsāccābhiniṣkramya tatra saṃnihito haraḥ // (68.2) Par.?
devadānavagandharvāḥ siddhavidyādharāstathā / (69.1) Par.?
gaṇāścāpsarasāṃ nāgāstatra tiṣṭhanti puṅgava // (69.2) Par.?
rajakena yathā vastraṃ śuklaṃ bhavati vāriṇā / (70.1) Par.?
ā janmani kṛtaṃ pāpaṃ śuklatīrthe vyapohati / (70.2) Par.?
snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate // (70.3) Par.?
śuklatīrthāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati / (71.1) Par.?
pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ / (71.2) Par.?
ahorātropavāsena śuklatīrthe vyapohati // (71.3) Par.?
kārtikasya tu māsasya kṛṣṇapakṣe caturdaśī / (72.1) Par.?
ghṛtena snāpayed devamupoṣya parameśvaram / (72.2) Par.?
ekaviṃśatkulopeto na cyavedaiśvarāt padāt // (72.3) Par.?
tapasā brahmacaryeṇa yajñadānena vā punaḥ / (73.1) Par.?
na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet // (73.2) Par.?
śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam / (74.1) Par.?
tatra snātvā naro rājan punarjanma na vindati // (74.2) Par.?
ayane vā caturdaśyāṃ saṃkrāntau viṣuve tathā / (75.1) Par.?
snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ // (75.2) Par.?
dānaṃ dadyād yathāśakti prīyetāṃ hariśaṅkarau / (76.1) Par.?
etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam // (76.2) Par.?
anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā / (77.1) Par.?
udvādayati yastīrthe tasya puṇyaphalaṃ śṛṇu // (77.2) Par.?
yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca / (78.1) Par.?
tāvad varṣasahasrāṇi rudraloke mahīyate // (78.2) Par.?
tato gaccheta rājendra yamatīrtham anuttamam / (79.1) Par.?
kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira / (79.2) Par.?
snānaṃ kṛtvā naktabhījī na paśyed yonisaṅkaṭam // (79.3) Par.?
tato gaccheta rājendra eraṇḍītīrthamuttamam / (80.1) Par.?
saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ / (80.2) Par.?
brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ // (80.3) Par.?
eraṇḍīsaṃgame snātvā bhaktibhāvāt tu rañjitaḥ / (81.1) Par.?
mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam / (81.2) Par.?
narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ // (81.3) Par.?
tato gaccheta rājendra tīrthaṃ kārṇāṭikeśvaram / (82.1) Par.?
gaṅgāvatarate tatra dine puṇye na saṃśayaḥ // (82.2) Par.?
tatra snātvā ca pītvā ca dattvā caiva yathāvidhi / (83.1) Par.?
sarvapāpavinirmukto brahmaloke mahīyate // (83.2) Par.?
nanditīrthaṃ tato gacchet snānaṃ tatra samācaret / (84.1) Par.?
prīyate tasya nandīśaḥ somaloke mahīyate // (84.2) Par.?
tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham / (85.1) Par.?
tatra snātvā naro rājan narakaṃ naiva paśyati // (85.2) Par.?
tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet / (86.1) Par.?
rūpavān jāyate loke dhanabhogasamanvitaḥ // (86.2) Par.?
tato gaccheta rājendra kapilātīrtham uttamam / (87.1) Par.?
tatra snātvā naro rājan gosahasraphalaṃ labhet // (87.2) Par.?
jyeṣṭhamāse tu samprāpte caturdaśyāṃ viśeṣataḥ / (88.1) Par.?
tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu // (88.2) Par.?
ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet / (89.1) Par.?
ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet // (89.2) Par.?
sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ / (90.1) Par.?
śivatulyabalo bhūtvā śivavat krīḍate ciram // (90.2) Par.?
aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ / (91.1) Par.?
snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam // (91.2) Par.?
sarvabhogasamāyukto vimānaiḥ sārvakāmikaiḥ / (92.1) Par.?
gatvā śakrasya bhavanaṃ śakreṇa saha modate // (92.2) Par.?
tataḥ svargāt paribhraṣṭo dhanavān bhogavān bhavet / (93.1) Par.?
aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca / (93.2) Par.?
snāpayet tatra yatnena rūpavān subhago bhavet // (93.3) Par.?
tato gaccheta rājendra gaṇeśvaram anuttamam / (94.1) Par.?
śrāvaṇe māsi samprāpte kṛṣṇapakṣe caturdaśī // (94.2) Par.?
snātamātro narastatra rudraloke mahīyate / (95.1) Par.?
pitṝṇāṃ tarpaṇaṃ kṛtvā mucyate 'sāv ṇatrayāt // (95.2) Par.?
gaṅgeśvarasamīpe tu gaṅgāvadanamuttamam / (96.1) Par.?
akāmo vā sakāmo vā tatra snātvā tu mānavaḥ / (96.2) Par.?
ājanmajanitaiḥ pāpairmucyate nātra saṃśayaḥ // (96.3) Par.?
tasya vai paścime deśe samīpe nātidūrataḥ / (97.1) Par.?
daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam // (97.2) Par.?
upoṣya rajanīmekāṃ māsi bhādrapade śubhe / (98.1) Par.?
amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam // (98.2) Par.?
kāñcanena vimānena kiṅkiṇījālamālinā / (99.1) Par.?
gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate // (99.2) Par.?
sarvatra sarvadivase snānaṃ tatra samācaret / (100.1) Par.?
pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet // (100.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekonacatvāriṃśo 'dhyāyaḥ // (101.1) Par.?
Duration=0.37563896179199 secs.