Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7330
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
The conduct of a prince in disfavour
vinīto rājaputraḥ kṛcchravṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta anyatra prāṇabādhakaprakṛtikopakapātakebhyaḥ // (1.1) Par.?
puṇye karmaṇi niyuktaḥ puruṣam adhiṣṭhātāraṃ yācet // (2.1) Par.?
puruṣādhiṣṭhitaśca saviśeṣam ādeśam anutiṣṭhet // (3.1) Par.?
abhirūpaṃ ca karmaphalam aupāyanikaṃ ca lābhaṃ pitur upanāyayet // (4.1) Par.?
tathāpyatuṣyantam anyasmin putre dāreṣu vā snihyantam araṇyāyāpṛccheta // (5.1) Par.?
bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta // (6.1) Par.?
tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt // (7.1) Par.?
ekacaraḥ suvarṇapākamaṇirāgahemarūpyapaṇyākarakarmāntān ājīvet // (8.1) Par.?
pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet // (9.1) Par.?
pāragrāmikaṃ vā yogam ātiṣṭhet // (10.1) Par.?
mātuḥ parijanopagraheṇa vā ceṣṭeta // (11.1) Par.?
kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti / (12.1) Par.?
ityaparuddhavṛttam / (12.2) Par.?
aparuddhaṃ tu mukhyaputrāpasarpāḥ pratipādyānayeyuḥ mātā vā pratigṛhītā // (12.3) Par.?
tyaktaṃ gūḍhapuruṣāḥ śastrarasābhyāṃ hanyuḥ // (13.1) Par.?
atyaktaṃ tulyaśīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāv upagṛhyānayeyuḥ // (14.1) Par.?
upasthitaṃ ca rājyena madūrdhvam iti sāntvayet / (15.1) Par.?
ekastham atha saṃrundhyāt putravāṃstu pravāsayet // (15.2) Par.?
Duration=0.068971157073975 secs.