Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya / (1.1) Par.?
āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ // (1.2) Par.?
bhaktiprahvāya dātuṃ mukulapuṭakuṭīkoṭarakroḍalīnāṃ lakṣmīm ākraṣṭukāmā iva kamalavanodghāṭanaṃ kurvate ye / (2.1) Par.?
kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya // (2.2) Par.?
garbheṣvambhoruhāṇāṃ śikhariṣu ca śitāgreṣu tulyaṃ patantaḥ prārambhe vāsarasya vyuparatisamaye caikarūpāstathaiva / (3.1) Par.?
niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇe pāntu yuṣmān ūṣmāṇaṃ saṃtatādhvaśramajamiva bhṛśaṃ bibhrato bradhnapādāḥ // (3.2) Par.?
prabhraśyatyuttarīyatviṣi tamasi samudvīkṣya vītāvṛtīnprāgjantūṃstantūn yathā yānatanu vitanute tigmarocirmarīcīn / (4.1) Par.?
te sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ śaśvat sampādayanto 'mbaram amalam alaṃ maṅgalaṃ vo diśantu // (4.2) Par.?
nyakkurvannoṣadhīśe muṣitaruci śucevauṣadhīḥ proṣitābhā bhāsvadgrāvodgatena prathamamiva kṛtābhyudgatiḥ pāvakena / (5.1) Par.?
pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ // (5.2) Par.?
śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ / (6.1) Par.?
gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam // (6.2) Par.?
bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi / (7.1) Par.?
dhvāntād ācchidya devadviṣa iva balito viśvamāśvaśnuvānāḥ kṛcchrāṇyucchrāyahelopahasitaharayo hāridaśvā harantu // (7.2) Par.?
udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu / (8.1) Par.?
śailānāṃ śekharatvaṃ śritaśikhariśikhāstanvate ye diśantu preṅkhantaḥ khe kharāṃśoḥ khacitadinamukhāste mayūkhāḥ sukhaṃ vaḥ // (8.2) Par.?
dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ / (9.1) Par.?
dīptāṃśor dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu // (9.2) Par.?
bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva / (10.1) Par.?
yuṣmākaṃ te svacittaprathitapṛthutaraprārthanākalpavṛkṣāḥ kalpantāṃ nirvikalpaṃ dinakarakiraṇāḥ ketavaḥ kalmaṣasya // (10.2) Par.?
dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva / (11.1) Par.?
nirvāṇodyogiyogipragamanijatanudvāri vetrāyamāṇās trāyantāṃ tīvrabhānor divasamukhasukhā raśmayaḥ kalmaṣādvaḥ // (11.2) Par.?
prāci prāgācarantyo 'naticiram acale cārucūḍāmaṇitvaṃ muñcantyo rocanāmbhaḥ pracuramiva diśāmuccakaiścarcanāya / (12.1) Par.?
cāṭūtkaiś cakranāmnāṃ caturamavicalairlocanair arcyamānāś ceṣṭantāṃ cintitānām ucitam acaramāś caṇḍarocīruco vaḥ // (12.2) Par.?
ekaṃ jyotirdṛśau dve trijagati gaditānyabjajāsyaiścaturbhir bhūtānāṃ pañcamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni / (13.1) Par.?
yuṣmākaṃ tāni saptatridaśamuninutāny aṣṭadigbhāñji bhānor yānti prāhṇe navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni // (13.2) Par.?
āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti / (14.1) Par.?
te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu // (14.2) Par.?
tanvānā digvadhūnāṃ samadhikamadhurālokaramyām avasthām ārūḍhaprauḍhileśotkalitakapilimālaṃkṛtiḥ kevalaiva / (15.1) Par.?
ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ // (15.2) Par.?
maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva pratyagrodghāṭitāmbhoruhakuharaguhāsusthiteneva dhātrā / (16.1) Par.?
kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ // (16.2) Par.?
vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm / (17.1) Par.?
padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te sahasratviṣo vaḥ // (17.2) Par.?
Duration=0.080657005310059 secs.