UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2031
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena // (1)
Par.?
sā vidyā tatparaṃ karaṇam // (2.2)
Par.?
tattvaṃ vidyākhyam asṛjat karaṇaṃ paramātmanaḥ // (4.2) Par.?
so 'pyayaṃ pakṣo manaḥṣaṣṭhair buddhīndriyair anaikāntikaḥ // (6)
Par.?
tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti // (7)
Par.?
pratyuta karaṇāntarāpekṣasya kāsucitkriyāsūpalambhaḥ // (8)
Par.?
uktaṃ ca śrīmatparākhye / (9.1)
Par.?
karaṇaṃ karaṇāpekṣam ājāvibhakarāstravat // (9.2)
Par.?
yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ // (11)
Par.?
evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha // (12)
Par.?
Duration=0.083326101303101 secs.