UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 11917
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
koṣṭhāgārādhyakṣaḥ sītārāṣṭrakrayimaparivartakaprāmityakāpamityakasaṃhanikānyajātavyayapratyāyopasthānāny upalabhet // (1.1)
Par.?
sītādhyakṣopanītaḥ sasyavarṇakaḥ sītā // (2.1)
Par.?
piṇḍakaraḥ ṣaḍbhāgaḥ senābhaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ kauṣṭheyakaṃ ca rāṣṭram // (3.1)
Par.?
dhānyamūlyaṃ kośanirhāraḥ prayogapratyādānaṃ ca krayimam // (4.1)
Par.?
sasyavarṇānām arghāntareṇa vinimayaḥ parivartakaḥ // (5.1)
Par.?
sasyayācanam anyataḥ prāmityakam // (6.1)
Par.?
tad eva pratidānārtham āpamityakam // (7.1)
Par.?
kuṭṭakarocakasaktuśuktapiṣṭakarma tajjīvaneṣu tailapīḍanam audracākrikeṣvikṣūṇāṃ ca kṣārakarma saṃhanikā // (8.1)
Par.?
naṣṭaprasmṛtādir anyajātaḥ // (9.1)
Par.?
vikṣepavyādhitāntarārambhaśeṣaṃ ca vyayapratyāyaḥ // (10.1)
Par.?
tulāmānāntaraṃ hastapūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ copasthānam iti // (11.1)
Par.?
dhānyasnehakṣāralavaṇānāṃ dhānyakalpaṃ sītādhyakṣe vakṣyāmaḥ // (12.1)
Par.?
sarpistailavasāmajjānaḥ snehāḥ // (13.1)
Par.?
phāṇitaguḍamatsyaṇḍikākhaṇḍaśarkarāḥ kṣāravargaḥ // (14.1)
Par.?
saindhavasāmudrabiḍayavakṣārasauvarcalodbhedajā lavaṇavargaḥ // (15.1)
Par.?
kṣaudraṃ mārdvīkaṃ ca madhu // (16.1)
Par.?
ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho vā śuktavargaḥ // (17.1)
Par.?
p. 64
vṛkṣāmlakaramardāmravidalāmalakamātuluṅgakolabadarasauvīrakaparūṣakādiḥ phalāmlavargaḥ // (18.1)
Par.?
dadhidhānyāmlādir dravāmlavargaḥ // (19.1)
Par.?
pippalīmaricaśṛṅgiberājājīkirātatiktagaurasarṣapakustumburucorakadamanakamaruvakaśigrukāṇḍādiḥ kaṭukavargaḥ // (20.1)
Par.?
śuṣkamatsyamāṃsakandamūlaphalaśākādi ca śākavargaḥ // (21.1)
Par.?
tato 'rdham āpadarthaṃ jānapadānāṃ sthāpayed ardham upayuñjīta // (22.1)
Par.?
navena cānavaṃ śodhayet // (23.1)
Par.?
Loss and gain in processing
kṣuṇṇaghṛṣṭapiṣṭabhṛṣṭānām ārdraśuṣkasiddhānāṃ ca dhānyānāṃ vṛddhikṣayapramāṇāni pratyakṣīkurvīta // (24.1)
Par.?
kodravavrīhīṇām ardhaṃ sāraḥ śālīnām ardhabhāgonaḥ tribhāgono varakāṇām // (25.1)
Par.?
priyaṅgūṇām ardhaṃ sāro navabhāgavṛddhiśca // (26.1)
Par.?
udārakastulyaḥ yavā godhūmāśca kṣuṇṇāḥ tilā yavā mudgamāṣāśca ghṛṣṭāḥ // (27.1)
Par.?
pañcabhāgavṛddhirgodhūmaḥ saktavaśca // (28.1)
Par.?
pādonā kalāyacamasī // (29.1)
Par.?
mudgamāṣāṇām ardhapādonā // (30.1)
Par.?
