UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5726
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gharmāṃśorādityasya ghṛṇayo mayūkhā vo yuṣmākamaṃhovighātaṃ pāpāpanodaṃ vidadhatu kurvantu // (1)
Par.?
śīghraṃ tatkṣaṇam // (2)
Par.?
dattārghā datto viśrāṇito'rgho yebhyaste // (4)
Par.?
siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti // (6)
Par.?
kiṃbhūto'sau gharmāṃśuḥ // (7)
Par.?
yaḥ punarapi bhūyo'pi ghaṭayati karoti // (8)
Par.?
śīrṇaghrāṇāṅghripāṇīn // (10)
Par.?
ghrāṇaṃ nāsā // (11)
Par.?
aṅghrī pādau // (12)
Par.?
pāṇī hastau // (13)
Par.?
ghrāṇaṃ cāṅghrī ca pāṇī ceti samāhāradvaṃdvaḥ // (14)
Par.?
śīrṇā ghrāṇāṅghripāṇayo yeṣāṃ sāmarthyādaṅgināṃ te tathoktān // (15)
Par.?
tathā apaghanairaṅgairvraṇibhirupalakṣitān // (16)
Par.?
ghargharāvyaktaghoṣān ghargharo jarjaro'vyakto'sphuṭo ghoṣo dhvaniryeṣām // (17)
Par.?
ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān // (18)
Par.?
ullāghayan nirvyādhīkurvan // (20)
Par.?
eko'sahāyaḥ // (21) Par.?
rudrādayo'pi sūryamūrtim ārūḍhā eva nīrogaṃ kurvantīti saṃbandhaḥ // (22)
Par.?
kiṃbhūtasya bhānoḥ // (23)
Par.?
antardviguṇaghanaghṛṇānighnanirvighnavṛtteḥ // (24)
Par.?
antarmadhye cetasi dviguṇā ghanā bahulā ghṛṇā dayā // (25)
Par.?
ghanā cāsau ghṛṇā ca ghanaghṛṇā // (26)
Par.?
antardviguṇā cāsau ghanaghṛṇā ca tayā nighnā paravaśā nirvighnā antarāyarahitā vṛttiryasya sa tathoktaḥ // (27)
Par.?
Duration=0.054941892623901 secs.