Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cūḍākaraṇa, godāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12652
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃvatsare cūḍākarma // (1) Par.?
tṛtīye vā varṣe // (2) Par.?
pañcame kṣatriyasya // (3) Par.?
saptame vaiśyasya // (4) Par.?
agnim upasamādhāya // (5) Par.?
vrīhiyavānāṃ tilamāṣāṇām iti pātrāṇi ca pūrayitvā // (6) Par.?
ānaḍuhaṃ ca gomayaṃ kuśabhittaṃ ca keśapratigrahaṇāyādarśaṃ navanītaṃ lohakṣuraṃ cottarata upasthāpya // (7) Par.?
saṃpṛcyadhvam ṛtāvarīr ūrmiṇā madhumattamāḥ pṛñcatīr madhunā payo mandrā dhanasya sātaya ity uṣṇāsv apsu śītā āsiñcati // (8) Par.?
āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti // (9) Par.?
śalalyaike vijaṭān kṛtvā // (10) Par.?
navanītenābhyajya // (11) Par.?
oṣadhe trāyasvainam iti kuśataruṇam antardadhāti // (12) Par.?
keśān kuśataruṇaṃ cādarśena saṃspṛśya // (13) Par.?
tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte // (14) Par.?
yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca // (15) Par.?
evaṃ dvitīyam evaṃ tṛtīyam // (16) Par.?
evaṃ dvir uttarataḥ // (17) Par.?
nikakṣayoḥ ṣaṣṭhasaptame godānakarmaṇi // (18) Par.?
etad eva godānakarma yaccūḍākarma // (19) Par.?
ṣoᄆaśe varṣe 'ṣṭādaśe vā // (20) Par.?
tṛtīye tu pravapane gāṃ dadāty ahataṃ ca vāsaḥ // (21) Par.?
tūṣṇīm āvṛtaḥ kanyānām // (22) Par.?
prāgudīcyāṃ diśi bahvauṣadhike deśe 'pāṃ vā samīpe keśān nikhananti // (23) Par.?
nāpitāya dhānyapātrāṇi nāpitāya dhānyapātrāṇi // (24) Par.?
Duration=0.061765193939209 secs.