UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7287
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
The settiṅg up of revenue by the administration
samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇikpathaṃ cāvekṣeta // (1.1)
Par.?
śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam // (2.1)
Par.?
sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram // (3.1)
Par.?
suvarṇarajatavajramaṇimuktāpravālaśaṅkhalohalavaṇabhūmiprastararasadhātavaḥ khaniḥ // (4.1)
Par.?
puṣpaphalavāṭaṣaṇḍakedāramūlavāpāḥ setuḥ // (5.1)
Par.?
paśumṛgadravyahastivanaparigraho vanam // (6.1) Par.?
gomahiṣam ajāvikaṃ kharoṣṭram aśvāśvataraṃ ca vrajaḥ // (7.1)
Par.?
sthalapatho vāripathaśca vaṇikpathaḥ // (8.1)
Par.?
ityāyaśarīram // (9.1)
Par.?
mūlyaṃ bhāgo vyājī parighaḥ kᄆptaṃ rūpikam atyayaścāyamukham // (10.1)
Par.?
devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram // (11.1)
Par.?
rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ // (12.1)
Par.?
karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvī ca // (13.1)
Par.?
saṃsthānaṃ pracāraḥ śarīrāvasthāpanam ādānaṃ sarvasamudayapiṇḍaḥ saṃjātaṃ etat karaṇīyam // (14.1)
Par.?
kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham // (15.1)
Par.?
siddhikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ etaccheṣam asāram alpasāraṃ ca // (16.1)
Par.?
vartamānaḥ paryuṣito 'nyajātaścāyaḥ // (17.1)
Par.?
divasānuvṛtto vartamānaḥ // (18.1)
Par.?
paramasāṃvatsarikaḥ parapracārasaṃkrānto vā paryuṣitaḥ // (19.1)
Par.?
naṣṭaprasmṛtam āyuktadaṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamaragatakasvam aputrakaṃ nidhiścānyajātaḥ // (20.1)
Par.?
vikṣepavyādhitāntarārambhaśeṣaṃ ca vyayapratyāyaḥ // (21.1)
Par.?
vikriye paṇyānām arghavṛddhir upajā mānonmānaviśeṣo vyājī krayasaṃgharṣe vārdhavṛddhiḥ ityāyaḥ // (22.1)
Par.?
nityo nityotpādiko lābho lābhotpādika iti vyayaḥ // (23.1)
Par.?
divasānuvṛtto nityaḥ // (24.1)
Par.?
pakṣamāsasaṃvatsaralābho lābhaḥ // (25.1)
Par.?
tayor utpanno nityotpādiko lābhotpādika iti vyayaḥ // (26.1)
Par.?
saṃjātād āyavyayaviśuddhā nīvī prāptā cānuvṛttā ca // (27.1)
Par.?
evaṃ kuryāt samudayaṃ vṛddhiṃ cāyasya darśayet / (28.1)
Par.?
hrāsaṃ vyayasya ca prājñaḥ sādhayecca viparyayam // (28.2)
Par.?
Duration=0.3521101474762 secs.