UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7298
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
superintendent of the armoury
āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet // (1.1)
Par.?
sthānaparivartanam ātapapravātapradānaṃ ca bahuśaḥ kuryāt // (2.1)
Par.?
ūṣmopasnehakrimibhir upahanyamānam anyathā sthāpayet // (3.1)
Par.?
jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiścopalabheta // (4.1)
Par.?
sarvatobhadrajāmadagnyabahumukhaviśvāsaghātisaṃghāṭīyānakaparjanyakabāhūrdhvabāhvardhabāhūni sthitayantrāṇi // (5.1)
Par.?
pāñcālikadevadaṇḍasūkarikāmusalayaṣṭihastivārakatālavṛntamudgaragadāspṛktalākuddālāsphāṭimotpāṭimodghāṭimaśataghnitriśūlacakrāṇi calayantrāṇi // (6.1)
Par.?
śaktiprāsakuntahāṭakabhiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukhāni // (7.1)
Par.?
tālacāpadāravaśārṅgāṇi kārmukakodaṇḍadrūṇā dhanūṃṣi // (8.1)
Par.?
mūrvārkaśaṇagavedhuveṇusnāyūni jyāḥ // (9.1)
Par.?
veṇuśaraśalākādaṇḍāsananārācāś ceṣavaḥ // (10.1)
Par.?
teṣāṃ mukhāni chedanabhedanatāḍanāny āyasāsthidāravāṇi // (11.1)
Par.?
nistriṃśamaṇḍalāgrāsiyaṣṭayaḥ khaḍgāḥ // (12.1)
Par.?
khaḍgamahiṣavāraṇaviṣāṇadāruveṇumūlāni tsaravaḥ // (13.1)
Par.?
paraśukuṭhārapaṭṭasakhanitrakuddālakrakacakāṇḍacchedanāḥ kṣurakalpāḥ // (14.1)
Par.?
yantragoṣpaṇamuṣṭipāṣāṇarocanīdṛṣadaś cāśmāyudhāni // (15.1)
Par.?
lohajālikāpaṭṭakavacasūtrakaṅkaṭaśiṃśumārakakhaḍgidhenukahastigocarmakhuraśṛṅgasaṃghātaṃ varmāṇi // (16.1)
Par.?
śirastrāṇakaṇṭhatrāṇakūrpāsakañcukavāravāṇapaṭṭanāgodarikāḥ peṭīcarmahastikarṇatālamūladhamanikākapāṭakiṭikāpratihatabalāhakāntāś cāvaraṇāṇi // (17.1)
Par.?
hastirathavājināṃ yogyabhāṇḍam ālaṃkārikaṃ saṃnāhakalpanāś copakaraṇāni // (18.1)
Par.?
aindrajālikam aupaniṣadikaṃ ca karma // (19.1)
Par.?
karmāntānāṃ ca icchām ārambhaniṣpattiṃ prayogaṃ vyājam uddayam / (20.1) Par.?
kṣayavyayau ca jānīyāt kupyānām āyudheśvaraḥ // (20.2)
Par.?
Duration=0.047333955764771 secs.