Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5738
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dinakarakiraṇā ravipādā bhavatāṃ kalmaṣasya pāpasya ketavo vināśakāḥ kalpantāṃ saṃpadyantām // (1) Par.?
nirvikalpamasaṃśayam // (2) Par.?
kriyāviśeṣaṇamidam // (3) Par.?
svaṃ ca cittaṃ ca svacittaṃ tasya prathitā pṛthutarā pṛthvī sā cāsau prārthanā ca tasyāḥ kalpavṛkṣāḥ // (4) Par.?
ye lokānāṃ prajānāṃ prabodhaṃ tattvajñānaṃ vidadhati kurvanti // (5) Par.?
bandhastrividhaḥ prākṛto vaikāriko dakṣiṇāsārūpaśceti // (6) Par.?
tena hi baddhā dehino na mucyante // (7) Par.?
tasya dhvaṃso nāśastatraikahetuḥ pradhānaṃ kāraṇam // (8) Par.?
kiṃbhūtānāṃ prajānām // (9) Par.?
śirasi mastake natirnamaskārastatra rasastenābaddho viracitaḥ saṃdhyāñjaliryaiste tathoktāsteṣām // (10) Par.?
kayeva // (11) Par.?
vipulāmbhojakhaṇḍāśayeva // (12) Par.?
vipulo vistīrṇo 'mbhojakhaṇḍaḥ kamalākaraḥ // (13) Par.?
vipulaścāsāvambhojakhaṇḍaśca tasyāśā tayeva // (14) Par.?
bandhadhvaṃsaikahetutāpi mukulāvasthāvighātaikakāraṇatā // (15) Par.?
prabodho jñānaṃ vikāsaśca // (16) Par.?
Duration=0.02484393119812 secs.