UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7297
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Director of forest produce
kupyādhyakṣo dravyavanapālaiḥ kupyam ānāyayet // (1.1)
Par.?
dravyavanakarmāntāṃśca prayojayet // (2.1)
Par.?
dravyavanacchidāṃ ca deyam atyayaṃ ca sthāpayed anyatrāpadbhyaḥ // (3.1)
Par.?
kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ // (4.1)
Par.?
uṭajacimiyacāpaveṇuvaṃśasātinakaṇṭakabhāllūkādir veṇuvargaḥ // (5.1)
Par.?
vetraśīkavallīvāśīśyāmalatānāgalatādir vallīvargaḥ // (6.1)
Par.?
mālatīmūrvārkaśaṇagavedhukātasyādir valkavargaḥ // (7.1)
Par.?
muñjabalbajādi rajjubhāṇḍam // (8.1)
Par.?
tālītālabhūrjānāṃ pattram // (9.1)
Par.?
kiṃśukakusumbhakuṅkumānāṃ puṣpam // (10.1)
Par.?
kandamūlaphalādir auṣadhavargaḥ // (11.1)
Par.?
kālakūṭavatsanābhahālāhalameṣaśṛṅgamustākuṣṭhamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi sarpāḥ kīṭāśca ta eva kumbhagatāḥ viṣavargaḥ // (12.1)
Par.?
godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām // (13.1)
Par.?
kālāyasatāmravṛttakaṃsasīsatrapuvaikṛntakārakūṭāni lohāni // (14.1)
Par.?
vidalamṛttikāmayaṃ bhāṇḍam // (15.1)
Par.?
aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti // (16.1)
Par.?
bahir antaśca karmāntā vibhaktāḥ sārvabhāṇḍikāḥ / (17.1) Par.?
ājīvapurarakṣārthāḥ kāryāḥ kupyopajīvinā // (17.2)
Par.?
Duration=0.052118062973022 secs.