UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7330
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
The conduct of a prince in disfavour
vinīto rājaputraḥ kṛcchravṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta anyatra prāṇabādhakaprakṛtikopakapātakebhyaḥ // (1.1)
Par.?
puṇye karmaṇi niyuktaḥ puruṣam adhiṣṭhātāraṃ yācet // (2.1)
Par.?
puruṣādhiṣṭhitaśca saviśeṣam ādeśam anutiṣṭhet // (3.1)
Par.?
abhirūpaṃ ca karmaphalam aupāyanikaṃ ca lābhaṃ pitur upanāyayet // (4.1)
Par.?
tathāpyatuṣyantam anyasmin putre dāreṣu vā snihyantam araṇyāyāpṛccheta // (5.1)
Par.?
bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta // (6.1)
Par.?
tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt // (7.1)
Par.?
ekacaraḥ suvarṇapākamaṇirāgahemarūpyapaṇyākarakarmāntān ājīvet // (8.1) Par.?
pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet // (9.1)
Par.?
pāragrāmikaṃ vā yogam ātiṣṭhet // (10.1)
Par.?
mātuḥ parijanopagraheṇa vā ceṣṭeta // (11.1)
Par.?
kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti / (12.1)
Par.?
ityaparuddhavṛttam / (12.2)
Par.?
aparuddhaṃ tu mukhyaputrāpasarpāḥ pratipādyānayeyuḥ mātā vā pratigṛhītā // (12.3)
Par.?
tyaktaṃ gūḍhapuruṣāḥ śastrarasābhyāṃ hanyuḥ // (13.1)
Par.?
atyaktaṃ tulyaśīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāv upagṛhyānayeyuḥ // (14.1)
Par.?
upasthitaṃ ca rājyena madūrdhvam iti sāntvayet / (15.1)
Par.?
ekastham atha saṃrundhyāt putravāṃstu pravāsayet // (15.2)
Par.?
Duration=0.068971157073975 secs.