Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5726
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gharmāṃśorādityasya ghṛṇayo mayūkhā vo yuṣmākamaṃhovighātaṃ pāpāpanodaṃ vidadhatu kurvantu // (1) Par.?
śīghraṃ tatkṣaṇam // (2) Par.?
kiṃviśiṣṭāḥ // (3) Par.?
dattārghā datto viśrāṇito'rgho yebhyaste // (4) Par.?
kaiḥ // (5) Par.?
siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti // (6) Par.?
kiṃbhūto'sau gharmāṃśuḥ // (7) Par.?
yaḥ punarapi bhūyo'pi ghaṭayati karoti // (8) Par.?
kān // (9) Par.?
śīrṇaghrāṇāṅghripāṇīn // (10) Par.?
ghrāṇaṃ nāsā // (11) Par.?
aṅghrī pādau // (12) Par.?
pāṇī hastau // (13) Par.?
ghrāṇaṃ cāṅghrī ca pāṇī ceti samāhāradvaṃdvaḥ // (14) Par.?
śīrṇā ghrāṇāṅghripāṇayo yeṣāṃ sāmarthyādaṅgināṃ te tathoktān // (15) Par.?
tathā apaghanairaṅgairvraṇibhirupalakṣitān // (16) Par.?
ghargharāvyaktaghoṣān ghargharo jarjaro'vyakto'sphuṭo ghoṣo dhvaniryeṣām // (17) Par.?
ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān // (18) Par.?
kiṃ kurvan // (19) Par.?
ullāghayan nirvyādhīkurvan // (20) Par.?
eko'sahāyaḥ // (21) Par.?
rudrādayo'pi sūryamūrtim ārūḍhā eva nīrogaṃ kurvantīti saṃbandhaḥ // (22) Par.?
kiṃbhūtasya bhānoḥ // (23) Par.?
antardviguṇaghanaghṛṇānighnanirvighnavṛtteḥ // (24) Par.?
antarmadhye cetasi dviguṇā ghanā bahulā ghṛṇā dayā // (25) Par.?
ghanā cāsau ghṛṇā ca ghanaghṛṇā // (26) Par.?
antardviguṇā cāsau ghanaghṛṇā ca tayā nighnā paravaśā nirvighnā antarāyarahitā vṛttiryasya sa tathoktaḥ // (27) Par.?
Duration=0.054941892623901 secs.