Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Administration, Economy, Politics

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7297
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Director of forest produce
kupyādhyakṣo dravyavanapālaiḥ kupyam ānāyayet // (1.1) Par.?
dravyavanakarmāntāṃśca prayojayet // (2.1) Par.?
dravyavanacchidāṃ ca deyam atyayaṃ ca sthāpayed anyatrāpadbhyaḥ // (3.1) Par.?
kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ // (4.1) Par.?
uṭajacimiyacāpaveṇuvaṃśasātinakaṇṭakabhāllūkādir veṇuvargaḥ // (5.1) Par.?
vetraśīkavallīvāśīśyāmalatānāgalatādir vallīvargaḥ // (6.1) Par.?
mālatīmūrvārkaśaṇagavedhukātasyādir valkavargaḥ // (7.1) Par.?
muñjabalbajādi rajjubhāṇḍam // (8.1) Par.?
tālītālabhūrjānāṃ pattram // (9.1) Par.?
kiṃśukakusumbhakuṅkumānāṃ puṣpam // (10.1) Par.?
kandamūlaphalādir auṣadhavargaḥ // (11.1) Par.?
kālakūṭavatsanābhahālāhalameṣaśṛṅgamustākuṣṭhamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi sarpāḥ kīṭāśca ta eva kumbhagatāḥ viṣavargaḥ // (12.1) Par.?
godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām // (13.1) Par.?
kālāyasatāmravṛttakaṃsasīsatrapuvaikṛntakārakūṭāni lohāni // (14.1) Par.?
vidalamṛttikāmayaṃ bhāṇḍam // (15.1) Par.?
aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti // (16.1) Par.?
bahir antaśca karmāntā vibhaktāḥ sārvabhāṇḍikāḥ / (17.1) Par.?
ājīvapurarakṣārthāḥ kāryāḥ kupyopajīvinā // (17.2) Par.?
Duration=0.052118062973022 secs.