Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pralaya, destruction of the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7667
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
etadākarṇya vijñānaṃ nārāyaṇamukheritam / (1.2) Par.?
kūrmarūpadharaṃ devaṃ papracchurmunayaḥ prabhum // (1.3) Par.?
munaya ūcuḥ / (2.1) Par.?
kathitā bhavatā dharmā mokṣajñānaṃ savistaram / (2.2) Par.?
lokānāṃ sargavistāraṃ vaṃśamanvantarāṇi ca // (2.3) Par.?
pratisargamidānīṃ no vaktum arhasi mādhava / (3.1) Par.?
bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam // (3.2) Par.?
sūta uvāca / (4.1) Par.?
śrutvā teṣāṃ tadā vākyaṃ bhagavān kūrmarūpadhṛk / (4.2) Par.?
vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram // (4.3) Par.?
kūrma uvāca / (5.1) Par.?
nityo naimittikaścaiva prākṛtātyantikau tathā / (5.2) Par.?
caturdhāyaṃ purāṇe 'smin procyate pratisaṃcaraḥ // (5.3) Par.?
yo 'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha / (6.1) Par.?
nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ // (6.2) Par.?
brāhmo naimittiko nāma kalpānte yo bhaviṣyati / (7.1) Par.?
trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ // (7.2) Par.?
mahadādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam / (8.1) Par.?
prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ // (8.2) Par.?
jñānādātyantikaḥ prokto yoginaḥ paramātmani / (9.1) Par.?
pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ // (9.2) Par.?
ātyantikaśca kathitaḥ pralayo 'tra sasādhanaḥ / (10.1) Par.?
naimittikamidānīṃ vaḥ kathayiṣye samāsataḥ // (10.2) Par.?
caturyugasahasrānte samprāpte pratisaṃcare / (11.1) Par.?
svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ // (11.2) Par.?
tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī / (12.1) Par.?
bhūtakṣayakarī ghorā sarvabhūtakṣayaṃkarī // (12.2) Par.?
tato yānyalpasārāṇi sattvāni pṛthivītale / (13.1) Par.?
tāni cāgre pralīyante bhūmitvamupayānti ca // (13.2) Par.?
saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ / (14.1) Par.?
asahyaraśmirbhavati pibannambho gabhastibhiḥ // (14.2) Par.?
tasya te raśmayaḥ sapta pibantyambu mahārṇave / (15.1) Par.?
tenāhāreṇa dīptāḥ sūryāḥ sapta bhavantyuta // (15.2) Par.?
tataste raśmayaḥ sapta sūryā bhūtvā caturdiśam / (16.1) Par.?
caturlokamidaṃ sarvaṃ dahanti śikhinastathā // (16.2) Par.?
vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ / (17.1) Par.?
dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ // (17.2) Par.?
te sūryā vāriṇā dīptā bahusāhasraraśmayaḥ / (18.1) Par.?
khaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām // (18.2) Par.?
tatasteṣāṃ pratāpena dahyamānā vasuṃdharā / (19.1) Par.?
sādrinadyarṇavadvīpā niḥsnehā samapadyata // (19.2) Par.?
dīptābhiḥ saṃtatābhiśca raśmibhirvai samantataḥ / (20.1) Par.?
adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam // (20.2) Par.?
sūryāgninā pramṛṣṭānāṃ saṃsṛṣṭānāṃ parasparam / (21.1) Par.?
ekatvamupayātānāmekajvālaṃ bhavatyuta // (21.2) Par.?
sarvalokapraṇāśaśca so 'gnirbhūtvā sukuṇḍalī / (22.1) Par.?
caturlokamidaṃ sarvaṃ nirdahatyātmatejasā // (22.2) Par.?
tataḥ pralīne sarvasmiñ jaṅgame sthāvare tathā / (23.1) Par.?
nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhā prakāśate // (23.2) Par.?
ambarīṣamivābhāti sarvamāpūritaṃ jagat / (24.1) Par.?
sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ // (24.2) Par.?
pātāle yāni sattvāni mahodadhigatāni ca / (25.1) Par.?
tatastāni pralīyante bhūmitvamupayānti ca // (25.2) Par.?
dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn / (26.1) Par.?
tān sarvān bhasmasātkṛtvā saptātmā pāvakaḥ prabhuḥ // (26.2) Par.?
samudrebhyo nadībhyaśca pātālebhyaśca sarvaśaḥ / (27.1) Par.?
pibann apaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan // (27.2) Par.?
tataḥ saṃvartakaḥ śailānatikramya mahāṃstathā / (28.1) Par.?
lokān dahati dīptātmā rudratejovijṛmbhitaḥ // (28.2) Par.?
sa dagdhvā pṛthivīṃ devo rasātalamaśoṣayat / (29.1) Par.?
adhastāt pṛthivīṃ dagdhvā divamūrdhvaṃ dahiṣyati // (29.2) Par.?
yojanānāṃ śatānīha sahasrāṇyayutāni ca / (30.1) Par.?
uttiṣṭhanti śikhāstasya vahneḥ saṃvartakasya tu // (30.2) Par.?
gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān / (31.1) Par.?
tadā dahatyasau dīptaḥ kālarudrapracoditaḥ // (31.2) Par.?
bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca tathā mahaḥ / (32.1) Par.?
dahedaśeṣaṃ kālāgniḥ kālo viśvatanuḥ svayam // (32.2) Par.?
vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā / (33.1) Par.?
tat tejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ / (33.2) Par.?
ayoguḍanibhaṃ sarvaṃ tadā caikaṃ prakāśate // (33.3) Par.?
tato gajakulonnādās taḍidbhiḥ samalaṃkṛtāḥ / (34.1) Par.?
uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // (34.2) Par.?
kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ / (35.1) Par.?
dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ // (35.2) Par.?
kecid rāsabhavarṇāstu lākṣārasanibhāstathā / (36.1) Par.?
