UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13611
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ihaiva sthūṇe pratitiṣṭha dhruvāśvāvatī gomatī sīlamāvatī / (1.1)
Par.?
kṣeme tiṣṭha ghṛtam ukṣamāṇehaiva tiṣṭha nimitā tilvilā sthājirāvatī / (1.2)
Par.?
madhye poṣasya tṛmpatāṃ mā tvā prāpann aghāyavaḥ / (1.3)
Par.?
upahūtā iha gāva upahūtā ajāvayaḥ / (1.4)
Par.?
atho annasya kīlāla upahūto gṛheṣu naḥ / (1.5)
Par.?
rathantare pratitiṣṭha vāmadevye śrayasva bṛhati stabhāyeti / (1.6)
Par.?
sthūṇārājam abhimṛśati // (1.7)
Par.?
saṃmitasya sthūṇāḥ saṃmṛśati // (2.1)
Par.?
satyaṃ ca śraddhā ceti pūrve // (3.1)
Par.?
yajñaś ca dakṣiṇā ceti dakṣiṇe // (4.1)
Par.?
balaṃ caujaś cety apare // (5.1)
Par.?
brahma ca kṣatraṃ cety uttare // (6.1)
Par.?
śrī stūpo
dharma sthūṇārājaḥ // (7.1)
Par.?
ahorātre dvāraphalake // (8.1)
Par.?
saṃvatsaro 'pidhānam // (9.1) Par.?
ukṣā samudra ity abhyaktam aśmānaṃ stūpasyādhastān nikhanet // (10.1)
Par.?
Duration=0.094973087310791 secs.