Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5728
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hāridaśvāḥ sūryasaṃbandhino 'ṃśavo raśmayo vo yuṣmākaṃ kṛcchrāṇi duḥkhāni harantvapanayantu // (1) Par.?
punarviśeṣyante ucchrāyahelopahasitaharayaḥ // (2) Par.?
ucchrāya uccaistvaṃ tasya yā helā līlā tayā upahasito viḍambitas tvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste // (3) Par.?
prārabdhavikramasya viṣṇoḥ sadṛśā iti tātparyārthaḥ // (4) Par.?
kiṃ kurvāṇāḥ // (5) Par.?
bibhrāṇā dhārayantaḥ // (6) Par.?
kim // (7) Par.?
vāmanatvaṃ kharvatvam // (8) Par.?
prathamamādau // (9) Par.?
athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ // (10) Par.?
punarapi kiṃbhūtaḥ // (11) Par.?
krāntākāśāntarālāḥ / (12.1) Par.?
krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ // (12.2) Par.?
tadanu anantaraṃ ca daśa diśo daśāśāḥ pūrayantaḥ pūrṇāḥ kurvantaḥ // (13) Par.?
tato'pi punar api viśvaṃ jagadaśnuvānā vyāpnuvantaḥ // (14) Par.?
āśu śīghram // (15) Par.?
kiṃ kṛtvā // (16) Par.?
ācchidyākṛṣyāpahṛtya // (17) Par.?
kutaḥ // (18) Par.?
dhvāntādandhakārāt // (19) Par.?
kasmādiva // (20) Par.?
devadviṣa iva suraśatroriva // (21) Par.?
balito balināmnaḥ anyatra balito balavataḥ // (22) Par.?
pañcamyantād ubhayasmāt tas // (23) Par.?
viṣṇor etat saṃbandhanīyam // (24) Par.?
so'pi vāmano bhūtvā prāṃśurabhūt // (25) Par.?
tadanu ca krāntagaganāntarālaḥ // (26) Par.?
tataḥ paripūritadaśadiśo baler viśvamācchidya vyāptavāniti // (27) Par.?
Duration=0.05702805519104 secs.