UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7283
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Disposal of non-agricultural land
akṛṣyāyāṃ bhūmau paśubhyo vivītāni prayacchet // (1.1)
Par.?
pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet // (2.1)
Par.?
tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ
mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet // (3.1)
Par.?
sarvātithimṛgaṃ pratyante cānyanmṛgavanaṃ bhūmivaśena vā niveśayet // (4.1)
Par.?
kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ // (5.1) Par.?
pratyante hastivanam aṭavyārakṣaṃ niveśayet // (6.1)
Par.?
nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet // (7.1)
Par.?
hastighātinaṃ hanyuḥ // (8.1)
Par.?
dantayugaṃ svayaṃmṛtasyāharataḥ sapādacatuṣpaṇo lābhaḥ // (9.1)
Par.?
nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ // (10.1)
Par.?
yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ // (11.1)
Par.?
anīkasthapramāṇaiḥ praśastavyañjanācārān hastino gṛhṇīyuḥ // (12.1)
Par.?
hastipradhānaṃ vijayo rājñaḥ // (13.1)
Par.?
parānīkavyūhadurgaskandhāvārapramardanā hyatipramāṇaśarīrāḥ prāṇaharakarmāṇo hastinaḥ // (14.1)
Par.?
kāliṅgāṅgagajāḥ śreṣṭhāḥ prācyāścedikarūṣajāḥ / (15.1)
Par.?
dāśārṇāścāparāntāśca dvipānāṃ madhyamā matāḥ // (15.2)
Par.?
saurāṣṭrikāḥ pāñcanadāsteṣāṃ pratyavarāḥ smṛtāḥ / (16.1)
Par.?
sarveṣāṃ karmaṇā vīryaṃ javastejaśca vardhate // (16.2)
Par.?
Duration=0.037315845489502 secs.