śaumbyānām ardhaṃ sāraḥ tribhāgono masūrāṇām // (31.1)
Par.?
piṣṭam āmaṃ kulmāṣāścādhyardhaguṇāḥ // (32.1)
Par.?
dviguṇo yāvakaḥ pulākaḥ piṣṭaṃ ca siddham // (33.1)
Par.?
kodravavarakodārakapriyaṅgūṇāṃ triguṇam annam caturguṇaṃ vrīhīṇām pañcaguṇaṃ śālīnām // (34.1)
Par.?
timitam aparānnaṃ dviguṇam ardhādhikaṃ virūḍhānām // (35.1)
Par.?
pañcabhāgavṛddhir bhṛṣṭānām // (36.1)
Par.?
kalāyo dviguṇaḥ lājā bharujāśca // (37.1)
Par.?
ṣaṭkaṃ tailam atasīnām // (38.1)
Par.?
nimbakuśāmrakapitthādīnāṃ pañcabhāgaḥ // (39.1)
Par.?
caturbhāgikās tilakusumbhamadhūkeṅgudīsnehāḥ // (40.1)
Par.?
kārpāsakṣaumāṇāṃ pañcapale palaṃ sūtram // (41.1)
Par.?
Rations
pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ // (42.1)
Par.?
taṇḍulānāṃ prasthaḥ caturbhāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbhāgaḥ sarpiṣastailasya vaikam āryabhaktaṃ puṃsaḥ // (43.1)
Par.?
ṣaḍbhāgaḥ sūpaḥ ardhasneham avarāṇām // (44.1)
Par.?
pādonaṃ strīṇām // (45.1)
Par.?
ardhaṃ bālānām // (46.1)
Par.?
māṃsapalaviṃśatyā snehārdhakuḍubaḥ paliko lavaṇasyāṃśaḥ kṣārapalayogo dvidharaṇikaḥ kaṭukayogo dadhnaś cārdhaprasthaḥ // (47.1)
Par.?
tenottaraṃ vyākhyātam // (48.1)
Par.?
śākānām adhyardhaguṇaḥ śuṣkāṇāṃ dviguṇaḥ sa caiva yogaḥ // (49.1)
Par.?
hastyaśvayos tadadhyakṣe vidhāpramāṇaṃ vakṣyāmaḥ // (50.1)
Par.?
balīvardānāṃ māṣadroṇaṃ yavānāṃ vā pulākaḥ śeṣam aśvavidhānam // (51.1)
Par.?
viśeṣo ghāṇapiṇyākatulā kaṇakuṇḍakaṃ daśāḍhakaṃ vā // (52.1)
Par.?
dviguṇaṃ mahiṣoṣṭrāṇām // (53.1)
Par.?
ardhadroṇaṃ kharapṛṣatarohitānām // (54.1)
Par.?
āḍhakam eṇakuraṅgāṇām // (55.1)
Par.?
ardhāḍhakam ajaiḍakavarāhāṇām dviguṇaṃ vā kaṇakuṇḍakam // (56.1)
Par.?
prasthaudanaḥ śunām // (57.1)
Par.?
haṃsakrauñcamayūrāṇām ardhaprasthaḥ // (58.1)
Par.?
śeṣāṇām ato mṛgapaśupakṣivyālānām ekabhaktād anumānaṃ grāhayet // (59.1)
Par.?
aṅgārāṃstuṣān lohakarmāntabhittilepyānāṃ hārayet // (60.1) Par.?
kaṇikā dāsakarmakarasūpakārāṇām ato 'nyad audanikāpūpikebhyaḥ prayacchet // (61.1)
Par.?
tulāmānabhāṇḍaṃ rocanīdṛṣanmusalolūkhalakuṭṭakarocakayantrapattrakaśūrpacālanikākaṇḍolīpiṭakasaṃmārjanyaś copakaraṇāni // (62.1)
Par.?
mārjakarakṣakadharakamāyakamāpakadāyakadāpakaśalākāpratigrāhakadāsakarmakaravargaśca viṣṭiḥ // (63.1)
Par.?
uccair dhānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ / (64.1)
Par.?
mṛtkāṣṭhakoṣṭhāḥ snehasya pṛthivī lavaṇasya ca // (64.2)
Par.?
Duration=0.15420079231262 secs.