Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7396
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ānaḍuham ity uktaṃ // (1) Par.?
tasminn upaveśyānvārabdhāyāṃ patiś catasro juhoti // (2) Par.?
agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā / (3.1) Par.?
vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā / (3.2) Par.?
sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā / (3.3) Par.?
candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā // (3.4) Par.?
bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī // (4) Par.?
aghoracakṣur ity ājyalepena cakṣuṣī vimṛjīta // (5) Par.?
kayā naś citra iti tisṛbhiḥ keśāntān abhimṛśya // (6) Par.?
uta tyā daivyā bhiṣajeti catasro 'nudrutyānte svāhākāreṇa mūrdhani saṃsrāvam // (7) Par.?
atra haike kumāram utsaṅgam ānayanty ubhayataḥ sujātam ā te yonim ity etayā // (8) Par.?
api vā tūṣṇīṃ // (9) Par.?
tasyāñjalau phalāni dattvā puṇyāhaṃ vācayati // (10) Par.?
puṃsavatī ha bhavati // (11) Par.?
ihaiva stam iti sūktaśeṣeṇa gṛhān prapādayanti // (12) Par.?
Duration=0.043235063552856 secs.