UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7325
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Rules for the envoy
udvṛttamantro dūtapraṇidhiḥ // (1.1)
Par.?
amātyasampadopeto nisṛṣṭārthaḥ // (2.1)
Par.?
pādaguṇahīnaḥ parimitārthaḥ // (3.1)
Par.?
ardhaguṇahīnaḥ śāsanaharaḥ // (4.1)
Par.?
suprativihitayānavāhanapuruṣaparivāpaḥ pratiṣṭheta // (5.1)
Par.?
śāsanam evaṃ vācyaḥ paraḥ sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyam ityadhīyāno gacchet // (6.1)
Par.?
aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacchet // (7.1)
Par.?
anīkasthānayuddhapratigrahāpasārabhūmīr ātmanaḥ parasya cāvekṣeta // (8.1)
Par.?
durgarāṣṭrapramāṇaṃ sāravṛttigupticchidrāṇi copalabheta // (9.1)
Par.?
parādhiṣṭhānam anujñātaḥ praviśet // (10.1)
Par.?
śāsanaṃ ca yathoktaṃ brūyāt prāṇābādhe 'pi dṛṣṭe // (11.1)
Par.?
parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya // (12.1) Par.?
taṃ brūyāt dūtamukhā hi rājānaḥ tvaṃ cānye ca // (13.1)
Par.?
tasmād udyateṣvapi śastreṣu yathoktaṃ vaktāro dūtāḥ // (14.1)
Par.?
teṣām antāvasāyino 'pyavadhyāḥ kim aṅga punar brāhmaṇāḥ // (15.1)
Par.?
parasyaitad vākyam // (16.1)
Par.?
eṣa dūtadharmaḥ iti // (17.1)
Par.?
vased avisṛṣṭaḥ pūjayā notsiktaḥ // (18.1)
Par.?
pareṣu balitvaṃ na manyeta // (19.1)
Par.?
vākyam aniṣṭaṃ saheta // (20.1)
Par.?
striyaḥ pānaṃ ca varjayet // (21.1)
Par.?
ekaḥ śayīta // (22.1)
Par.?
suptamattayor hi bhāvajñānaṃ dṛṣṭam // (23.1)
Par.?
kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā // (24.1)
Par.?
teṣām asaṃbhāṣāyāṃ yācakamattonmattasuptapralāpaiḥ puṇyasthānadevagṛhacitralekhyasaṃjñābhir vā cāram upalabheta // (25.1)
Par.?
upalabdhasyopajāpam upeyāt // (26.1)
Par.?
pareṇa coktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ nācakṣīta // (27.1)
Par.?
sarvaṃ veda bhavān iti brūyāt kāryasiddhikaraṃ vā // (28.1)
Par.?
kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti // (29.1)
Par.?
jñātvā vased apasared vā // (30.1)
Par.?
prayojanam iṣṭam avekṣeta vā // (31.1)
Par.?
śāsanam aniṣṭam uktvā bandhavadhabhayād avisṛṣṭo 'pyapagacchet anyathā niyamyeta // (32.1)
Par.?
preṣaṇaṃ saṃdhipālatvaṃ pratāpo mitrasaṃgrahaḥ / (33.1)
Par.?
upajāpaḥ suhṛdbhedo gūḍhadaṇḍātisāraṇam // (33.2)
Par.?
bandhuratnāpaharaṇaṃ cārajñānaṃ parākramaḥ / (34.1)
Par.?
samādhimokṣo dūtasya karma yogasya cāśrayaḥ // (34.2)
Par.?
svadūtaiḥ kārayed etat paradūtāṃśca rakṣayet / (35.1)
Par.?
pratidūtāpasarpābhyāṃ dṛśyādṛśyaiśca rakṣibhiḥ // (35.2)
Par.?
Duration=0.18947601318359 secs.