UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5775
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Association with elders
tasmād daṇḍamūlāstisro vidyāḥ // (1.1)
Par.?
vinayamūlo daṇḍaḥ prāṇabhṛtāṃ yogakṣemāvahaḥ // (2.1)
Par.?
kṛtakaḥ svābhāvikaśca vinayaḥ // (3.1)
Par.?
kriyā hi dravyaṃ vinayati nādravyam // (4.1)
Par.?
śuśrūṣāśravaṇagrahaṇadhāraṇavijñānohāpohatattvābhiniviṣṭabuddhiṃ vidyā vinayati netaram // (5.1)
Par.?
vidyānāṃ tu yathāsvam ācāryaprāmāṇyād vinayo niyamaśca // (6.1)
Par.?
vṛttacaulakarmā lipiṃ saṃkhyānaṃ copayuñjīta // (7.1)
Par.?
vṛttopanayanastrayīm ānvīkṣikīṃ ca śiṣṭebhyo vārttām adhyakṣebhyo daṇḍanītiṃ vaktṛprayoktṛbhyaḥ // (8.1)
Par.?
brahmacaryaṃ ca ṣoḍaśād varṣāt // (9.1)
Par.?
ato godānaṃ dārakarma cāsya // (10.1)
Par.?
nityaśca vidyāvṛddhasaṃyogo vinayavṛddhyartham tanmūlatvād vinayasya // (11.1)
Par.?
pūrvam aharbhāgaṃ hastyaśvarathapraharaṇavidyāsu vinayaṃ gacchet / (12.1) Par.?
paścimam itihāsaśravaṇe // (12.2)
Par.?
purāṇam itivṛttam ākhyāyikodāharaṇaṃ dharmaśāstram arthaśāstraṃ cetītihāsaḥ // (13.1)
Par.?
śeṣam ahorātrabhāgam apūrvagrahaṇaṃ gṛhītaparicayaṃ ca kuryāt agṛhītānām ābhīkṣṇyaśravaṇaṃ ca // (14.1)
Par.?
śrutāddhi prajñopajāyate prajñāyā yogo yogād ātmavatteti vidyānāṃ sāmarthyam // (15.1)
Par.?
vidyāvinīto rājā hi prajānāṃ vinaye rataḥ / (16.1)
Par.?
ananyāṃ pṛthivīṃ bhuṅkte sarvabhūtahite rataḥ // (16.2)
Par.?
Duration=0.14127206802368 secs.