Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7663
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tato gaccheta rājendra bhṛgutīrtham anuttamam / (1.2) Par.?
tatra devo bhṛguḥ pūrvaṃ rudramārādhayat purā // (1.3) Par.?
darśanāt tasya devasya sadyaḥ pāpāt pramucyate / (2.1) Par.?
etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam // (2.2) Par.?
tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ / (3.1) Par.?
upānahostathā yugmaṃ deyamannaṃ sakāñcanam / (3.2) Par.?
bhojanaṃ ca yathāśakti tadasyākṣayamucyate // (3.3) Par.?
kṣaranti sarvadānāni yajñadānaṃ tapaḥ kriyā / (4.1) Par.?
akṣayaṃ tat tapastaptaṃ bhṛgutīrthe yudhiṣṭhira // (4.2) Par.?
tasyaiva tapasogreṇa tuṣṭena tripurāriṇā / (5.1) Par.?
sānnidhyaṃ tatra kathitaṃ bhṛgutīrthe yudhiṣṭhira // (5.2) Par.?
tato gaccheta rājendra gautameśvaramuttamam / (6.1) Par.?
yatrārādhya triśūlāṅkaṃ gautamaḥ siddhimāpnuyāt // (6.2) Par.?
tatra snātvā naro rājan upavāsaparāyaṇaḥ / (7.1) Par.?
kāñcanena vimānena brahmaloke mahīyate // (7.2) Par.?
vṛṣotsargaṃ tato gacchecchāśvataṃ padamāpnuyāt / (8.1) Par.?
na jānanti narā mūḍhā viṣṇormāyāvimohitāḥ // (8.2) Par.?
dhautapāpaṃ tato gacched dhautaṃ yatra vṛṣeṇa tu / (9.1) Par.?
narmadāyāṃ sthitaṃ rājan sarvapātakanāśanam / (9.2) Par.?
tatra tīrthe naraḥ snātvā brahmahatyāṃ vyapohati // (9.3) Par.?
tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ / (10.1) Par.?
caturbhujas trinetraś ca haratulyabalo bhavet // (10.2) Par.?
vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ / (11.1) Par.?
kālena mahatā jātaḥ pṛthivyāmekarāḍ bhavet // (11.2) Par.?
tato gaccheta rājendra haṃsatīrtham anuttamam / (12.1) Par.?
tatra snātvā naro rājan brahmaloke mahīyate // (12.2) Par.?
tato gaccheta rājendra siddho yatra janārdanaḥ / (13.1) Par.?
varāhatīrtham ākhyātaṃ viṣṇulokagatipradam // (13.2) Par.?
tato gaccheta rājendra candratīrthamanuttamam / (14.1) Par.?
paurṇamāsyāṃ viśeṣeṇa snānaṃ tatra samācaret / (14.2) Par.?
snātamātro narastatra candraloke mahīyate // (14.3) Par.?
tato gaccheta rājendra kanyātīrthamanuttamam / (15.1) Par.?
śuklapakṣe tṛtīyāyāṃ snānaṃ tatra samācaret / (15.2) Par.?
snātamātro narastatra pṛthivyāmekarāḍ bhavet // (15.3) Par.?
devatīrthaṃ tato gacchet sarvadevanamaskṛtam / (16.1) Par.?
tatra snātvā ca rājendra daivataiḥ saha modate // (16.2) Par.?
tato gaccheta rājendra śikhitīrthamanuttamam / (17.1) Par.?
yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet // (17.2) Par.?
tato gaccheta rājendra tīrthaṃ paitāmahaṃ śubham / (18.1) Par.?
yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet // (18.2) Par.?
sāvitrītīrthamāsādya yastu prāṇān parityajet / (19.1) Par.?
vidhūya sarvapāpāni brahmaloke mahīyate // (19.2) Par.?
manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam / (20.1) Par.?
tatra snātvā naro rājan daivataiḥ saha modate // (20.2) Par.?
tato gaccheta rājendra mānasaṃ tīrthamuttamam / (21.1) Par.?
snātvā tatra naro rājan rudraloke mahīyate // (21.2) Par.?
svargabinduṃ tato gacchettīrthaṃ devanamaskṛtam / (22.1) Par.?
tatra snātvā naro rājan durgatiṃ naiva gacchati // (22.2) Par.?
apsareśaṃ tato gacchet snānaṃ tatra samācaret / (23.1) Par.?
krīḍate nākalokastho hyapsarobhiḥ sa modate // (23.2) Par.?
tato gaccheta rājendra bhārabhūtimanuttamam / (24.1) Par.?
upoṣito 'rcayed īśaṃ rudraloke mahīyate / (24.2) Par.?
asmiṃstīrthe mṛto rājan gāṇapatyamavāpnuyāt // (24.3) Par.?
kārtike māsi deveśamarcayet pārvatīpatim / (25.1) Par.?
aśvamedhād daśaguṇaṃ pravadanti manīṣiṇaḥ // (25.2) Par.?
vṛṣabhaṃ yaḥ prayaccheta tatra kundendusaprabham / (26.1) Par.?
vṛṣayuktena yānena rudralokaṃ sa gacchati // (26.2) Par.?
etat tīrthaṃ samāsādya yastu prāṇān parityajet / (27.1) Par.?
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // (27.2) Par.?
jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa / (28.1) Par.?
haṃsayuktena yānena svargalokaṃ sa gacchati // (28.2) Par.?
eraṇḍyā narmadāyāstu saṃgamaṃ lokaviśrutam / (29.1) Par.?
tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam // (29.2) Par.?
upavāsaparo bhūtvā nityaṃ vrataparāyaṇaḥ / (30.1) Par.?
tatra snātvā tu rājendra mucyate brahmahatyayā // (30.2) Par.?
tato gaccheta rājendra narmadodadhisaṃgamam / (31.1) Par.?
jamadagniriti khyātaḥ siddho yatra janārdanaḥ // (31.2) Par.?
tatra snātvā naro rājan narmadodadhisaṃgame / (32.1) Par.?
triguṇaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ // (32.2) Par.?
tato gaccheta rājendra piṅgaleśvaramuttamam / (33.1) Par.?
tatra snātvā naro rājan rudraloke mahīyate // (33.2) Par.?
tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram / (34.1) Par.?
saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam // (34.2) Par.?
tato gaccheta rājendra ālikātīrthamuttamam / (35.1) Par.?
upoṣya rajanīmekāṃ niyato niyatāśanaḥ / (35.2) Par.?
asya tīrthasya māhātmyānmucyate brahmahatyayā // (35.3) Par.?
etāni tava saṃkṣepāt prādhānyāt kathitāni tu / (36.1) Par.?
na śakyā vistarād vaktuṃ saṃkhyā tīrtheṣu pāṇḍava // (36.2) Par.?
eṣā pavitrā vimalā nadī trailokyaviśrutā / (37.1) Par.?
narmadā saritāṃ śreṣṭhā mahādevasya vallabhā // (37.2) Par.?
manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira / (38.1) Par.?
cāndrāyaṇaśataṃ sāgraṃ labhate nātra saṃśayaḥ // (38.2) Par.?
aśraddadhānāḥ puruṣā nāstikyaṃ ghoramāśritāḥ / (39.1) Par.?
patanti narake ghore ityāha parameśvaraḥ // (39.2) Par.?
narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ / (40.1) Par.?
tena puṇyā nadī jñeyā brahmahatyāpahāriṇī // (40.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catvāriṃśo 'dhyāyaḥ // (41.1) Par.?
Duration=0.25003910064697 secs.