Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13585
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
udite prādhyayanam // (1) Par.?
aharahaḥ sāyaṃ prātaḥ // (2) Par.?
agnim upasamādhāya parisamuhya paryukṣya dakṣiṇaṃ jānv ācya // (3) Par.?
agnaye samidham ahārṣaṃ bṛhate jātavedase / (4.1) Par.?
sa me śraddhāṃ ca medhāṃ ca jātavedāḥ prayacchatu svāhā / (4.2) Par.?
edho 'sy edhiṣīmahi samid asi tejo 'si tejo mayi dhehi svāhā / (4.3) Par.?
samiddho māṃ samardhaya prajayā ca dhanena ca svāhā / (4.4) Par.?
eṣā te agne samit tayā vardhasva cā ca pyāyasva / (4.5) Par.?
vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāheti // (4.6) Par.?
atha paryukṣya // (5) Par.?
agniḥ śraddhāṃ ca medhāṃ cāvinipātaṃ smṛtiṃ ca me / (6.1) Par.?
īḍito jātavedā ayaṃ śunaṃ naḥ samprayacchatv ity agnim upatiṣṭhate // (6.2) Par.?
sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti // (7) Par.?
sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate // (8) Par.?
Duration=0.028879880905151 secs.