UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7461
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pautavādhyakṣaḥ pautavakarmāntān kārayet // (1.1) Par.?
dhānyamāṣā daśa suvarṇamāṣakaḥ pañca vā guñjāḥ // (2.1)
Par.?
te ṣoḍaśa suvarṇaḥ karṣo vā // (3.1)
Par.?
catuṣkarṣaṃ palam // (4.1)
Par.?
aṣṭāśītir gaurasarṣapā rūpyamāṣakaḥ // (5.1)
Par.?
te ṣoḍaśa dharaṇaṃ śaimbyāni vā viṃśatiḥ // (6.1)
Par.?
viṃśatitaṇḍulaṃ vajradharaṇam // (7.1)
Par.?
ardhamāṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti // (8.1)
Par.?
tena dharaṇāni vyākhyātāni // (9.1)
Par.?
pratimānānyayomayāni māgadhamekalaśailamayāni yāni vā nodakapradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam // (10.1)
Par.?
ṣaḍaṅgulād ūrdhvam aṣṭāṅgulottarā daśa tulāḥ kārayel lohapalād ūrdhvam ekapalottarāḥ yantram ubhayataḥśikyaṃ vā // (11.1)
Par.?
pañcatriṃśatpalalohāṃ dvisaptatyaṅgulāyāmāṃ samavṛttāṃ kārayet // (12.1)
Par.?
tasyāḥ pañcapalikaṃ maṇḍalaṃ baddhvā samakaraṇaṃ kārayet // (13.1)
Par.?
tataḥ karṣottaraṃ palaṃ palottaraṃ daśapalaṃ dvādaśa pañcadaśa viṃśatir iti padāni kārayet // (14.1)
Par.?
tata āśatād daśottaraṃ kārayet // (15.1)
Par.?
akṣeṣu nāndīpinaddhaṃ kārayet // (16.1)
Par.?
dviguṇalohāṃ tulām ataḥ ṣaṇṇavatyaṅgulāyāmāṃ parimāṇīṃ kārayet // (17.1)
Par.?
tasyāḥ śatapadād ūrdhvaṃ viṃśatiḥ pañcāśat śatam iti padāni kārayet // (18.1)
Par.?
viṃśatitauliko bhāraḥ // (19.1)
Par.?
daśadhāraṇikaṃ palam // (20.1)
Par.?
tatpalaśatam āyamānī // (21.1)
Par.?
pañcapalāvarā vyāvahārikī bhājanyantaḥpurabhājanī ca // (22.1)
Par.?
tāsām ardhadharaṇāvaraṃ palam dvipalāvaram uttaraloham ṣaḍaṅgulāvarāścāyāmāḥ // (23.1)
Par.?
pūrvayoḥ pañcapalikaḥ prayāmo māṃsalohalavaṇamaṇivarjam // (24.1)
Par.?
kāṣṭhatulā aṣṭahastā padavatī pratimānavatī mayūrapadādhiṣṭhitā // (25.1)
Par.?
kāṣṭhapañcaviṃśatipalaṃ taṇḍulaprasthasādhanam // (26.1)
Par.?
eṣa pradeśo bahvalpayoḥ // (27.1)
Par.?
iti tulāpratimānaṃ vyākhyātam // (28.1)
Par.?
atha dhānyamāṣadvipalaśataṃ droṇam āyamānam saptāśītipalaśatam ardhapalaṃ ca vyāvahārikam pañcasaptatipalaśataṃ bhājanīyam dviṣaṣṭipalaśatam ardhapalaṃ cāntaḥpurabhājanīyam // (29.1)
Par.?
teṣām āḍhakaprasthakuḍubāścaturbhāgāvarāḥ // (30.1)
Par.?
ṣoḍaśadroṇā khārī // (31.1)
Par.?
viṃśatidroṇikaḥ kumbhaḥ // (32.1)
Par.?
kumbhair daśabhir vahaḥ // (33.1)
Par.?
śuṣkasāradārumayaṃ samaṃ caturbhāgaśikhaṃ mānaṃ kārayet antaḥśikhaṃ vā // (34.1)
Par.?
rasasya tu surāyāḥ puṣpaphalayostuṣāṅgārāṇāṃ sudhāyāśca śikhāmānaṃ dviguṇottarā vṛddhiḥ // (35.1)
Par.?
sapādapaṇo droṇamūlyam āḍhakasya pādonaḥ ṣaṇmāṣakāḥ prasthasya māṣakaḥ kuḍubasya // (36.1)
Par.?
dviguṇaṃ rasādīnāṃ mānamūlyam // (37.1)
Par.?
viṃśatipaṇāḥ pratimānasya // (38.1)
Par.?
tulāmūlyaṃ tribhāgaḥ // (39.1)
Par.?
caturmāsikaṃ prātivedhanikaṃ kārayet // (40.1)
Par.?
apratividdhasyātyayaḥ sapādaḥ saptaviṃśatipaṇaḥ // (41.1)
Par.?
prātivedhanikaṃ kākaṇīkam ahar ahaḥ pautavādhyakṣāya dadyuḥ // (42.1)
Par.?
dvātriṃśadbhāgastaptavyājī sarpiṣaḥ catuḥṣaṣṭibhāgastailasya // (43.1)
Par.?
pañcāśad bhāgo mānasrāvo dravāṇām // (44.1)
Par.?
kuḍubārdhacaturaṣṭabhāgāni mānāni kārayet // (45.1)
Par.?
kuḍubāścaturaśītir vārakaḥ sarpiṣo mataḥ // (46.1)
Par.?
catuḥṣaṣṭistu tailasya pādaśca ghaṭikānayoḥ // (47.1)
Par.?
Duration=0.16446304321289 secs.