śaṅkhakundanibhāścānye jātyañjananibhāḥ pare // (36.2) Par.?
manaḥśilābhās tvanye ca kapotasadṛśāḥ pare / (37.1) Par.?
indragopanibhāḥ keciddharitālanibhāstathā / (37.2) Par.?
indracāpanibhāḥ keciduttiṣṭhanti ghanā divi // (37.3) Par.?
kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ / (38.1) Par.?
kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ / (38.2) Par.?
bahurūpā ghorūpā ghorasvaraninādinaḥ // (38.3) Par.?
tadā jaladharāḥ sarve pūrayanti nabhaḥsthalam / (39.1) Par.?
tataste jaladā ghorā rāviṇo bhāskarātmajāḥ / (39.2) Par.?
saptadhā saṃvṛtātmānastamagniṃ śamayantyuta // (39.3) Par.?
tataste jaladā varṣaṃ muñcantīha mahaughavat / (40.1) Par.?
sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam // (40.2) Par.?
pravṛṣṭe ca tadātyarthamambhasā pūryate jagat / (41.1) Par.?
adbhis tejo'bhibhūtatvāt tadāgniḥ praviśaty apaḥ // (41.2) Par.?
naṣṭe cāgnau varṣaśataiḥ payodāḥ kṣayasaṃbhavāḥ / (42.1) Par.?
plāvayanto 'tha bhuvanaṃ mahājalaparisravaiḥ // (42.2) Par.?
dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayaṃbhuvā / (43.1) Par.?
atyantasalilaughaiśca velā iva mahodadhiḥ // (43.2) Par.?
sādridvīpā tathā pṛthvī jalaiḥ saṃchādyate śanaiḥ / (44.1) Par.?
ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati / (44.2) Par.?
punaḥ patati tad bhūmau pūryante tena cārṇavāḥ // (44.3) Par.?
tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ / (45.1) Par.?
parvatāśca vilīyante mahī cāpsu nimajjati // (45.2) Par.?
tasminnekārṇave ghore naṣṭe sthāvarajaṅgame / (46.1) Par.?
yoganidrāṃ samāsthāya śete devaḥ prajāpatiḥ // (46.2) Par.?
caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ / (47.1) Par.?
vārāho vartate kalpo yasya vistāra īritaḥ // (47.2) Par.?
asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ / (48.1) Par.?
kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ // (48.2) Par.?
sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ / (49.1) Par.?
tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ // (49.2) Par.?
yo 'yaṃ pravartate kalpo vārāhaḥ sāttviko mataḥ / (50.1) Par.?
anye ca sāttvikāḥ kalpā mama teṣu parigrahaḥ // (50.2) Par.?
dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ / (51.1) Par.?
ārādhya giriśaṃ māṃ ca yānti tat paramaṃ padam // (51.2) Par.?
so 'haṃ sattvaṃ samāsthāya māyī māyāmayīṃ svayam / (52.1) Par.?
ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu // (52.2) Par.?
māṃ paśyanti mahātmānaḥ suptaṃ kālaṃ maharṣayaḥ / (53.1) Par.?
janaloke vartamānāstapasā yogacakṣuṣā // (53.2) Par.?
ahaṃ purāṇapuruṣo bhūrbhuvaḥprabhavo vibhuḥ / (54.1) Par.?
sahasracaraṇaḥ śrīmān sahasrāṃśuḥ sahasradṛk // (54.2) Par.?
mantro 'gnir brāhmiṇā gāvaḥ kuśāśca samidho hyaham / (55.1) Par.?
prokṣaṇī ca sruvaś caiva somo ghṛtamathāsmyaham // (55.2) Par.?
saṃvartako mahānātmā pavitraṃ paramaṃ yaśaḥ / (56.1) Par.?
vedo vedyaṃ prabhurgoptā gopatirbrahmaṇo mukham // (56.2) Par.?
anantastārako yogī gatirgatimatāṃ varaḥ / (57.1) Par.?
haṃsaḥ prāṇo 'tha kapilo viśvamūrtiḥ sanātanaḥ // (57.2) Par.?
kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam / (58.1) Par.?
mātā pitā mahādevo matto hyanyanna vidyate // (58.2) Par.?
ādityavarṇo bhuvanasya goptā nārāyaṇaḥ puruṣo yogamūrtiḥ / (59.1) Par.?
māṃ paśyanti yatayo yoganiṣṭhā jñātvātmānam amṛtatvaṃ vrajanti // (59.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge tricatvāriṃśo 'dhyāyaḥ // (60.1) Par.?
Duration=0.18797302246094 secs.