UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7306
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Ascertainment of the integrity or the absence of integrity of minister by means of secret tests
mantripurohitasakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāmātyān upadhābhiḥ śodhayet // (1.1)
Par.?
purohitam ayājyayājanādhyāpane niyuktam amṛṣyamāṇaṃ rājāvakṣipet // (2.1)
Par.?
sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti // (3.1)
Par.?
pratyākhyāne śuciḥ / (4.1)
Par.?
iti dharmopadhā // (4.2)
Par.?
senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti // (5.1)
Par.?
pratyākhyāne śuciḥ / (6.1)
Par.?
ityarthopadhā // (6.2)
Par.?
parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti // (7.1) Par.?
pratyākhyāne śuciḥ / (8.1)
Par.?
iti kāmopadhā // (8.2)
Par.?
prahavaṇanimittam eko 'mātyaḥ sarvān amātyān āvāhayet // (9.1)
Par.?
tenodvegena rājā tān avarundhyāt // (10.1)
Par.?
kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti // (11.1)
Par.?
pratyākhyāne śuciḥ / (12.1)
Par.?
iti bhayopadhā // (12.2)
Par.?
tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ // (13.1)
Par.?
sarvopadhāśuddhān mantriṇaḥ kuryāt // (14.1)
Par.?
sarvatrāśucīn khanidravyahastivanakarmānteṣu upayojayet // (15.1)
Par.?
trivargabhayasaṃśuddhān amātyān sveṣu karmasu / (16.1)
Par.?
adhikuryād yathā śaucam ityācāryā vyavasthitāḥ // (16.2)
Par.?
na tveva kuryād ātmānaṃ devīṃ vā lakṣyam īśvaraḥ / (17.1)
Par.?
śaucahetor amātyānām etat kauṭilyadarśanam // (17.2)
Par.?
na dūṣaṇam aduṣṭasya viṣeṇevāmbhasaścaret / (18.1)
Par.?
kadāciddhi praduṣṭasya nādhigamyeta bheṣajam // (18.2)
Par.?
kṛtā ca kaluṣā buddhir upadhābhiścaturvidhā / (19.1)
Par.?
nāgatvāntaṃ nivarteta sthitā sattvavatāṃ dhṛtau // (19.2)
Par.?
tasmād bāhyam adhiṣṭhānaṃ kṛtvā kārye caturvidhe / (20.1)
Par.?
śaucāśaucam amātyānāṃ rājā mārgeta sattribhiḥ // (20.2)
Par.?
Duration=0.11451601982117 secs.